श्रीसुब्रह्मण्यपञ्चरत्नम् ३

श्रीसुब्रह्मण्यपञ्चरत्नम् ३

ॐ श्रीगणेशाय नमः । श्रुतिशतनुतरत्नं शुद्धसत्त्वैकरत्नं यतिहितकररत्नं यज्ञसम्भाव्यरत्नम् । दितिसुतरिपुरत्नं देवसेनेशरत्नं जितरतिपतिरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ १॥ सुरमुखपतिरत्नं सूक्ष्मबोधैकरत्नं परमसुखदरत्नं पार्वतीसूनुरत्नम् । शरवणभवरत्नं शत्रुसंहाररत्नं स्मरहरसुतरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ २॥ निधिपतिहितरत्नं निश्चिताद्वैतरत्नं मधुरचरितरत्नं मानिताङ्घ्र्यब्जरत्नम् । विधुशतनिभरत्नं विश्वसन्त्राणरत्नं बुधमुनिगुरुरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ ३॥ अभयवरदरत्नं चाप्तसन्तानरत्नं इभमुखयुतरत्नं ईशशक्त्येकरत्नम् । शुभकरमुखरत्नं शूरसंहाररत्नं उभयगतिदरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ ४॥ सुजनसुलभरत्नं स्वर्णवल्लीशरत्नं भजनसुखदरत्नं भानुकोट्याभरत्नम् । अजशिवगुरुरत्नं चाद्भुताकाररत्नं द्विजगणनुतरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ ५॥ षण्मुखस्य सकलार्थसिद्धिदं पञ्चरत्नमघवृन्दकृन्तनम् । ये पठन्ति विभवैः स्फुटान्विताः श्रीधराख्यगुरुमूर्त्यनुग्रहात् ॥ ६॥ इति श्री श्रीधरार्यविरचितं श्रीसुब्रह्मण्यपञ्चरत्नं सम्पूर्णम् । Proofread by Sivakumar Thyagarajan PSA Easwaran
% Text title            : subrahmaNyapancharatnam 3
% File name             : subrahmaNyapancharatnam3.itx
% itxtitle              : subrahmaNyapancharatnam 3 (shrutishatanutaratnaM shrIdharaveNkaTeshavirachitam)
% engtitle              : Subrahmanyapancharatnam 3
% Category              : pancharatna, subrahmanya, shrIdhara-venkaTesha
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Author                : shrIdharArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail, PSA Easwaran
% Description-comments  : Subrahmanya Stuti Manjari, Mahaperiaval Trust
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : December 22, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org