सुब्रह्मण्य-एकपञ्चाशन्नामावलिः

सुब्रह्मण्य-एकपञ्चाशन्नामावलिः

अकारादिक्षकारान्तानि ॐ अमरेशाय नमः । आराध्याय । इन्द्रपूजिताय । ईश्वराय । उमासूनवे । ऊर्ध्वरेतसे । ऋषिप्रियाय ऋणोद्धर्त्रे । ऌवन्द्याय । ॡहन्त्रे । एकनायकाय । ऐश्वर्यप्रदाय । ओजस्विने । औत्पत्तये । अम्बिकासुताय । अःक्षीण तेजसे । कमण्डलुधराय । खड्गहस्ताय । गाङ्गेयाय । घण्टा पाणिने नमः (२०) ङप्रियाय नमः । चन्द्रचूडाय । छन्दोमयाय । जगद्भुवे । झषकेतुजिते । ज्ञानमूर्तये । टङ्कहस्ताय । ठप्रियाय । डम्बराय । ढक्काप्रियाय । णगम्याय । तत्त्वरूपाय । स्थविष्ठकाय । दण्डपाणिने । धनुष्पाणिने । नगरन्ध्रकराय । पद्महस्ताय । फणिभुग्वाहनाय । बहुलासुताय । भवात्मजाय नमः । (४०) महासेनाय नमः । यज्ञमूर्तये । रमणीयाय । लम्बोदरानुजाय । वचद्भुवे । शरसम्भवाय । षण्मुखाय । सर्वलोकेशाय । हरात्मजाय । ळक्षप्रियाय । क्षमाक्षेत्राय नमः । (५१) इति सुब्रह्मण्य-एकपञ्चाशन्नामावलिः समाप्ता । Proofread by Preeti N Bhandare
% Text title            : subrahmaNyaekapanchAshannAmAvaliH 51 names
% File name             : subrahmaNyaekapanchAshannAmAvaliH.itx
% itxtitle              : subrahmaNyaekapanchAshannAmAvaliH (amareshAya ArAdhyAya)
% engtitle              : Subrahmanya EkapanchAshannAmAvaliH
% Category              : subrahmanya, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Preeti N Bhandare
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri
% Indexextra            : (Scan)
% Latest update         : April 30, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org