श्रीसुब्रह्मण्याष्टोत्तरशतनामावली

श्रीसुब्रह्मण्याष्टोत्तरशतनामावली

सुब्रह्मण्यमजं शान्तं कुमारं करुणालयम् । किरीटहारकेयूरमणिकुण्डलमण्डितम् ॥ षण्मुखं युगषड्बाहुं शूलाद्यायुधधारिणम् । स्मितवक्त्रं प्रसन्नाभं स्तूयमानं सदा बुधैः ॥ वल्लीदेवीप्राणनाथं वाञ्छितार्थप्रदायकम् । सिंहासने सुखासीनं कोटिसूर्य समप्रभम् । ध्यायामि सततं भक्त्या देवसेनापतिं गुहम् ॥ ॐ स्कन्दाय नमः । ॐ गुहाय नमः । ॐ षण्मुखाय नमः । ॐ भालनेत्रसुताय नमः । ॐ प्रभवे नमः । ॐ पिङ्गलाय नमः । ॐ कृत्तिकासूनवे नमः । ॐ शिखिवाहनाय नमः । ॐ द्विषड्भुजाय नमः । ॐ द्विषण्णेत्राय नमः ॥ १०॥ ॐ शक्तिधराय नमः । ॐ पिशिताशप्रभञ्जनाय नमः । ॐ तारकासुरसंहर्त्रे नमः । ॐ रक्षोबलविमर्दनाय नमः । ॐ मत्ताय नमः । ॐ प्रमत्ताय नमः । ॐ उन्मत्ताय नमः । ॐ सुरसैन्यसुरक्षकाय नमः । ॐ देवासेनापतये नमः । ॐ प्राज्ञाय नमः ॥ २०॥ ॐ कृपालवे नमः । ॐ भक्तवत्सलाय नमः । ॐ उमासुताय नमः । ॐ शक्तिधराय नमः । ॐ कुमाराय नमः । ॐ क्रौञ्चदारणाय नमः । ॐ सेनानिये नमः । ॐ अग्निजन्मने नमः । ॐ विशाखाय नमः । ॐ शङ्करात्मजाय नमः ॥ ३०॥ ॐ शिवस्वामिने नमः । ॐ गणस्वामिने नमः । ॐ सर्वस्वामिने नमः । ॐ सनातनाय नमः । ॐ अनन्तशक्तये नमः । ॐ अक्षोभ्याय नमः । ॐ पार्वतीप्रियनन्दनाय नमः । ॐ गङ्गासुताय नमः । ॐ शरोद्भूताय नमः । ॐ आहुताय नमः ॥ ४०॥ ॐ पावकात्मजाय नमः ॥ ॐ जृम्भाय नमः । ॐ प्रजृम्भाय नमः । ॐ उज्जृम्भाय नमः । ॐ कमलासनसंस्तुताय नमः । ॐ एकवर्णाय नमः । ॐ द्विवर्णाय नमः । ॐ त्रिवर्णाय नमः । ॐ सुमनोहराय नमः । ॐ चुतुर्वर्णाय नमः ॥ ५०॥ ॐ पञ्चवर्णाय नमः । ॐ प्रजापतये नमः । ॐ अहस्पतये नमः । ॐ अग्निगर्भाय नमः । ॐ शमीगर्भाय नमः । ॐ विश्वरेतसे नमः । ॐ सुरारिघ्ने नमः । ॐ हरिद्वर्णाय नमः । ॐ शुभकराय नमः । ॐ वसुमते नमः ॥ ६०॥ ॐ वटुवेषभृते नमः । ॐ पूष्णे नमः । ॐ गभस्तये नमः । ॐ गहनाय नमः । ॐ चन्द्रवर्णाय नमः । ॐ कलाधराय नमः । ॐ मायाधराय नमः । ॐ महामायिने नमः । ॐ कैवल्याय नमः । ॐ शङ्करात्मजाय नमः ॥ ७०॥ ॐ विश्वयोनये नमः । ॐ अमेयात्मने नमः । ॐ तेजोनिधये नमः । ॐ अनामयाय नमः । ॐ परमेष्ठिने नमः । ॐ परब्रह्मणे नमः । ॐ वेदगर्भाय नमः । ॐ विराट्सुताय नमः । ॐ पुलिन्दकन्याभर्त्रे नमः । ॐ महासारस्वतव्रताय नमः ॥ ८०॥ ॐ आश्रिताखिलदात्रे नमः । ॐ चोरघ्नाय नमः । ॐ रोगनाशनाय नमः । ॐ अनन्तमूर्तये नमः । ॐ आनन्दाय नमः । ॐ शिखण्डिकृतकेतनाय नमः । ॐ डम्भाय नमः । ॐ परमडम्भाय नमः । ॐ महाडम्भाय नमः । ॐ वृषाकपये नमः ॥ ९०॥ ॐ कारणोपात्तदेहाय नमः । ॐ कारणातीतविग्रहाय नमः । ॐ अनीश्वराय नमः । ॐ अमृताय नमः । ॐ प्राणाय नमः । ॐ प्राणायामपरायणाय नमः । ॐ विरुद्धहन्त्रे नमः । ॐ वीरघ्नाय नमः । ॐ रक्तश्यामगळाय नमः । ॐ श्यामकन्धराय नमः ॥ १००॥ ॐ महते नमः । ॐ सुब्रह्मण्याय नमः । ॐ गुहप्रीताय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणप्रियाय नमः । ॐ वेदवेद्याय नमः । ॐ अक्षयफलप्रदाय नमः । ॐ वल्ली देवसेनासमेत श्री सुब्रह्मण्यस्वामिने नमः ॥ १०८॥ इति सुब्रह्मण्य अष्टोत्तरशत नामावलिस्समाप्ता ॥
% Text title            : subrahmaNya aShTottara shatanAmAvali 1
% File name             : subra108.itx
% itxtitle              : subrahmaNyAShTottarashatanAmAvaliH 1 skandAShTottarashatanAmAvaliH (skandAya)
% engtitle              : subrahmaNya aShTottara shatanAmAvali 1
% Category              : aShTottarashatanAmAvalI, subrahmanya, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : nAmAvalI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : http://www.mypurohith.com
% Proofread by          : Sunder Hattangadi Sivakumar Thyagarajan
% Latest update         : May 6, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org