श्रीसुब्रह्मण्याष्टोत्तरशतनामावलिः २

श्रीसुब्रह्मण्याष्टोत्तरशतनामावलिः २

ॐ श्रीगणेशाय नमः । ॐ सुब्रह्मण्याय नमः । परब्रह्मणे । शरणागतवत्सलाय । भक्तप्रियाय । परस्मै ज्योतिषे । कार्तिकेयाय । महामतये । कृपनिधये । महासेनाय । भीमाय । भीमपरक्रमाय । पार्वतीनन्दनाय । श्रीमते । ईशपुत्राय । महाद्युतये । एकरूपाय । स्वयं ज्योतिषे । अप्रमेयाय । जितेन्द्रियाय । सेनापतये नमः । (२०) ॐ महाविष्णवे नमः । आद्यन्तरहिताय । शिवाय । अग्निगर्भाय । महादेवाय । तारकासुरमर्दनाय । अनादये । भगवते । देवाय । शरजन्मने । षडाननाय । गुहाशयाय । महातेजसे । लोकज्ञाय । लोकरक्षकाय । सुन्दराय । सूत्रकाराय । विशाखाय । परभञ्जनाय । ईशाय नमः । (४०) ॐ खड्गधराय नमः । कर्त्रे । विश्वरूपाय । धनुर्धराय । ज्ञानगम्याय । दृढप्रज्ञाय । कुमाराय । कमलासनाय । अकल्मषाय । शक्तिधराय । सुकीर्तये । दीनरक्षकाय । षाण्मातुराय । सर्वगोप्त्रे । सर्वभूतदयानिधये । विश्वप्रियाय । विश्वेशाय । विश्वभुजे । विश्वमङ्गलाय । सर्वव्यापिने नमः । (६०) ॐ सर्वभोक्त्रे नमः । सर्वरक्षाकराय । प्रभवे । कारणत्रयकर्त्रे । निर्गुणाय । क्रौञ्चदारणाय । सर्वभूताय । भक्तिगम्याय । भक्तेशाय । भक्तवत्सलाय । कल्पवृक्षाय । गह्वराय । सर्वभूताशयस्थिताय । देवगोप्त्रे । दुःखज्ञाय । वरदाय । वरप्रियाय । अनादिब्रह्मचारिणे । सहस्राक्षाय । सहस्रपदे नमः । (८०) ॐ ज्ञानस्वरूपाय नमः । ज्ञानिने । ज्ञानदात्रे । ज्ञानदात्रे । सदाशिवाय । वेदान्तवेद्याय । वेदात्मने । वेदसाराय । विचक्षणाय । योगिने । योगप्रियाय । अनन्ताय । महाऱूपाय । बहुरूपाय । निर्विकल्पाय । निर्लेपाय । निर्विकाराय । निरञ्जनाय । नित्यतृप्ताय । निराहाराय । निराभासाय नमः । (१००) ॐ निराश्रयाय नमः । अखण्डनिर्मलाय । अनन्ताय । चिदानन्दात्मकाय । गुहाय । चिन्मयाय । गिरीशाय । दण्डायुधधराय नमः । (१०८) इति । Encoded and proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com
% Text title            : subrahmaNyAShTottarashatanAmAvalI 2
% File name             : subrahmaNyAShTottarashatanAmAvalI2.itx
% itxtitle              : subrahmaNyAShTottarashatanAmAvaliH 2
% engtitle              : subrahmaNyAShTottarashatanAmAvalI 2
% Category              : aShTottarashatanAmAvalI, subrahmanya, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : nAmAvalI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Source                : Subrahmanyastutimanjari p 179-180
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : November 21, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org