श्रीसुब्रह्मण्याष्टकम्

श्रीसुब्रह्मण्याष्टकम्

नन्दनं तुहिनशैलजापतेर्नन्दनीयचरितं षडाननम् । सुन्दराङ्गमखिलार्तिभञ्जनं भावयाम्यखिलरोगशान्तये ॥ १॥ शूरपद्ममुखदैत्यमर्दनं क्रूरभोगिविषनाशनं गुहम् । वीरबाहुमुखवीरसेवितं भावयाम्यखिलरोगशान्तये ॥ २॥ आश्रिताखिलजनावनोद्यतं सुश्रिताधननिवृत्तितत्प्रियम् । आश्रितस्वजनहृन्निकेतनं भावयाम्यखिलरोगशान्तये ॥ ३॥ चारुषण्मकुटमण्डिताननं दारुणाखिलजगद्विकृन्तनम् । वारणाननसुहृत्सहोदरं भावयाभ्यखिलरोगशान्तये ॥ ४॥ इन्द्रजापतिमुमातनूद्भवं चन्द्रकोटिसदृशद्युतिं शुभम् । इन्द्र पूर्वसुरवृन्दवन्दितं भावयाम्यखिलरोगशान्तये ॥ ५॥ अम्बिकावदनपद्मभास्करं बिम्बपक्तफलसुन्दरावरम् । तं बिलेशयरूपधारिणं भावयाम्यखिलरोगशान्तये ॥ ६॥ भक्तपालपरिपालनोद्यतं त्यक्तदुष्टजनमिष्टसिद्धिदम् । युक्तमार्गनिरतप्रियं सदा भावयाम्यखिलरोगशान्तये ॥ ७॥ सत्यचिद्धनमुदारविक्रमं नित्यमग्र्यमखिलेश्वरं प्रभुम् । भृत्यहृत्तिमिरसन्धभञ्जनं भावयाम्यखिलरोगशान्तये ॥ ८॥ नित्यमेव हृदि षण्मुखं स्मरन् यः पठेदिदमनन्यमानसः । रोगनाशनकरं स मानुषः सर्वरोगरहितः सुखी भवेत् ॥ ९॥ इति श्रीसुब्रह्मण्याष्टकं सम्पूर्णम् । Proforead by Sivakumar Thyagarajan Iyer
% Text title            : Shri SubrahmanyAshtakam 2
% File name             : subrahmaNyAShTakam2.itx
% itxtitle              : subrahmaNyAShTakaM 2 (nandanaM tuhinashailajApaternandanIyacharitaM ShaDAnanam)
% engtitle              : SubrahmanyAshtakam 2
% Category              : aShTaka, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 8 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : January 2, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org