श्रीसुब्रह्मण्यसहस्रनामावलिः मार्कण्डेयप्रोक्तम्

श्रीसुब्रह्मण्यसहस्रनामावलिः मार्कण्डेयप्रोक्तम्

स्वामिमलै सहस्रनामावलिः ॐ श्री गणेशाय नमः । अस्य श्री सुब्रह्मण्य सहस्रनामस्तोत्रमहामन्त्रस्य, मार्कण्डेय ऋषिः । अनुष्टुप्छन्दः । श्री सुब्रह्मण्यो देवता । शरजन्माऽक्षय इति बीजं, शक्तिधरोऽक्षय इति शक्तिः । कार्तिकेय इति कीलकम् । क्रौञ्चभेदीत्यर्गलम् । शिखिवाहन इति कवचम्, षण्मुख इति ध्यानम् । श्री सुब्रह्मण्य प्रसाद सिद्ध्यर्थे नाम पारायणे विनियोगः । करन्यासः ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय अङ्गुष्ठाभ्यां नमः । var भास्वरूपाय ॐ रं षट्कोण मध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय तर्जनीभ्यां नमः । ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय मध्यमाभ्यां नमः । ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय (सुब्रह्मण्य) अनामिकाभ्यां नमः । ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षाय मूलप्रकृतिरहिताय कनिष्ठिकाभ्यां नमः । ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे करतलकरपृष्ठाभ्यां नमः॥ एवं हृदयादिन्यासः । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् - ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युति षट्किरीटविलसत्केयूर हारान्वितम् । कर्णालम्बित कुण्डल प्रविलसद्गण्डस्थलैः शोभितं काञ्ची कङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम्॥ षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिदेधानं सदा ध्यायामीप्सित सिद्धिदं शिवसुतं स्कन्दं सुराराधितम्॥ द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् । वन्दे मयूरासनमग्निसम्भवं सेनान्यमध्याहमभीष्टसिद्धये॥ लमित्यादि पञ्चपूजा । अथ नामावलिः । ॐ सुब्रह्मण्याय नमः । ॐ सुरेशानाय नमः । ॐ सुरारिकुलनाशनाय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्रह्मविदे नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मविद्यागुरवे नमः । ॐ गुरवे नमः । ॐ ईशानगुरवे नमः । ॐ अव्यक्ताय नमः । ॐ व्यक्तरूपाय नमः । ॐ सनातनाय नमः । ॐ प्रधानपुरुषाय नमः । ॐ कर्त्रे नमः । ॐ कर्मणे नमः । ॐ कार्याय नमः । ॐ कारणाय नमः । ॐ अधिष्ठानाय नमः । ॐ विज्ञानाय नमः । ॐ भोक्त्रे नमः । ॐ भोगाय नमः । ॐ केवलाय नमः । ॐ अनादिनिधनाय नमः । ॐ साक्षिणे नमः । ॐ नियन्त्रे नमः । ॐ नियमाय नमः । ॐ यमाय नमः । ॐ वाक्पतये ॐ वाक्प्रदाय नमः । ॐ वाग्मिणे नमः । ॐ वाच्याय नमः । ॐ वाचे नमः । ॐ वाचकाय नमः । ॐ पितामहगुरवे नमः । ॐ लोकगुरवे नमः । ॐ तत्त्वार्थबोधकाय नमः । ॐ प्रणवार्थोपदेष्ट्रे नमः । ॐ अजाय नमः । ॐ ब्रह्मणे नमः । ॐ सनातनाय नमः repeat ॐ वेदान्तवेद्याय नमः । ॐ वेदात्मने नमः । ॐ वेदादये नमः । ॐ वेदबोधकाय नमः । ॐ वेदान्ताय नमः । ॐ वेदगुह्याय नमः । ॐ वेदशास्त्रार्थबोधकाय नमः । ॐ सर्वविद्यात्मकाय नमः । ॐ शान्ताय नमः । ॐ चतुष्षष्टिकलागुरवे नमः । ॐ मन्त्रार्थाय नमः । ॐ मन्त्रमूर्तये नमः । ॐ मन्त्रतन्त्रप्रवर्तकाय नमः । ॐ मन्त्रिणे नमः । ॐ मन्त्राय नमः । ॐ मन्त्रबीजाय नमः । ॐ महामन्त्रोपदेशकाय नमः । ॐ महोत्साहाय नमः । ॐ महाशक्तये नमः । ॐ महाशक्तिधराय नमः । ॐ प्रभवे नमः । ॐ जगत्स्रष्ट्रे नमः । ॐ जगद्भर्त्रे नमः । ॐ जगन्मूर्तये नमः । ॐ जगन्मयाय नमः । ॐ जगदादये नमः । ॐ अनादये नमः । ॐ जगद्बीजाय नमः । ॐ जगद्गुरवे नमः । ॐ ज्योतिर्मयाय नमः । ॐ प्रशान्तात्मने नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ सुखमूर्तये नमः । ॐ सुखकराय नमः । ॐ सुखिने नमः । ॐ सुखकराकृतये नमः । ॐ ज्ञात्रे नमः । ॐ ज्ञेयाय नमः । ॐ ज्ञानरूपाय नमः । ॐ ज्ञप्तये नमः । ॐ ज्ञानफलाय नमः । ॐ बुधाय नमः । ॐ विष्णवे नमः । ॐ जिष्णवे नमः । ॐ ग्रसिष्णवे नमः । ॐ प्रभविष्णवे नमः । ॐ सहिष्णुकाय नमः । ॐ वर्धिष्णवे नमः । ॐ भूष्णवे नमः । ॐ अजराय नमः । ॐ तितिक्ष्णवे नमः । ॐ क्षान्तये नमः । ॐ आर्जवाय नमः । ॐ ऋजवे नमः । ॐ सुगम्याय नमः । ॐ सुलभाय नमः । ॐ दुर्लभाय नमः । ॐ लाभाय नमः । ॐ ईप्सिताय नमः । ॐ विज्ञाय नमः ॥ १००॥ ॐ विज्ञानभोक्त्रे नमः । ॐ शिवज्ञानप्रदायकाय नमः । ॐ महदादये नमः । ॐ अहङ्काराय नमः । ॐ भूतादये नमः । ॐ भूतभावनाय नमः । ॐ भूतभव्यभविष्यते नमः । ॐ भूतभव्यभवत्प्रभवे नमः । ॐ देवसेनापतये नमः । ॐ नेत्रे नमः । ॐ कुमाराय नमः । ॐ देवनायकाय नमः । ॐ तारकारये नमः । ॐ महावीर्याय नमः । ॐ सिंहवक्त्र शिरोहराय नमः । ॐ अनेककोटिब्रह्माण्ड परिपूर्णासुरान्तकाय नमः । ॐ सुरानन्दकराय नमः । ॐ श्रीमते नमः । ॐ असुरादिभयङ्कराय नमः । ॐ असुरान्तः पुराक्रन्दकरभेरीनिनादनाय नमः । ॐ सुरवन्द्याय नमः । ॐ जनानन्दकरशिञ्जन्मणिध्वनये नमः । ॐ स्फुटाट्टहाससङ्क्षुभ्यत्तारकासुरमानसाय नमः । ॐ महाक्रोधाय नमः । ॐ महोत्साहाय नमः । ॐ महाबलपराक्रमाय नमः । ॐ महाबुद्धये नमः । ॐ महाबाहवे नमः । ॐ महामायाय नमः । ॐ महाधृतये नमः । ॐ रणभीमाय नमः । ॐ शत्रुहराय नमः । ॐ धीरोदात्तगुणोत्तराय नमः । ॐ महाधनुषे नमः । ॐ महाबाणाय नमः । ॐ महादेवप्रियात्मजाय नमः । ॐ महाखड्गाय नमः । ॐ महाखेटाय नमः । ॐ महासत्वाय नमः । ॐ महाद्युतये नमः । ॐ महर्धये नमः । ॐ महामायिने नमः । ॐ मयूरवरवाहनाय नमः । ॐ मयूरबर्हातपत्राय नमः । ॐ मयूरनटनप्रियाय नमः । ॐ महानुभावाय नमः । ॐ अमेयात्मने नमः । ॐ अमेयश्रिये नमः । ॐ महाप्रभवे नमः । ॐ सुगुणाय नमः । ॐ दुर्गुणद्वेषिणे नमः । ॐ निर्गुणाय नमः । ॐ निर्मलाय नमः । ॐ अमलाय नमः । ॐ सुबलाय नमः । ॐ विमलाय नमः । ॐ कान्ताय नमः । ॐ कमलासनपूजिताय नमः । ॐ कालाय नमः । ॐ कमलपत्राक्षाय नमः । ॐ कलिकल्मषनाशकाय नमः । ॐ महारणाय नमः । ॐ महायोद्दघ्ने नमः । ॐ महायुद्धप्रियाय नमः । ॐ अभयाय नमः । ॐ महारथाय नमः । ॐ महाभागाय नमः । ॐ भक्ताभीष्टफलप्रदाय नमः । ॐ भक्तप्रियाय नमः । ॐ प्रियाय नमः । ॐ प्रेम्णे नमः । ॐ प्रेयसे नमः । ॐ प्रीतिधराय नमः । ॐ सख्ये नमः । ॐ गौरीकरसरोजाग्र लालनीय मुखाम्बुजाय नमः । ॐ कृत्तिकास्तन्यपानैकव्यग्रषड्वदनाम्बुजाय नमः । ॐ चन्द्रचूडाङ्गभूभाग विहारणविशारदाय नमः । ॐ ईशाननयनानन्दकन्दलावण्यनासिकाय नमः । ॐ चन्द्रचूडकराम्भोअ परिमृष्टभुजावलये नमः । ॐ लम्बोदरसहक्रीडा लम्पटाय नमः । ॐ शरसम्भवाय नमः । ॐ अमरानननालीक चकोरीपूर्णचन्द्रमसे नमः । ॐ सर्वाङ्ग सुन्दराय नमः । ॐ श्रीशाय नमः । ॐ श्रीकराय नमः । ॐ श्रीप्रदाय नमः । ॐ शिवाय नमः । ॐ वल्लीसखाय नमः । ॐ वनचराय नमः । ॐ वक्त्रे नमः । ॐ वाचस्पतये नमः । ॐ वराय नमः । ॐ चन्द्रचूडाय नमः । ॐ बर्हिपिञ्छशेखराय नमः । ॐ मकुटोज्ज्वलाय नमः । ॐ गुडाकेशाय नमः । ॐ सुवृत्तोरुशिरसे नमः । ॐ मन्दारशेखराय नमः । ॐ बिम्बाधराय नमः । ॐ कुन्ददन्ताय नमः ॥ २००॥ ॐ जपाशोणाग्रलोचनाय नमः । ॐ षड्दर्शनीनटीरङ्गरसनाय नमः । ॐ मधुरस्वनाय नमः । ॐ मेघगम्भीरनिर्घोषाय नमः । ॐ प्रियवाचे नमः । ॐ प्रस्फुटाक्षराय नमः । ॐ स्मितवक्त्राय नमः । ॐ उत्पलाक्षाय नमः । ॐ चारुगम्भीरवीक्षणाय नमः । ॐ कर्णान्तदीर्घनयनाय नमः । ॐ कर्णभूषणभूषिताय नमः । ॐ सुकुण्डलाय नमः । ॐ चारुगण्डाय नमः । ॐ कम्बुग्रीवाय नमः । ॐ महाहनवे नमः । ॐ पीनांसाय नमः । ॐ गूढजत्रवे नमः । ॐ पीनवृत्तभुजावलये नमः । ॐ रक्ताङ्गाय नमः । ॐ रत्नकेयूराय नमः । ॐ रत्नकङ्कणभूषिताय नमः । ॐ ज्याकिणाङ्कलसद्वामप्रकोष्ठवलयोज्ज्वलाय नमः । ॐ रेखाङ्कुशध्वजच्छत्रपाणिपद्माय नमः । ॐ महायुधाय नमः । ॐ सुरलोकभयध्वान्तबालारुणकरोदयाय नमः । ॐ अङ्गुलीयकरत्नांशु द्विगुणोद्यन्नखाङ्कुराय नमः । ॐ पीनवक्षसे नमः । ॐ महाहाराय नमः । ॐ नवरत्नविभूषणाय नमः । ॐ हिरण्यगर्भाय नमः । ॐ हेमाङ्गाय नमः । ॐ हिरण्यकवचाय नमः । ॐ हराय नमः । ॐ हिरण्मय शिरस्त्राणाय नमः । ॐ हिरण्याक्षाय नमः । ॐ हिरण्यदाय नमः । ॐ हिरण्यनाभये नमः । ॐ त्रिवलीललितोदरसुन्दराय नमः । ॐ सुवर्णसूत्रविलसद्विशङ्कटकटीतटाय नमः । ॐ पीताम्बरधराय नमः । ॐ रत्नमेखलावृत मध्यकाय नमः । ॐ पीवरालोमवृत्तोद्यत्सुजानवे नमः । ॐ गुप्तगुल्फकाय नमः । ॐ शङ्खचक्राब्जकुलिशध्वजरेखाङ्घ्रिपङ्कजाय नमः । ॐ नवरत्नोज्ज्वलत्पादकटकाय नमः । ॐ परमायुधाय नमः । ॐ सुरेन्द्रमकुटप्रोद्यन्मणि रञ्जितपादुकाय नमः । ॐ पूज्याङ्घ्रये नमः । ॐ चारुनखराय नमः । ॐ देवसेव्यस्वपादुकाय नमः । ॐ पार्वतीपाणिकमलपरिमृष्टपदाम्बुजाय नमः । ॐ मत्तमातङ्गगमनाय नमः । ॐ मान्याय नमः । ॐ मान्यगुणाकराय नमः । ॐ क्रौञ्च दारणदक्षौजसे नमः । ॐ क्षणाय नमः । ॐ क्षणविभागकृते नमः । ॐ सुगमाय नमः । ॐ दुर्गमाय नमः । ॐ दुर्गाय नमः । ॐ दुरारोहाय नमः । ॐ अरिदुःसहाय नमः । ॐ सुभगाय नमः । ॐ सुमुखाय नमः । ॐ सूर्याय नमः । ॐ सूर्यमण्डलमध्यगाय नमः । ॐ स्वकिङ्करोपसंसृष्टसृष्टिसंरक्षिताखिलाय नमः । ॐ जगत्स्रष्ट्रे नमः । ॐ जगद्भर्त्रे नमः । ॐ जगत्संहारकारकाय नमः । ॐ स्थावराय नमः । ॐ जङ्गमाय नमः । ॐ जेत्रे नमः । ॐ विजयाय नमः । ॐ विजयप्रदाय नमः । ॐ जयशीलाय नमः । ॐ जितारातये नमः । ॐ जितमायाय नमः । ॐ जितासुराय नमः । ॐ जितकामाय नमः । ॐ जितक्रोधाय नमः । ॐ जितमोहाय नमः । ॐ सुमोहनाय नमः । ॐ कामदाय नमः । ॐ कामभृते नमः । ॐ कामिने नमः । ॐ कामरूपाय नमः । ॐ कृतागमाय नमः । ॐ कान्ताय नमः । ॐ कल्याय नमः । ॐ कलिध्वंसिने नमः । ॐ कल्हारकुसुमप्रियाय नमः । ॐ रामाय नमः । ॐ रमयित्रे नमः । ॐ रम्याय नमः । ॐ रमणीजनवल्लभाय नमः । ॐ रसज्ञाय नमः । ॐ रसमूर्तये नमः । ॐ रसाय नमः । ॐ नवरसात्मकाय नमः ॥ ३००॥ ॐ रसात्मने नमः । ॐ रसिकात्मने नमः । ॐ रासक्रीडापराय नमः । ॐ रतये नमः । ॐ सूर्यकोटिप्रतीकाशाय नमः । ॐ सोमसूर्याग्निलोचनाय नमः । ॐ कलाभिज्ञाय नमः । ॐ कलारूपिणे नमः । ॐ कलापिणे नमः । ॐ सकलप्रभवे नमः । ॐ बिन्दवे नमः । ॐ नादाय नमः । ॐ कलामूर्तये नमः । ॐ कलातीताय नमः । ॐ अक्षरात्मकाय नमः । ॐ मात्राकाराय नमः । ॐ स्वराकाराय नमः । ॐ एकमात्राय नमः । ॐ द्विमात्रकाय नमः । ॐ त्रिमात्रकाय नमः । ॐ चतुर्मात्राय नमः । ॐ व्यक्ताय नमः । ॐ सन्ध्यक्षरात्मकाय नमः । ॐ व्यञ्जनात्मने नमः । ॐ वियुक्तात्मने नमः । ॐ संयुक्तात्मने नमः । ॐ स्वरात्मकाय नमः । ॐ विसर्जनीयाय नमः । ॐ अनुस्वाराय नमः । ॐ सर्ववर्णतनवे नमः । ॐ महते नमः । ॐ अकारात्मने नमः । ॐ उकारात्मने नमः । ॐ मकारात्मने नमः । ॐ त्रिवर्णकाय नमः । ॐ ओङ्काराय नमः । ॐ वषट्काराय नमः । ॐ स्वाहाकाराय नमः । ॐ स्वधाकृतये नमः । ॐ आहुतये नमः । ॐ हवनाय नमः । ॐ हव्याय नमः । ॐ होत्रे नमः । ॐ अध्वर्यवे नमः । ॐ महाहविषे नमः । ॐ ब्रह्मणे नमः । ॐ उद्गात्रे नमः । ॐ सदस्याय नमः । ॐ बर्हिषे नमः । ॐ इध्माय नमः । ॐ समिधे नमः । ॐ चरवे नमः । ॐ कव्याय नमः । ॐ पशवे नमः । ॐ पुरोडाशाय नमः । ॐ आमिक्षाय नमः । ॐ वाजाय नमः । ॐ वाजिनाय नमः । ॐ पवनाय नमः । ॐ पावनाय नमः । ॐ पूताय नमः । ॐ पवमानाय नमः । ॐ पराकृतये नमः । ॐ पवित्राय नमः । ॐ परिधये नमः । ॐ पूर्णपात्राय नमः । ॐ उद्भूतये नमः । ॐ इन्धनाय नमः । ॐ विशोधनाय नमः । ॐ पशुपतये नमः । ॐ पशुपाशविमोचकाय नमः । ॐ पाकयज्ञाय नमः । ॐ महायज्ञाय नमः । ॐ यज्ञाय नमः । ॐ यज्ञपतये नमः । ॐ यजुषे नमः । ॐ यज्ञाङ्गाय नमः । ॐ यज्ञगम्याय नमः । ॐ यज्वने नमः । ॐ यज्ञफलप्रदाय नमः । ॐ यज्ञाङ्गभुवे नमः । ॐ यज्ञपतये नमः । ॐ यज्ञश्रिये नमः । ॐ यज्ञवाहनाय नमः । ॐ यज्ञराजे नमः । ॐ यज्ञविध्वंसिने नमः । ॐ यज्ञेशाय नमः । ॐ यज्ञरक्षकाय नमः । ॐ सहस्रबाहवे नमः । ॐ सर्वात्मने नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रपादे नमः । ॐ सहस्रवदनाय नमः । ॐ नित्याय नमः । ॐ सहस्रात्मने नमः । ॐ विराजे नमः । ॐ स्वराजे नमः । ॐ सहस्रशीर्षाय नमः । ॐ विश्वाय नमः । ॐ तैजसाय नमः ॥ ४००॥ ॐ प्राज्ञाय नमः । ॐ आत्मवते नमः । ॐ अणवे नमः । ॐ बृहते नमः । ॐ कृशाय नमः । ॐ स्थूलाय नमः । ॐ दीर्घाय नमः । ॐ ह्रस्वाय नमः । ॐ वामनाय नमः । ॐ सूक्ष्माय नमः । ॐ सूक्ष्मतराय नमः । ॐ अनन्ताय नमः । ॐ विश्वरूपाय नमः । ॐ निरञ्जनाय नमः । ॐ अमृतेशाय नमः । ॐ अमृताहाराय नमः । ॐ अमृतदात्रे नमः । ॐ अमृताङ्गवते नमः । ॐ अहोरूपाय नमः । ॐ स्त्रियामायै नमः । ॐ सन्ध्यारूपाय नमः । ॐ दिनात्मकाय नमः । ॐ अनिमेषाय नमः । ॐ निमेषात्मने नमः । ॐ कलायै नमः । ॐ काष्टायै नमः । ॐ क्षणात्मकाय नमः । ॐ मुहूर्ताय नमः । ॐ घटिकारूपाय नमः । ॐ यामाय नमः । ॐ यामात्मकाय नमः । ॐ पूर्वाह्णरूपाय नमः । ॐ मध्याह्नरूपाय नमः । ॐ सायाह्नरूपकाय नमः । ॐ अपराह्णाय नमः । ॐ अतिनिपुणाय नमः । ॐ सवनात्मने नमः । ॐ प्रजागराय नमः । ॐ वेद्याय नमः । ॐ वेदयित्रे नमः । ॐ वेदाय नमः । ॐ वेददृष्टाय नमः । ॐ विदांवराय नमः । ॐ विनयाय नमः । ॐ नयनेत्रे नमः । ॐ विद्वज्जनबहुप्रियाय नमः । ॐ विश्वगोप्त्रे नमः । ॐ विश्वभोक्त्रे नमः । ॐ विश्वकृते नमः । ॐ विश्वभेषजाय । नमः । ॐ विश्वम्भराय नमः । ॐ विश्वपतये नमः । ॐ विश्वराजे नमः । ॐ विश्वमोहनाय नमः । ॐ विश्वसाक्षिणे नमः । ॐ विश्वहन्त्रे नमः । ॐ वीराय नमः । ॐ विश्वम्भराधिपाय नमः । ॐ वीरबाहवे नमः । ॐ वीरहन्त्रे नमः । ॐ वीराग्र्याय नमः । ॐ वीरसैनिकाय नमः । ॐ वीरवादप्रियाय नमः । ॐ शूराय नमः । ॐ एकवीराय नमः । ॐ सुराधिपाय नमः । ॐ शूरपद्मासुरद्वेषिणे नमः । ॐ तारकासुरभञ्जनाय नमः । ॐ ताराधिपाय नमः । ॐ तारहाराय नमः । ॐ शूरहन्त्रे नमः । ॐ अश्ववाहनाय नमः । ॐ शरभाय नमः । ॐ शरसम्भूताय नमः । ॐ शक्ताय नमः । ॐ शरवणेशयाय नमः । ॐ शाङ्करये नमः । ॐ शाम्भवाय नमः । ॐ शम्भवे नमः । ॐ साधवे नमः । ॐ साधुजनप्रियाय नमः । ॐ साराङ्गाय नमः । ॐ सारकाय नमः । ॐ सर्वस्मै नमः । ॐ शार्वाय नमः । ॐ शार्वजनप्रियाय नमः । ॐ गङ्गासुताय नमः । ॐ अतिगम्भीराय नमः । ॐ गम्भीरहृदयाय नमः । ॐ अनघाय नमः । ॐ अमोघविक्रमाय नमः । ॐ चक्राय नमः । ॐ चक्रभुवे नमः । ॐ शक्रपूजिताय नमः । ॐ चक्रपाणये नमः । ॐ चक्रपतये नमः । ॐ चक्रवालान्तभूपतये नमः । ॐ सार्वभौमाय नमः । ॐ सुरपतये नमः । ॐ सर्वलोकाधिरक्षकाय नमः ॥ ५००॥ ॐ साधुपाय नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ सत्याय नमः । ॐ सत्यवतां वराय नमः । ॐ सत्यप्रियाय नमः । ॐ सत्यगतये नमः । ॐ सत्यलोकजनप्रियाय नमः । ॐ भूतभव्यभवद्रूपाय नमः । ॐ भूतभव्यभवत्प्रभवे नमः । ॐ भूतादये नमः । ॐ भूतमध्यस्थाय नमः । ॐ भूतविध्वंसकारकाय नमः । ॐ भूतप्रतिष्ठासङ्कर्त्रे नमः । ॐ भूताधिष्ठानाय नमः । ॐ अव्ययाय नमः । ॐ ओजोनिधये नमः । ॐ गुणनिधये नमः । ॐ तेजोराशये नमः । ॐ अकल्मषाय नमः । ॐ कल्मषघ्नाय नमः । ॐ कलिध्वंसिने नमः । ॐ कलौ वरदविग्रहाय नमः । ॐ कल्याणमूर्तये नमः । ॐ कामात्मने नमः । ॐ कामक्रोधविवर्जिताय नमः । ॐ गोप्त्रे नमः । ॐ गोपायित्रे नमः । ॐ गुप्तये नमः । ॐ गुणातीताय नमः । ॐ गुणाश्रयाय नमः । ॐ सत्वमूर्तये नमः । ॐ रजोमूर्तये नमः । ॐ तमोमूर्तये नमः । ॐ चिदात्मकाय नमः । ॐ देवसेनापतये नमः । ॐ भूम्ने नमः । ॐ महिम्ने नमः । ॐ महिमाकराय नमः । ॐ प्रकाशरूपाय नमः । ॐ पापघ्नाय नमः । ॐ पवनाय नमः । ॐ पावनाय नमः । ॐ अनलाय नमः । ॐ कैलासनिलयाय नमः । ॐ कान्ताय नमः । ॐ कनकाचलकार्मुकाय नमः । ॐ निर्धूताय नमः । ॐ देवभूतये नमः । ॐ व्याकृतये नमः । ॐ क्रतुरक्षकाय नमः । ॐ उपेन्द्राय नमः । ॐ इन्द्रवन्द्याङ्घ्रये नमः । ॐ उरुजङ्घाय नमः । ॐ उरुक्रमाय नमः । ॐ विक्रान्ताय नमः । ॐ विजयक्रान्ताय नमः । ॐ विवेकविनयप्रदाय नमः । ॐ अविनीतजनध्वंसिने नमः । ॐ सर्वावगुणवर्जिताय नमः । ॐ कुलशैलैकनिलयाय नमः । ॐ वल्लीवाञ्छितविभ्रमाय नमः । ॐ शाम्भवाय नमः । ॐ शम्भुतनयाय नमः । ॐ शङ्कराङ्गविभूषणाय नमः । ॐ स्वयम्भुवे नमः । ॐ स्ववशाय नमः । ॐ स्वस्थाय नमः । ॐ पुष्कराक्षाय नमः । ॐ पुरूद्भवाय नमः । ॐ मनवे नमः । ॐ मानवगोप्त्रे नमः । ॐ स्थविष्ठाय नमः । ॐ स्थविराय नमः । ॐ युने नमः । ॐ बालाय नमः । ॐ शिशवे नमः । ॐ नित्ययूने नमः । ॐ नित्यकौमारवते नमः । ॐ महते नमः । ॐ अग्राह्यरूपाय नमः । ॐ ग्राह्याय नमः । ॐ सुग्रहाय नमः । ॐ सुन्दराकृतये नमः । ॐ प्रमर्दनाय नमः । ॐ प्रभूतश्र्ये नमः । ॐ लोहिताक्षाय नमः । ॐ अरिमर्दनाय नमः । ॐ त्रिधाम्ने नमः । ॐ त्रिककुदे नमः । ॐ त्रिश्रिये नमः । ॐ त्रिलोकनिलयाय नमः । ॐ अलयाय नमः । ॐ शर्मदाय नमः । ॐ शर्मवते नमः । ॐ शर्मणे नमः । ॐ शरण्याय नमः । ॐ शरणालयाय नमः । ॐ स्थाणवे नमः । ॐ स्थिरतराय नमः । ॐ स्थेयसे नमः ॥ ६००॥ ॐ स्थिरश्रिये नमः । ॐ स्थिरविक्रमाय नमः । ॐ स्थिरप्रतिज्ञाय नमः । ॐ स्थिरधिये नमः । ॐ विश्वरेतसे नमः । ॐ प्रजाभवाय नमः । ॐ अत्ययाय नमः । ॐ प्रत्ययाय नमः । ॐ श्रेष्ठाय नमः । ॐ सर्वयोगविनिःसृताय नमः । ॐ सर्वयोगेश्वराय नमः । ॐ सिद्धाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वदर्शनाय नमः । ॐ वसवे नमः । ॐ वसुमनसे नमः । ॐ देवाय नमः । ॐ वसुरेतसे नमः । ॐ वसुप्रदाय नमः । ॐ समात्मने नमः । ॐ समदर्शिने नमः । ॐ समदाय नमः । ॐ सर्वदर्शनाय नमः । ॐ वृषाकृताय नमः । ॐ वृषारूढाय नमः । ॐ वृषकर्मणे नमः । ॐ वृषप्रियाय नमः । ॐ शुचये नमः । ॐ शुचिमनसे नमः । ॐ शुद्धाय नमः । ॐ शुद्धकीर्तये नमः । ॐ शुचिश्रवसे नमः । ॐ रौद्रकर्मणे नमः । ॐ महारौद्राय नमः । ॐ रुद्रात्मने नमः । ॐ रुद्रसम्भवाय नमः । ॐ अनेकमूर्तये नमः । ॐ विश्वात्मने नमः । ॐ अनेकबाहवे नमः । ॐ अरिन्दमाय नमः । ॐ वीरबाहवे नमः । ॐ विश्वसेनाय नमः । ॐ विनेयाय नमः । ॐ विनयप्रदाय नमः । ॐ सर्वगाय नमः । ॐ सर्वविदाय नमः । ॐ सर्वस्मै नमः । ॐ सर्ववेदान्तगोचराय नमः । ॐ कवये नमः । ॐ पुराणाय नमः । ॐ अनुशास्त्रे नमः । ॐ स्थूलस्थूलाय नमः । ॐ अणोरणवे नमः । ॐ भ्राजिष्णवे नमः । ॐ विष्णु विनुताय नमः । ॐ कृष्णकेशाय नमः । ॐ किशोरकाय नमः । ॐ भोजनाय नमः । ॐ भाजनाय नमः । ॐ भोक्त्रे नमः । ॐ विश्वभोक्त्रे नमः । ॐ विशांपतये नमः । ॐ विश्वयोनये नमः । ॐ विशालाक्षाय नमः । ॐ विरागाय नमः । ॐ वीरसेविताय नमः । ॐ पुण्याय