सुब्रह्मण्यपूजाविधिः

सुब्रह्मण्यपूजाविधिः

ॐ नमो नारायणाय नमः श्रीसुब्रह्मण्याय परस्मै ब्रह्मणे नमः । श्रीसुब्रह्मण्यस्तुतिमञ्जरी सुब्रह्मण्यलघुपूजाविधिः शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ प्राणायामः । विघ्नेश्वरपूजा । सङ्कल्पः- ममोपात्त समस्त दुरित क्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं, शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलौ युगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये.....नाम संवत्सरे.....अयने.....ऋतौ.....मासे.....पक्षे .....वासरयुक्तायां.....नक्षत्रयुक्तायां शुभयोग शुभकरणैवगुणं विशेषण विशिष्टायां अस्यां.....शुभतिथौ श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यप्रीत्यर्थं अस्माकं सहकुटुम्बानां क्षेमस्थैर्यवीर्यविजया युरारोग्यैश्वर्याणां अमभिवृद्ध्यर्थं सत्सन्तानसौभाग्यसिद्ध्यर्थं सर्वारिष्टनिवृत्त्यर्थं सर्वाभीष्टसिद्ध्यर्थं यावच्छक्ति भगवतः श्रीसुब्रह्मण्यस्य ध्यानावाहनादि षोडशोपचारपूजां करिष्ये ॥ इति सङ्कल्प्य । विघ्नेश्वर मुद्वास्य । पूर्वाङ्गपूजा । सेनाधिप महाबाहो षण्मुखेश्वरनन्दन । मयूरवाहन स्वामिन् शक्तिद्वय समन्वित ॥ करुणाकर भक्तेष्टवरदाद्रिसुतासुत । द्विषड्भुज कुमार त्वं प्रसन्नो भव सर्वदा ॥ सिंहासने सुखासीनं सूर्यकोटिसमप्रभम् । ध्यायामि देवं तं भक्त्या स्कन्दं शरवणोद्भवम् ॥ वल्लीदेवसेनासमेतश्रीसुब्रह्मण्यं ध्यायामि ॥ सुब्रह्मण्य महाभाग क्रौञ्चाख्यगिरिभेदन । आवाहयामि देव त्वां भक्ताभीष्टप्रदो भव ॥ सुब्रह्मण्यं आवाहयामि ॥ अग्निपुत्र महाभाग कार्तिकेय सुरार्चित । रत्नसिंहासनं देव गृहाण वरदाव्यय । सुब्रह्मण्याय नमः । आसनं समर्पयामि ॥ गणेशानुज देवेश वल्लीकामदविग्रह । पाद्यं गृहाण गाङ्गेय भक्त्या दत्तं सुरार्चित । सुब्रह्मण्याय नमः । पाद्यं समर्पयामि ॥ ब्रह्मादि देववृन्दानां प्रणवार्थोपदेशक । अर्घ्यं गृहाण देवेश तारकान्तक षण्मुख । सुब्रह्मण्याय नमः । अर्घ्यं समर्पयामि ॥ एलाकुङ्कुमकस्तूरीकर्पूरादिसुवासितैः । तीर्थैराचम्यतां देव गङ्गाधरसुताव्यय । सुब्रह्मण्याय नमः । आचमनीयं समर्पयामि ॥ स्वामिन् शरवणोद्भूत शूरपद्मासुरान्तक । गङ्गादिसलिलैः स्नाहि देवसेनामनोहर । सुब्रह्मण्याय नमः । स्नर्पयामि ॥ शर्करा मधु गोक्षीर फलसार घृतैर्युतम् । पञ्चामृतस्नानमिदं बाहुलेय गृहाण भो । सुब्रह्मण्याय नमः । पञ्चामृत स्नानं समर्पयामि ॥ पुनः शुद्धोदक-स्नानं समर्पयामि ॥ दुकूल-वस्त्रयुगलं मुक्ताजाल-समन्वितम् । प्रीत्या गृहाण गाङ्गेय भक्तापद्भञ्जनक्षम । सुब्रह्मण्याय नमः । वस्त्रयुग्मं समर्पयामि ॥ राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम् । यज्ञोपवीतं देवेश गृहाण सुरनायक । सुब्रह्मण्याय नमः । उपवीतं समर्पयामि ॥ नित्याग्निहोत्रसम्भूतं विरजाहोमभावितम् । गृहाण भस्म हे स्वामिन् भक्तानां भूतिदो भव । सुब्रह्मण्याय नमः । भस्मरक्षां समर्पयामि ॥ कस्तूरी-कुङ्कुमाद्यैश्च वासितं सहिमोदकम् । गन्धं विलेपनार्थाय गृहाण क्रौञ्चदारण । सुब्रह्मण्याय नमः । गन्धान् धारयामि ॥ अक्षतान् धवलान् दिव्यान् शालेयान् तण्डुलान् शुभान् । काञ्चनाक्षत-संयुक्तान् कुमार प्रतिगृह्यताम् । सुब्रह्मण्याय नमः । अक्षतान् समर्पयामि ॥ पुन्नाग-वकुलाशोक-नीप-पाटल-जाति च । वासन्तिका बिल्वजाजी-पुष्पाणि परिगृह्यताम् । सुब्रह्मण्याय नमः । पुष्पाणि समर्पयामि ॥ अङ्गपूजा ॥ सुरवन्दित पादाय नमः । पादौ पूजयामि । मुकुराकार जानवे नमः जानुनी पूजयामि । करिराजकरोरवे नमः ऊरू पूजयामि । रत्नकिङ्किणिकायुक्तकटये नमः कटिं पूजयामि । गुहाय नमः गुह्यं पूजयामि । हेरम्बसहोदराय नमः उदरं पूजयामि । सुनाभये नमः नाभिं पूजयामि । सुहृदे नमः हृदयं पूजयामि । विशालवक्षसे नमः वक्षः स्थलं पूजयामि । कृत्तिकास्तनन्धयाय नमः स्तनौ पूजयामि । शत्रुजयोर्जितबाहवे नमः । बाहून् पूजयामि । शक्तिहस्ताय नमः । हस्तान् पूजयामि । पुष्करस्रजे नमः । कण्ठं पूजयामि । षण्मुखाय नमः मुखानि पूजयामि । सुनासाय नमः नासिके पूजयामि । द्विषण्णेत्राय नमः नेत्राणि पूजयामि । हिरण्यकुण्डलाय नमः कर्णौ पूजयामि । भालनेत्रसुताय नमः भालं पूजयामि । वेदशिरोवेद्याय नमः शिरः पूजयामि । सेनापतये नमः सर्वाण्यङ्गानि पूजयामि ॥ सुब्रह्मण्याष्टोत्तरशतनामभिः अर्चना ॥ दशाङ्ग गुग्गुलूपेतं सुगन्धि सुमनोहरम् । कपिलाघृतसंयुक्तं धूपं गृह्णीष्व षण्मुख ॥ सुब्रह्मण्याय नमः धूप माघ्नापयामि । साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण स्कन्देश त्रैलोक्यतिमिरापहम् ॥ सुब्रह्मण्याय नमः दीपं दर्शयामि । लेह्यं चोष्यं च भोज्यं च पानीयं षड्रसान्वितम् । भक्ष्यशाकादिसंयुक्तं नैवेद्यं स्कन्द गृह्यताम् ॥ सुब्रह्मण्याय नमः महानैवेद्यं निवेदयामि ॥ पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ सुब्रह्मण्याय नमः ताम्बूलं समर्पयामि । देवसेनापते स्कन्द संसारध्वान्तभारकर । नीराजनमिदं देव गृह्यतां सुर सत्तम ॥ सुब्रह्मण्याय नमः कर्पूरनीराजनं दर्शयामि । पुष्पाञ्जलिं प्रदास्यामि भक्ताभीष्टप्रदायक । गृहाणवल्लीरमण सुप्रीतेनान्त रात्मना ॥ सुब्रह्मण्याय नमः पुष्पाञ्जलिं समर्पयामि ॥ देवसेनापते स्वामिन् सेनानीरखिलेष्टद । इदमर्ध्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥ श्रीसुब्रह्मण्याय नमः-इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् । चन्द्रात्रेय महाभाग सोम सोमविभूषण । इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥ रोहिणीसहित चन्द्राय नमः ॥ इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् । नीलकण्ठ महाभाग सुब्रह्मण्यसुवाहन । इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥ मयूराय नमः । इदमर्घ्यं इदमर्घ्यम् ॥ सुब्रह्मण्य स्वरूपस्य ब्राह्मणस्य इदमासनम् । गन्धादिसकलाराधनैः स्वर्चितम् ॥ सेनानीः प्रतिगृह्णाति सेनानीर्वै ददाति च । सेनानीस्तारको द्वाभ्यां सेनान्यै ते नमो नमः ॥ इदमुपायनं सदक्षिणाकं सताम्बूलं वल्लीदेवसेनासमेत श्रीसुब्रह्मण्य प्रीतिं कामयमानस्तुभ्यमहं सम्प्रददे ॥ इत्युपायनदानम् ॥ श्रीसुब्रह्मण्यः सुप्रीतः सुप्रसन्नो वरदो भवतु ॥ श्रीसुब्रह्मण्यपूजाविधिः । आब्रह्मलोकाद् आशेषाद् आलोकालोकपर्वतात् । ये वसन्ति द्विजा देवाः तेभ्यो नित्यं नमो नमः ॥ ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो गुरुभ्यः । सर्वोपप्लवरहित-प्रज्ञानघन-प्रत्यगर्थो ब्रह्मैवाहमस्मि । सोऽहमस्मि-ब्रह्माहमस्मि । श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् । वीरान् द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं श्रीमन्मालिनि मन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुस्साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् । रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च । व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रं अथास्य शिष्यम् । श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् तं तोटकं वार्त्तिककारमन्यान् अस्मद्गुरून् सन्ततमानतोऽस्मि ॥ द्वारपूजा । (ॐ-ह्रीं-श्रीं-३) ॐ ह्रीं श्रीं । गं-गणपतये नमः । (दक्षभागे) ॐ ह्रीं श्रीं । सं सरस्वत्यै नमः । (वामभागे) ॐ ह्रीं श्रीं । पं पतङ्गाय नमः । (ऊर्ध्वे) ॐ ह्रीं श्रीं । गं गजलक्ष्म्यै नमः । (मध्ये) द्वारपालकपूजा । ॐ ह्रीं श्रीं । सुं सुदेहाय नमः । (दक्षिणे) ॐ ह्रीं श्रीं । दीं दीप्तायै नमः । (दक्षिणे) ॐ ह्रीं श्रीं । सुं सुमुखाय नमः । (उत्तरे) ॐ ह्रीं श्रीं । सूं सूक्ष्माय नमः । (उत्तरे) तत्त्वाचमनम् । ॐ ह्रीं श्रीं । ॐ- आत्मतत्त्वं शोधयामि स्वाहा । ॐ ह्रीं श्रीं । सां- विद्यातत्त्वं शोधयामि स्वाहा । ॐ ह्रीं श्रीं । शरवणभव- शिवतत्त्वं शोधयामि स्वाहा । ॐ ह्रीं श्रीं । ॐ सां शरवणभव- सर्वतत्त्वं शोधयामि स्वाहा ॥ (गुरुपादुकामुद्राङ्कुर्यात्) घण्टापूजा- आगमार्थं तु देवानां गमनार्थं च रक्षसाम् । कुर्वे घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥ सकल्पः- शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्रोपशान्तये ॥ मूलेन प्राणानायम्य । देशकालौ सङ्कीर्त्यश्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यस्वामिप्रसादसिद्धयर्थं, यथासम्भवदव्यैः यथाशक्ति सपर्याक्रमं निर्वर्तयिष्ये । तेन परमेश्वरं प्रीणयानि । ``ॐ ह्रीं आधारशक्तिकमलासनाय नमः'' । इति पुष्पाक्षतैः आसनं अभ्यर्च्य, आसने उपविशेत् ॥ ॐ ह्रीं श्रीं । ॐ सां सुब्रह्मण्याय, शक्तिहस्ताय, शरवणोद्भवाय, असुरकुलमर्दनाय, मयूरवाहनाय, गौरीपुत्राय, षण्मुखाय नमः ॥ (इति बद्धाञ्जलिः प्रार्थयेत् ।) श्रीगुरो दक्षिणामूर्त्ते भक्तानुग्रहकारक । अनुज्ञां देहि भगवन् ब्रह्मण्ययजनाय मे ॥ लघुप्राणप्रतिष्ठा- ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं ॐ हंसः सोऽहम् । सोऽहं हंसः शिवः । श्रीसुब्रह्मण्यप्राणाः इह प्राणाः । ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं श्रीसुब्रह्मण्यजीवः इह स्थितः । सर्वेन्द्रियाणि वाङ्मनश्चक्षुः श्रोत्रजिह्वाघ्राणाः इहैव आगत्य, अस्मिन् चक्रे (बिम्बे) सुखं चिरं तिष्ठन्तु स्वाहा ॥ ॐ असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक् पश्येम सूर्यमुच्चरन्तमनुमते मृळयानः स्वस्ति ॥ पीठशक्तिपूजा ॐ ह्रीं श्रीं- मण्डूकाय नमः । ॐ ह्रीं श्रीं । कालाग्निरुद्राय नमः । ॐ ह्रीं श्रीं । मूलप्रकृत्यै नमः । ॐ ह्रीं श्रीं । आधारशक्त्यै नमः । ॐ ह्रीं श्रीं । कूर्माय नमः । ॐ ह्रीं श्रीं । अनन्ताय नमः । ॐ ह्रीं श्रीं । वराहाय नमः । ॐ ह्रीं श्रीं । पृथिव्यै नमः । ॐ ह्रीं श्रीं । अमृतार्णवाय नमः । ॐ ह्रीं श्रीं । नवरत्नमयद्वीपाय नमः । ॐ ह्रीं श्रीं । स्वर्णपर्वताय नमः । ॐ ह्रीं श्रीं । नवरत्नमयद्वीपाय नमः । ॐ ह्रीं श्रीं । स्वर्णपर्वताय नमः । ॐ ह्रीं श्रीं । नन्दनोद्यानाय नमः । ॐ ह्रीं श्रीं । कल्पकोद्यानाय नमः । ॐ ह्रीं श्रीं । माणिक्यमण्डलाय नमः । ॐ ह्रीं श्रीं । रत्नवेदिकायै नमः । ॐ ह्रीं श्रीं । श्वेतच्छत्राय नमः । ॐ ह्रीं श्रीं । रत्नसिंहासनाय नमः । ॐ ह्रीं श्रीं । धर्माय नमः । ॐ ह्रीं श्रीं । ज्ञानाय नमः । ॐ ह्रीं श्रीं । वैराग्याय नमः । ॐ ह्रीं श्रीं । ऐश्वर्याय नमः । ॐ ह्रीं श्रीं । अधर्माय नमः । ॐ ह्रीं श्रीं । अज्ञानाय नमः । ॐ ह्रीं श्रीं । अवैराग्याय नमः । ॐ ह्रीं श्रीं । अनैश्वर्याय नमः । ॐ ह्रीं श्रीं । मायायै नमः । ॐ ह्रीं श्रीं । विद्यायै नमः । ॐ ह्रीं श्रीं । आनन्दकन्दाय नमः । ॐ ह्रीं श्रीं । संविन्नाळाय नमः । ॐ ह्रीं श्रीं । प्रकृतिमयपत्रेभ्यो नमः । ॐ ह्रीं श्रीं । विकृतिमयकेसरेभ्यो नमः । ॐ ह्रीं श्रीं । पञ्चाशद्वर्ण बीजाढ्यकर्णिकायै नमः । ॐ ह्रीं श्रीं । सूर्यमण्डलाय नमः । ॐ ह्रीं श्रीं । सोममण्डलाय नमः । ॐ ह्रीं श्रीं । वह्निमण्डलाय नमः । ॐ ह्रीं श्रीं । सं सत्त्वाय नमः । ॐ ह्रीं श्रीं । रं रजसे नमः । ॐ ह्रीं श्रीं । तं तमसे नमः । ॐ ह्रीं श्रीं । आं आत्मने नमः । ॐ ह्रीं श्रीं । अं अन्तरात्मने नमः । ॐ ह्रीं श्रीं । पं परमात्मने नमः । ॐ ह्रीं श्रीं । ह्रीं ज्ञानात्मने नमः । ॐ ह्रीं श्रीं । मायातत्त्वात्मने नमः । ॐ ह्रीं श्रीं । कलातत्त्वात्मने नमः । ॐ ह्रीं श्रीं । विद्यातत्त्वात्मने नमः । ॐ ह्रीं श्रीं । परतत्त्वात्मने नमः । इति पीठमभ्यर्च्य शकुन्याद्यष्टशक्तीः प्राच्याद्यष्टदिक्षु अभ्यर्चयेत् । तद्यथा- शकुन्यै नमः (प्राच्याम्) ॐ ह्रीं श्रीं । रेवत्यै नमः (आग्नेय्याम्) ॐ ह्रीं श्रीं । भूतायै नमः (दक्षिणस्याम्) ॐ ह्रीं श्रीं । महाभूतायै नमः (नैरृत्याम्) ॐ ह्रीं श्रीं । निशीथिन्यै नमः (प्रतीच्याम्) ॐ ह्रीं श्रीं । मालिन्यै नमः (वायव्याम्) ॐ ह्रीं श्रीं । शीतलायै नमः (उदीच्याम्) ॐ ह्रीं श्रीं । शुद्धायै नमः (ऐशान्याम्) ॐ ह्रीं श्रीं । विश्वमुखायै नमः (मध्यभागे)- (इति पीठशक्तीः सम्पूज्य, दीपं प्रज्वालयेत् ।) दीपदेवि महादेवि शुभं भवतु मे सदा । यावत् पूजासमाप्तिः स्यात् तावत् प्रज्वल सुस्थिरा ॥ (इति दीपे पुष्पाञ्जलिं दत्त्वा) ॐ ह्रीं श्रीं । मूलमन्त्रेण चक्रमध्ये पुष्पाञ्जलिं दद्यात् ॥ भूतशुद्धिः- श्वाससमीरं पिङ्गलया अन्तराकृष्य - ``ॐ ह्रीं श्रीं । मूलाधारात् सुषुम्णापथेन जीवशिवं परमशिवपदे योजयामि स्वाहा ॥ '' इति मन्त्रेण मूलाधारस्थितं जीवात्मानं, सुषुम्णावर्त्मना ब्रह्मरन्ध्रं नीत्वा, परमशिवेन एकीभूतं विभाव्य, इडया वायुं रेचयेत् ॥ ॐ ह्रीं श्रीं । यं (इडया पूरयित्वा) सङ्कोचशरीरं शोषय शोषय स्वाहा ॥ (इति निजशरीरं शोषितं विभाव्य, पिङ्गलया रेचयेत्) ॥ ॐ ह्रीं श्रीं । रं- (पिङ्गलया पूरयित्वा) सङ्कोचशरीरं दह दह-पच पच स्वाहा ॥ (इति प्लुष्टं भस्मीकृतं च विभाव्य, इडया रेचयेत्) ॥ ॐ ह्रीं श्रीं । लं (इडया पूरयित्वा) परमशिवामृतं वर्षय वर्षय स्वाहा ॥ (इति तद्भस्म, सहस्रारेन्दुमण्डलविगलदमृतरसेन सिक्तं च विभाव्य, पिङ्गलया रेचयेत्) । ॐ ह्रीं श्रीं । वं (पिङ्गलया पूरयित्वा) शाम्भवशरीरं उत्पादयोत्पादय स्वाहा ॥ (इति तद्भस्मनो दिव्यशरीरमुत्पन्नं विभाव्य, इडया रेचयेत्) ॥ ॐ ह्रीं श्रीं । हंसः सोऽहम् (इडया पूरयित्वा) उवतर अवतर शिवपदाज्जीव सुषुम्णापथेन प्रविश मूलशऋङ्गाटकम् । उल्लसोल्लस, ज्वल ज्वल, प्रज्वल-प्रज्वल-हंसः सोऽहं स्वाहा । इति परमशिवेन एकीकृतं जीवं, पुनः सुषुम्णा वर्त्मना मूलाधारे स्थापितं चिन्तयेत् ॥ आत्मप्राणप्रतिष्ठा - ``आं-सोऽहम् '' हृदये हस्तं निधाय, त्रिः पठेत् । अथ मूलेन प्राणानायम्य, ॐ ह्रीं श्रीं । अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ (इति मन्त्रमुच्चारयन्, युगपद् वामपार्ष्णि भूतलाघातत्रय-करास्फोटनत्रय-क्रूरदृष्ट्यवलोकनपूर्वक- तालत्रयेण भौमान्तरिक्षदिव्यान् भेदावभासकान् विघ्नान् उत्सारयेत् ॥) मातृकान्यासः- अस्य श्रीसुब्रह्मण्यमातृकान्यस महामन्त्रस्य ब्रह्मा ऋषिः । गायत्रीच्छन्दः । श्रीसुब्रह्मण्यो देवता ॥ हल्भ्यो बीजेभ्यो नमः । स्वरेभ्यः शक्तिभ्यो नमः । बिन्दुभ्यः कीलकेभ्यो नमः ॥ श्रीसुब्रह्मण्यपूजाङ्गत्वेन न्यासे विनियोगः ॥ ॐ अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः । ॐ इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः । ॐ उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः । ॐ एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः । ॐ ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः । ॐ अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः । ॐ भूर्भुवस्स्वरोमिति दिग्बन्धः । ध्यानम्- पञ्चाशद्वर्णभेदैर्विहितवदनदोः पादयुक्कुक्षिवक्षो- देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणामब्जसंस्थाम् अच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ ``लम्—᳚ इत्यादिपञ्चपूजां कृत्वा, ॐ अं- अमरेश्वराय नमः- (शिरसि) । ॐ आं- आराध्याय नमः- (मुखवृत्ते) ॐ इं- इन्द्रपुरोगमाय नमः- (दक्षिणनेत्रे) ॐ ईं- ईशपुत्राय नमः- (वामनेत्रे) ॐ उं- उमापुत्राय नमः- (दक्षिणकर्णे) ॐ ऊं- ऊर्ध्वरेतसे नमः- (वामकर्णे) ॐ ऋं- ऋणाय नमः- (दक्षिणनासापुटे) ॐ ॠं- ॠरणाय नमः- (वामनासापुटे) ॐ ऌं - ऋषिरूपाय नमः - (दक्षिणकपोले) ॐ ॡं- ऌहन्ताय नमः- (वामकपोले) ॐ एं- एकनायकाय नमः (ऊर्ध्वेआष्ठे) ॐ ऐं- ऐश्वर्यप्रदाय नमः- (अधरोष्ठे) ॐ ओं- ओजस्विने नमः- (ऊर्ध्वदन्तपङ्क्तौ) ॐ औं- औपम्यरहिताय नमः- (अधोदन्तपङ्क्तौ) ॐ अं - अम्बुजासनाय नमः- (जिह्वाग्रे) ॐ अः- अक्षीणाय नमः- (कण्ठे) ॐ कं- कमण्डलुधराय नमः- (दक्षबाहुमूले) ॐ खं- खड्गपाणये नमः- (दक्षकूर्परे) ॐ गं- गङ्गासुताय नमः- (दक्षमणिबन्धे) ॐ घं- घण्टाहस्ताय नमः- (दक्षकराङ्गुलिमूले) ॐ ङं- ङप्रियाय नमः- (दक्षकराङ्गुल्यग्रे) ॐ चं - चन्द्रशेखराय नमः- (वामबाहुमूले) ॐ छं- छन्दोमयाय नमः- (वामकूर्परे) ॐ जं- जगत्पतये नमः- (वाममणिबन्धे) ॐ झं- झषकेतुजित्पुत्राय नमः- (वामकराङ्गुलिमूले) ॐ ञं- ञंमूर्त्तये नमः- (वामकराङ्गुल्यग्रे) ॐ टं- टङ्कहस्ताय नमः- (दक्षोरुमूले) ॐ ठं- ठस्वरूपाय नमः- (दक्षजानुनि) ॐ डं - डम्बराय नमः- (दक्षगुल्फे) ॐ ढं- ढक्काप्रियाय नमः- (दक्षपादाङ्गुलिमूले) ॐ णं- णगम्याय नमः- (दक्षपादाङ्गुल्यग्रे) ॐ तं- तत्त्वरूपाय नमः- (वामोरुमूले) ॐ थं - स्थपिष्टकाय नमः- (वामजानुनि) ॐ दं- दण्डपाणये नमः- (वामगुल्फे) ॐ धं- धनुष्पाणये नमः- (वामपादाङ्गुलिमूले) ॐ नं- नगरन्ध्रकराय नमः- (वामपादाङ्गुल्यग्रे) ॐ पं - पद्महस्ताय नमः- (दक्षपार्श्वे) ॐ फं- फणिहस्ताय नमः- (वामपार्श्वे) ॐ बं- बाहुलेयाय नमः- (पृष्ठे) ॐ भं- भवात्मजाय नमः- (नाभौ) ॐ मं- महासेनाय नमः- (जठरे) ॐ यं- यज्ञमूर्त्तये नमः- (हृदये) ॐ रं- रमणीयाय नमः- (दक्षकक्षे) ॐ लं- लम्बोदरानुजाय नमः- (गलपृष्ठे) ॐ वं- वचद्भुवे नमः- (वामकक्षे) ॐ शं- शरसम्भवाय नमः- (हृदयादिदक्षकराङ्गुल्यन्तं) ॐ षं- षण्मुखाय नमः- (हृदयादिवामकराङ्गुल्यन्तम्)- ॐ सं- सर्वलोकेशाय नमः- (हृदयादिदक्षपादाङ्गुल्यन्तम्) ॐ हं- हरात्मजाय नमः- (हृदयादिवामपादाङ्गुल्यन्तम्) ॐ ळं- लक्ष्मीपतये नमः- (कट्यादिपादाङ्गुल्यन्तम्) ॐ क्षं- क्षमाक्षेत्राय नमः- (कट्यादि ब्रह्मरन्ध्रान्तम्) अष्टमूर्त्तिन्यासः - ॐ कार्तिकेयाय नमः- ललाटे । ॐ विशाखाय नमः- फाले । ॐ गुहाय नमः- भ्रूमध्ये । ॐ असुरान्तकाय नमः- कण्ठे । ॐ सेनान्ये नमः- हृदये । ॐ षण्मुखाय नमः- नाभौ । ॐ मयूरवाहनाय नमः- लिङ्गे । ॐ शक्तिपाणये नमः- मूलाधारे । षडङ्गमूर्त्तिन्यासः - ॐ सां शं सुब्रह्मण्याय नमः- हृदये । ॐ सीं रं कुमाराय नमः- शिरसि । ॐ सूं वं हरसूनवे नमः- शिखायाम् । ॐ सैं णं सुराग्रजाय नमः- कवचे । ॐ सौं भं सेनापतये नमः- नेत्रत्रये । ॐ सः वं सुरेश्वराय नमः- अस्त्रे । अन्तर्यागः - स्वहृदयकमले श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यमूर्त्तिं स्वात्मत्वेन् विभाव्य-मूर्त्तिं ध्यायेत् । हृदयकमलमध्ये भाति यत् चित्स्वरूपं निखिलविबुधमृग्यं संसृतिध्वान्तभानुम् । प्रणवमयमवेद्यं प्राणिनां प्राणसंस्थं प्रकृतिविलयरूपं नौमि तत् षण्मुखाख्यम् ॥ षण्मुखं द्वादशभुजं द्विषण्नयनपङ्कजम् । कुमारं सुकुमाराङ्गं केकिवाहनमाश्रये ॥ दाडिमीपुष्पसङ्काशं गुञ्जाभं कुङ्कुमाङ्कितम् । षड्वक्त्रसहितं देवं द्वादशाक्षं सुमौ लि (नि)नम् ॥ चतुर्भुजमुदाराङ्गं यज्ञसूत्रेण संयुतम् । वरदाभयसंयुक्तं कमण्डल्वक्षधारिणम् ॥ वज्रकुण्डलसंयुक्तं करण्डमकुटोज्ज्वलम् । हारकेयूरकटक कटिसूत्रैर्विभूषितम् ॥ रत्नविद्रुमभूषाढ्यं नववीर समायुतम् । पादनूपुरसंयुक्तं सर्वाभरणभूषितम् ॥ सर्वलक्षणसंयुक्तं कुमारं शङ्करात्मजम् । महावल्लीदेवसेनायुक्तं सुरगणप्रियम् ॥ इत्थरूपं यजामीशं सर्वाभीष्टप्रदायकम् ॥ (इति ध्यात्वा, पुष्पाञ्जलिमादाय) तेजोरूपेण परिणतं, परशिवज्योतिरभिन्नस्वरूपं, वियदादि विश्वकारणं, स्वप्रकाशं, श्रीसुब्रह्मण्य- मूर्त्तिं सुषुम्णापथेन उद्गमय्य, विनिर्भिन्न- विधिबिलविलसद्दशशतदळकमलात् वहन्, नासापुटेन निर्गतां, कुसुमगर्भिते-अञ्जलौ समानीय, ``ॐ ह्रीं श्रीं सुब्रह्मण्याय अमृतचैतन्यमूर्त्तिं कल्पयामि नमः । '' इति मूर्त्तिकल्पनं विभाव्य- श्रीसुब्रह्मण्यमूलमन्त्रेण देवमावाहयेत् । ॐ ह्रीं श्रीं । आवाहितो भव । ॐ ह्रीं श्रीं । संस्थापितो भव । ॐ ह्रीं श्रीं । सन्निधापितो भव । ॐ ह्रीं श्रीं । सन्निरुद्धो भव । ॐ ह्रीं श्रीं । सम्मुखो भव । ॐ ह्रीं श्रीं । अवकुण्ठितो भव ॥ (वन्दन-धेनु-योनिमुद्राः च प्रदर्शयेत् ॥) अथ अपचारः- ॐ ह्रीं श्रीं ह्रीं व्रीं सौं सुब्रह्मण्यमूर्त्तये नमः - पाद्यं कल्पयामि नमः । अर्घ्यं कल्पयामि नमः । आचमनीयं कल्पयामि नमः । सकलतीर्थाभिषेकं कल्पयामि नमः । धौतवस्त्रं कल्पयामि नमः । गन्धान् कल्पयामि नमः । यज्ञोपवीतं कल्पयामि नमः । कुसुममालां कल्पयामि नमः । मकुटादिसर्वाभरणानि कल्पयामि नमः । मधुपर्कं कल्पयामि नमः । शुद्धाचमनीयं कल्पयामि नमः । मङ्गलहारतिं कल्पयामि नमः ॥ तद्यथा (षट्कोणे स्वाग्रादिप्रादक्षिण्येन, मध्ये च दीपान् स्थापयित्वा-अक्षतैः पूजयेत्) ॐ वचद्भुवे नमः । ॐ जगद्भुवे नमः । ॐ विश्वभुवे नमः । ॐ रुद्रभुवे नमः । ॐ ब्रह्मभुवे नमः । ॐ भुवनभुवे नमः । ॐ षण्मुखाय नमः । (मूलेन च दीपं अभ्यर्चयेत् ।) ``ॐ जगद्ध्वनिमन्त्रमातः स्वाहा -'' (इति-गन्धादिभिः घण्टां सम्पूज्य - तां वादयन् दीपपात्रमामस्तकमुद्धृत्य-) ``ॐ-राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे। स मे कामान्कामकामाय मह्यम् कामेश्र्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः ॥ '' श्रीवल्लीदेवसेना समेत सुब्रह्मण्यमूर्त्तये नमः । मङ्गलहारतिकं कल्पयामि नमः ॥ (इति देवस्य दक्षभागे स्थापयेत् ।) ``ॐ ह्रीं श्रीं ह्रीं व्रीं सौं सुब्रह्मण्यमूर्त्तये नमः । '' छत्रं कल्पयामि नमः । चामरयुगळं कल्पयामि नमः । दर्पणं कल्पयामि नमः । ताळवीजनं कल्पयामि नमः । गन्धान् कल्पयामि नमः । पुष्पं कल्पयामि नमः । धूपं कल्पयामि नमः । दीपं कल्पयामि नमः । नैवेद्यं कल्पयामि नमः । नीराजनं कल्पयामि नमः ॥ (इत्युपचारान् कृत्वा बलिं दद्यात् ।) त्रिकोण वृत्त चतुरश्रात्मकं मण्डलं मत्स्यमुद्रया निर्माय- ``ऐं व्यापकमण्डलाय नमः '' - (इति मण्डलमभ्यर्च्य)- अर्धभक्तपूरितोदकं बलिपात्रं मण्डलोपरि संस्थाप्य सुमित्र ! इहागच्छ- आगच्छ ! बलिं गृहाण- गृहाण स्वाहा ॥ (इति दक्षकारार्पितं- वामकरतत्त्वमुद्रया स्पृष्टं सलिलं, बल्युपरि दत्त्वा- बाणमुद्रया बलिं सुमित्रेण ग्रसितं विभाव्य-योनिमुद्रया प्रणमेत्) ततः पादौ प्रक्षाल्य-आचम्य-प्रदक्षिणनमस्कारान् कृत्वा-यथाशक्ति मूलमन्त्रं जपेत् ॥ ॐ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा ॥ (- इति जपं समर्पयेत् ॥) सुब्रह्मण्यस्तोत्रम् हृदयकमलमध्ये भाति यत् चित्स्वरूपं निखिलविबुधमृग्यं संसृतिध्वान्तभानुम् । प्रणवमयमवेद्यं प्राणिनां प्राणसंस्थं प्रकृतिविलयरूपं नौमि तत् षण्मुखाख्यम् ॥ पद्मासुरार्दनमशेष मुनीन्द्रपूज्यं सर्वामरेन्द्र मकुटोज्ज्वलदङ्घ्रियुग्मम् । सर्वागमेड्यपरतत्त्वमयं षडास्यं त्वामेव सद्गुरुमहं सततं नमामि ॥ यत्सर्वसंसृतिभयापहमेकमीड्यं सद्यो मुमुक्षुभिरखण्डनिजस्वरूपम् । सच्चिन्मयं परमनित्यसुखात्मकं तत् त्वामेव सद्गुरुमहं सततं नमामि ॥ संसारदुःखदव पावकदह्यमानः शान्त्यादि सद्गुणविहीनमनास्सकामः । मूढोऽस्मि तद् भवविमोचनकाङ्क्षयाद्य त्वामेव सद्गुरुमहं सततं नमामि ॥ यत्पादपङ्कजविलोकनजातहर्षाः बाष्पाम्बुसिक्ततनवो बहवो विमुक्ताः । नाद्यापि मातुरुदरं क्वचिदाप्नुवन्ति त्वामेव सद्गुरुमहं सततं नमामि ॥ कामादिभिःषडरिभिः प्रबलैः विशङ्कः संपीड्यमान इह षण्मुख तावकोऽपि। एषोऽस्म्यनन्यशरणः परमात्मबन्धो त्वामेव सद्गुरुमहं सततं नमामि॥ स्कन्द त्वदीयचरितान्यखिलामयघ्ना- न्यत्रास्तिको नु भुवि वर्णयितुं समर्थः । भूम्यग्निदिव्यसरितो विदुरेव शक्तिं त्वामेव सद्गुरुमहं सततं नमामि ॥ श्रीकार्तिकेय गुह षण्मुख शक्तिपाणे वल्लीसमेत शिखिवाहन तारकारे । श्रीदक्षिणाननसमुद्भव पाहि नित्यं त्वामेव सद्गुरुमहं सततं नमामि ॥ षण्मुखं द्वादशभुजं द्विषण्णयनपङ्कजम् । कुमारं सुकुमाराङ्गं केकि वाहनमाश्रये ॥ (इति स्तुत्वा, वटुकपूजां कुर्यात् ॥) श्रीसुब्रह्मण्यमूर्त्तिं पञ्चोपचारैः उपचरेत् । पूजासमर्पणम् साधु वाऽसाधु वा कर्म यद्यदाचरितं मया । तत्सर्वं कृपया देव गृहाणाराधनं तव ॥ देवनाथ गुरो स्वामिन् देशिक स्वात्मनायक । त्राहि त्राहि कृपासिन्धो पूजां पूर्णतरं कुरु ॥ (- इति देवस्य हस्ते पूजां समर्पयेत् ॥) शङ्खमुद्धृत्य, देवस्योपरि त्रिः परिभ्राम्य, तज्जलं हस्ते आदाय, आत्मानं प्रोक्ष्य, सर्वान् जनानपि प्रोक्षेत् ॥ ततःमूलेन तीर्थप्राशनं कुर्यात् । ज्ञानतोऽज्ञानतो वापि यन्मयाऽऽचरितं गुह । तव कृत्यमिति ज्ञात्वा क्षमस्व शिव षण्मुख ॥ - इति क्षमापयेत् ॥ ॐ हृत्पद्मकर्णिका मध्ये शक्तिभिः सह षण्मुख । प्रविश त्वं महादेव सर्वैरावरणैः सह ॥ - इति खेचर्या तेजोरूपेण परिणतं देवं, पूर्ववद् हृदयं नीत्वा, तत्र देवं पञ्चोपचारैः सम्पूज्य, आत्माऽभिन्नसंविद्रूपेण भावयेत् । ॥ श्रीसुब्रह्मण्यावरणपूजाक्रमः ॥ बिन्दु-त्रिकोण-षट्कोण-षड्दल-द्वादशदल-त्रिवलय - भूपुरत्रयात्मके यन्त्रे श्रीसुब्रह्मण्यावरणपूजां कुर्यात् । अथाहं बैन्दवे चक्रे सत्यसिंहासने शुभे । समासीनं गुहं वन्दे परं ब्रह्मण्यसंज्ञकम् ॥ इति पुष्पाञ्जलिं दत्वा बिन्दौ मूलेन । ब्रह्मण्य श्रीपादुकां पूजयामि तर्पयामि नमः । इति दशवारं सन्तर्प्य । अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च षडङ्गार्चनम्- ॐ ह्रीं श्रीं ऐं क्लीं सौः । ब्रं हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ह्मं शिरसे स्वाहा । शिरः शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ण्यं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । यं कवचाय हुं। कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं । नं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मं अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । गुरुमण्डलार्चनं त्रिरेखासु- ॐ ह्रीं श्रीं ऐं क्लीं सौः । दिव्यसिद्धमानवौघेभ्यो नमः । इति पुष्पाञ्जलिं दत्वा । दिव्यौघः- । प्रथमरेखायां - ॐ ह्रीं श्रीं ऐं क्लीं सौः । दक्षिणामूर्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । नारायण श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सनक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सनातन श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सनन्दन श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सनत्कुमार श्रीपादुकां पूजयामि तर्पयामि नमः । सिद्धौघः-द्वितीयरेखायां - ॐ ह्रीं श्रीं ऐं क्लीं सौः । कश्यप श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अत्रि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । भरद्वाज श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । विश्वामित्र श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । गौतम श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । जमदग्नि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वसिष्ठ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । शुक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अगस्त्य श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ऋभु श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । निदाघ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । दत्तात्रेय श्रीपादुकां पूजयामि तर्पयामि नमः । मानवौघः- तृतीयरेखायां- ॐ ह्रीं श्रीं ऐं क्लीं सौः । गोरक्षानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मत्स्यानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । कोङ्कणानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । भोगानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । कल्हाटानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरेन्द्रानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मलयाचलानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मध्यानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । गिरानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । परमेष्ठिगुरु श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । परमगुरु श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । स्वगुरु श्रीपादुकां पूजयामि तर्पयामि नमः । गन्ध-पुष्प-धूप-दीप-नैवेद्य-ताम्बूल-नीराजनाद्युपचारान् कृत्वा । आवरणपूजा । सच्चिदानन्द सर्वज्ञ सुब्रह्मण्य शिवात्मक । अनुज्ञां देहि मे स्वामिन् परिवारार्चनाय ते ॥ प्रथमावरणम् (भूपुरत्रये) ॐ ह्रीं श्रीं ऐं क्लीं सौः । हं दिक्चक्राय नमः । इति पुष्पाञ्जलिं दत्वा । प्रथमरेखायां - ॐ ह्रीं श्रीं ऐं क्लीं सौः । अणिमासिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । महिमासिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । गरिमासिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । लघिमासिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । प्राप्तिसिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । प्राकाम्यसिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ईशित्वसिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वशित्वसिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः । द्वितीयरेखायाम् - ॐ ह्रीं श्रीं ऐं क्लीं सौः । विवेक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वैराग्य श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । शम श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । दम श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । उपरति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । तितिक्षा श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । श्रद्धा श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । समाधान श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मुमुक्षुता श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । श्रवण श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मनन श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । निदिध्यासन श्रीपादुकां पूजयामि तर्पयामि नमः । तृतीयरेखायाम् - ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरबाहु श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरकेसरि श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरमाहेन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरमहेश श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरपुरन्दर श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरराक्षस श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरमार्ताण्ड श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरान्तक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वीरधीर श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । दिक्चक्राधिष्ठितचिदग्निस्वरूपापरिच्छिन्नपरब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । मूलेन त्रिः सन्तर्प्य गन्धाद्युपचारान् कृत्वा । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ इति स्रामान्यार्घ्यं देवस्य वामहस्ते समर्प्य । अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मकः श्रीसुब्रह्मण्यः प्रीयताम् । योनिमुद्रया प्रणमेत् । द्वितीयावरणम्- (वृत्तत्रये) ॐ ह्रीं श्रीं ऐं क्लीं सौः । सं रं तं गुणचक्राय नमः । इति पुष्पाञ्जलिं दत्वा । प्रथमवृत्ते - ॐ ह्रीं श्रीं ऐं क्लीं सौः । सत्त्वगुण श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । रजोगुण श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । तमोगुण श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । माया श्रीपादुकां पूजयामि तर्पयामि नमः । द्वितीयवृत्ते - ॐ ह्रीं श्रीं ऐं क्लीं सौः । परावाग्देवता श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । पश्र्यन्तीवाग्देवता श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मध्यमावाग्देवता श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वैखरी वाग्देवता श्रीपादुकां पूजयामि तर्पयामि नमः । तृतीयवृत्ते - ॐ ह्रीं श्रीं ऐं क्लीं सौः । भूतपञ्चक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । गुणपञ्चक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ज्ञानेन्द्रियपञ्चक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । कर्मेन्द्रियपञ्चक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सं रं तं गुणचक्राधिष्ठितगुणातीतस्वरूपनिस्त्रैगुण्यपरब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । (मध्ये) (मूलेन त्रिः सन्तर्प्य गन्धाद्युपचारान् कृत्वा) ॐ ह्रीं श्रीं ऐं क्लीं सौः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ इति सामान्यार्घ्यं देवस्य वामहस्ते समर्प्य । अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्रीसुब्रह्मण्यः प्रीयताम् । योनिमुद्रया प्रणमेत् । तृतीयावरणम् । (द्वादशदलकमले) ॐ ह्रीं श्रीं ऐं क्लीं सौः । कं कालचक्राय नमः । इति पुष्पाञ्जलिं दत्वा । ॐ ह्रीं श्रीं ऐं क्लीं सौः । कला श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । काष्ठा श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । घटिका श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मुहूर्त श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । दिवस श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । पक्ष श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मास श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ऋतु श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अयन श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । संवत्सर श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । युग श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । काल श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । कालचक्राधिष्ठितकालकालस्वरूप नित्यपरब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । मूलेन त्रिः सन्तर्प्य गन्धाद्युपचारान् कृत्वा ॐ ह्रीं श्रीं ऐं क्लीं सौः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ सामान्यार्घ्यं देवस्य वामहस्ते समर्प्य । अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्रीसुब्रह्मण्यः प्रीयताम् । योनिमुद्रया प्रणमेत् । तुरीयावरणम् (षड्दळपद्मे) ॐ ह्रीं श्रीं ऐं क्लीं सौः । सं सर्वज्ञचक्राय नमः । इति पुष्पाञ्जलिं दत्वा । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सर्वज्ञशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । नित्यतृप्तशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अनादिबोधशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । स्वतन्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अनन्तबोधशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । भूलोक श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अग्निमण्डल श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अन्तरिक्ष श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सूर्यमण्डल श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । स्वर्ग श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सोममण्डल श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सं सर्वज्ञचक्राधिष्ठितभूमास्वरूपसर्वैश्वर्यप्रदपरब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । मूलेन त्रिः सन्तर्प्य गन्धाद्युपचारान् कृत्वा । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥ सामान्यार्घ्यं देवस्य वामहस्ते समर्प्य । अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्रीसुब्रह्मण्यः प्रीयताम् । योनिमुद्रया प्रणमेत् । पञ्चमावरणम् (षट्कोणचक्रे) ॐ ह्रीं श्रीं ऐं क्लीं सौः । ऐं वाग्भवचक्राय नमः । इति पुष्पाञ्जलिं दत्वा । ॐ ह्रीं श्रीं ऐं क्लीं सौः । प्रज्ञानं ब्रह्म । ऋग्वेदमयमहावाक्य श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अहं ब्रह्मास्मि । यजुर्वेदमयमहावाक्य श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । तत्त्वमसि । सामवेदमयमहावाक्य श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अयमात्मा ब्रह्म । अथर्ववेदमयमहावाक्य श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । शिक्षाशास्त्र श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । कल्पशास्त्र श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । व्याकरणशास्त्र श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । छन्दःशास्त्र श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ज्योतिश्शास्त्र श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । निरुक्तशास्त्र श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ॐ ह्रीं नमः शिवाय । शैवदर्शन श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ॐ नमो नारायणाय । वैष्णवदर्शन०। ॐ ह्रीं श्रीं ऐं क्लीं सौः । ॐ श्रीं ह्रीं श्रीं । शाक्तदर्शन श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ॐ गं गणपतये नमः । गाणापत्यदर्शन श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ॐ ह्रीं घृणिः सूर्य आदित्योम् । सौरदर्शन श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ॐ भ्रं भैरवाय नमः । कापालिकदर्शन श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । परशिलापीठ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । जयन्तीपीठ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । शुद्धचित्तपीठ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । पूर्णगिरिपीठ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । पूर्णफलपीठ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । वनगिरिपीठ श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ऐं वाग्भवचक्राधिष्ठितवाचामगोचरस्वरूपपरब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । (मूलेन त्रिः सन्तर्प्य गन्धपुष्पाद्युपचारान् कृत्वा ।) ॐ ह्रीं श्रीं ऐं क्लीं सौः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ सामान्यार्घ्यं देवस्य वामहस्ते । समर्प्य अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मकः श्रीसुब्रह्मण्यः प्रीयताम् । योनिमुद्रया प्रणमेत् । षष्ठावरणम् (त्रिकोणे) ॐ ह्रीं श्रीं ऐं क्लीं सौः । क्लीं । शक्तिचक्राय नमः । इति पुष्पाञ्जलिं दत्वा । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अं अकारात्मक- इच्छाशक्तिस्वरूपवाणिसमेतब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । उं उकारात्मकज्ञानशक्ति- स्वरूपवैष्णवीसमेतविष्णु श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मं मकारात्मकक्रियाशक्तिस्वरूपरुद्राणीसमेतरुद्र श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । ॐ ओंकारात्मकपराशक्तिस्वरूपमायाविशिष्टकारणेश्वर श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । सत्स्वरूपविद्याशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । चित्स्वरूपविद्याशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । आनन्दस्वरूपविद्याशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । क्लीं शक्तिचक्राधिष्ठितविद्यास्वरूपपरब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । मूलेन त्रिः सन्तर्प्य । गन्धाद्युपचारान् कृत्वा । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥ सामान्यार्घ्यं देवस्य वामहस्ते समर्प्य । अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवात्मकः श्रीसुब्रह्मण्यः प्रीयताम् । योनिमुद्रया प्रणमेत् । सप्तमावरणम् (बिन्दौः) ॐ ह्रीं श्रीं ऐं क्लीं सौः । परब्रह्मचक्राय नमः । इति पुष्पाञ्जलिं दत्वा । ॐ ह्रीं श्रीं ऐं क्लीं सौः । मूलम् । ब्रह्मण्य श्रीपादुकां पूजयामि तर्पयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः । परब्रह्मचक्राधिष्ठितपरब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । मूलेन त्रिः सन्तर्प्य । गन्धाद्युपचारान् कृत्वा । ॐ ह्रीं श्रीं ऐं क्लीं सौः । अभीष्टसिद्धिं मे देहि शरणागतवत्सल भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥ सामान्यार्घ्यं देवस्य वामहस्ते दत्वा । अनेन सप्तमावरणार्चनेन भगवान् सर्वदेवात्मकः श्रीसुब्रह्मण्यः प्रीयताम् । योनिमुद्रया प्रणमेत् । ततः श्रीसुब्रह्मण्यसिद्धनामाष्टोत्तरशतनामभिः सम्पूज्य । धूप-दीप-नैवेद्य-ताम्बूल-नीराजन-मन्त्रपुष्पाणि समर्पयेत् । इति सुब्रह्मण्यपूजाविधिः समाप्ता । Proofread by Preeti N. Bhandare
% Text title            : subrahmaNyapUjAvidhiH
% File name             : subrahmaNyapUjAvidhiH.itx
% itxtitle              : subrahmaNyapUjAvidhiH subrahmaNyalaghupUjAvidhiH
% engtitle              : Subrahmanya Puja Vidhi
% Category              : subrahmanya, pUjA
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust, Preeti N Bhandare
% Proofread by          : Preeti N Bhandare
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri.  See corresponding stotram
% Indexextra            : (Scan)
% Latest update         : May 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org