नमः । ॐ पुरुयशसे नमः । ॐ पूज्याय नमः । ॐ पूतकीर्तये नमः । ॐ पुनर्वसवे नमः । ॐ सुरेन्द्राय नमः । ॐ सर्वलोकेन्द्राय नमः । ॐ महेन्द्रोपेन्द्रवन्दिताय नमः । ॐ विश्ववेद्याय नमः । ॐ विश्वपतये नमः । ॐ विश्वभृते नमः । ॐ विश्वभेषजाय नमः । repeat ॐ मधवे नमः । ॐ मधुरसङ्गीताय नमः । ॐ माधवाय नमः । ॐ शुचये नमः । ॐ ऊष्मलाय नमः । ॐ शुक्राय नमः । ॐ शुभ्रगुणाय नमः । ॐ शुक्लाय नमः । ॐ शोकहन्त्रे नमः । ॐ शुचिस्मिताय नमः । ॐ महेष्वासाय नमः । ॐ विष्णुपतये नमः । ॐ महीहन्त्रे नमः । ॐ महीपतये नमः । ॐ मरीचये नमः । ॐ मदनाय नमः । ॐ मानिने नमः । ॐ मातङ्गगतये नमः । ॐ अद्भुताय नमः । ॐ हंसाय नमः । ॐ सुपूर्णाय नमः । ॐ सुमनसे नमः ॥ ७००॥ ॐ भुजङ्गेशभुजावलये नमः । ॐ पद्मनाभाय नमः । ॐ पशुपतये नमः । ॐ पारज्ञाय नमः । ॐ वेदपारगाय नमः । ॐ पण्डिताय नमः । ॐ परघातिने नमः । ॐ सन्धात्रे नमः । ॐ सन्धिमते नमः । ॐ समाय नमः । ॐ दुर्मर्षणाय नमः । ॐ दुष्टशास्त्रे नमः । ॐ दुर्धर्षाय नमः । ॐ युद्धधर्षणाय नमः । ॐ विख्यातात्मने नमः । ॐ विधेयात्मने नमः । ॐ विश्वप्रख्यातविक्रमाय नमः । ॐ सन्मार्गदेशिकाय नमः । ॐ मार्गरक्षकाय नमः । ॐ मार्गदायकाय नमः । ॐ अनिरुद्धाय नमः । ॐ अनिरुद्धश्रिये नमः । ॐ आदित्याय नमः । ॐ दैत्यमर्दनाय नमः । ॐ अनिमेषाय नमः । ॐ अनिमेषार्च्याय नमः । ॐ त्रिजगद्ग्रामण्ये नमः । ॐ गुणिने नमः । ॐ सम्पृक्ताय नमः । ॐ सम्प्रवृत्तात्मने नमः । ॐ निवृत्तात्मने नमः । ॐ आत्मवित्तमाय नमः । ॐ अर्चिष्मते नमः । ॐ अर्चनप्रीताय नमः । ॐ पाशभृते नमः । ॐ पावकाय नमः । ॐ मरुते नमः । ॐ सोमाय नमः । ॐ सौम्याय नमः । ॐ सोमसुताय नमः । ॐ सोमसुते नमः । ॐ सोमभूषणाय नमः । ॐ सर्वसामप्रियाय नमः । ॐ सर्वसमाय नमः । ॐ सर्वंसहाय नमः । ॐ वसवे नमः । ॐ उमासूनवे नमः । ॐ उमाभक्ताय नमः । ॐ उत्फुल्लमुखपङ्कजाय नमः । ॐ अमृत्यवे नमः । ॐ अमरारातिमृत्यवे नमः । ॐ मृत्युञ्जयाय नमः । ॐ अजिताय नमः । ॐ मन्दारकुसुमापीडाय नमः । ॐ मदनान्तकवल्लभाय नमः । ॐ माल्यवन्मदनाकाराय नमः । ॐ मालतीकुसुमप्रियाय नमः । ॐ सुप्रसादाय नमः । ॐ सुराराध्याय नमः । ॐ सुमुखाय नमः । ॐ सुमहायशसे नमः । ॐ वृषपर्वने नमः । ॐ विरूपाक्षाय नमः । ॐ विष्वक्सेनाय नमः । ॐ वृषोदराय नमः । ॐ मुक्ताय नमः । ॐ मुक्तगतये नमः । ॐ मोक्षाय नमः । ॐ मुकुन्दाय नमः । ॐ मुद्गलिने नमः । ॐ मुनये नमः । ॐ श्रुतवते नमः । ॐ सुश्रुताय नमः । ॐ श्रोत्रे नमः । ॐ श्रुतिगम्याय नमः । ॐ श्रुतिस्तुताय नमः । ॐ वर्धमानाय नमः । ॐ वनरतये नमः । ॐ वानप्रस्थनिषेविताय नमः । ॐ वाग्मिणे नमः । ॐ वराय नमः । ॐ वावदूकाय नमः । ॐ वसुदेववरप्रदाय नमः । ॐ महेश्वराय नमः । ॐ मयूरस्थाय नमः । ॐ शक्तिहस्ताय नमः । ॐ त्रिशूलधृते नमः । ॐ ओजसे नमः । ॐ तेजसे नमः । ॐ तेजस्विने नमः । ॐ प्रतापाय नमः । ॐ सुप्रतापवते नमः । ॐ ऋद्धये नमः । ॐ समृद्धये नमः । ॐ संसिद्धये नमः । ॐ सुसिद्धये नमः । ॐ सिद्धसेविताय नमः । ॐ अमृताशाय नमः । ॐ अमृतवपुषे नमः । ॐ अमृताय नमः ॥ ८००॥ ॐ अमृतदायकाय नमः । ॐ चन्द्रमसे नमः । ॐ चन्द्रवदनाय नमः । ॐ चन्द्रदृषे नमः । ॐ चन्द्रशीतलाय नमः । ॐ मतिमते नमः । ॐ नीतिमते नमः । ॐ नीतये नमः । ॐ कीर्तिमते नमः । ॐ कीर्तिवर्धनाय नमः । ॐ औषधाय नमः । ॐ ओषधीनाथाय नमः । ॐ प्रदीपाय नमः । ॐ भवमोचनाय नमः । ॐ भास्कराय नमः । ॐ भास्करतनवे नमः । ॐ भानवे नमः । ॐ भयविनाशनाय नमः । ॐ चतुर्युगव्यवस्थात्रे नमः । ॐ युगधर्मप्रवर्तकाय नमः । ॐ अयुजाय नमः । ॐ मिथुनाय नमः । ॐ योगाय नमः । ॐ योगज्ञाय नमः । ॐ योगपारगाय नमः । ॐ महाशनाय नमः । ॐ महाभूताय नमः । ॐ महापुरुषविक्रमाय नमः । ॐ युगान्तकृते नमः । ॐ युगावर्ताय नमः । ॐ दृश्यादृश्यस्वरूपकाय नमः । ॐ सहस्रजिते नमः । ॐ महामूर्तये नमः । ॐ सहस्रायुधपण्डिताय नमः । ॐ अनन्तासुरसंहर्त्रे नमः । ॐ सुप्रतिष्ठाय नमः । ॐ सुखाकराय नमः । ॐ अक्रोधनाय नमः । ॐ क्रोधहन्त्रे नमः । ॐ शत्रुक्रोधविमर्दनाय नमः । ॐ विश्वमुर्तये नमः । ॐ विश्वबाहवे नमः । ॐ विश्वदृङ्शे नमः । ॐ विश्वतोमुखाय नमः । ॐ विश्वेशाय नमः । ॐ विश्वसंसेव्याय नमः । ॐ द्यावाभूमिविवर्धनाय नमः । ॐ अपान्निधये नमः । ॐ अकर्त्रे नमः । ॐ अन्नाय नमः । ॐ अन्नदात्रे नमः । ॐ अन्नदारुणाय नमः । ॐ अम्भोजमौलये नमः । ॐ उज्जीवाय नमः । ॐ प्राणाय नमः । ॐ प्राणप्रदायकाय नमः । ॐ स्कन्दाय नमः । ॐ स्कन्दधराय नमः । ॐ धुर्याय नमः । ॐ धार्याय नमः । ॐ धृतये नमः । ॐ अनातुराय नमः । ? धृतिरनातुराय ॐ आतुरौषधये नमः । ॐ अव्यग्राय नमः । ॐ वैद्यनाथाय नमः । ॐ अगदङ्कराय नमः । ॐ देवदेवाय नमः । ॐ बृहद्भानवे नमः । ॐ स्वर्भानवे नमः । ॐ पद्मवल्लभाय नमः । ॐ अकुलाय नमः । ॐ कुलनेत्रे नमः । ॐ कुलस्रष्ट्रे नमः । ॐ कुलेश्वराय ।११८नमः । ॐ निधये नमः । ॐ निधिप्रियाय नमः । ॐ शङ्खपद्मादिनिधिसेविताय नमः । ॐ शतानन्दाय नमः । ॐ शतावर्ताय नमः । ॐ शतमूर्तये नमः । ॐ शतायुधाय नमः । ॐ पद्मासनाय नमः । ॐ पद्मनेत्राय नमः । ॐ पद्माङ्घ्रये नमः । ॐ पद्मपाणिकाय नमः । ॐ ईशाय नमः । ॐ कारणकार्यात्मने नमः । ॐ सूक्ष्मात्मने नमः । ॐ स्थूलमूर्तिमते नमः । ॐ अशरीरिणे नमः । ॐ त्रिशरीरिणे नमः । ॐ शरीरत्रयनायकाय नमः । ॐ जाग्रत्प्रपञ्चाधिपतये नमः । ॐ स्वप्नलोकाभिमानवते नमः । ॐ सुषुप्त्यवस्थाभिमानिने नमः । ॐ सर्वसाक्षिणे नमः । ॐ तुरीयकाय नाम्ः । var?? तुरीयगाय ॐ स्वापनाय नमः । ॐ स्ववशाय नमः । ॐ व्यापिणे नमः । ॐ विश्वमूर्तये नमः ॥ ९००॥ ॐ विरोचनाय नमः । ॐ वीरसेनाय नमः । ॐ वीरवेषाय नमः । ॐ वीरायुधसमावृताय नमः । ॐ सर्वलक्षणलक्षण्याय नमः । ॐ लक्ष्मीवते नमः । ॐ शुभलक्षणाय नमः । ॐ समयज्ञाय नमः । ॐ सुसमयसमाधिजनवल्लभाय नमः । ॐ अतुल्याय नमः । ॐ अतुल्यमहिम्ने नमः । ॐ शरभोपमविक्रमाय नमः । ॐ अहेतवे नमः । ॐ हेतुमते नमः । ॐ हेतवे नमः । ॐ हेतुहेतुमदाश्रयाय नमः । ॐ विक्षराय नमः । ॐ रोहिताय नमः । ॐ रक्ताय नमः । ॐ विरक्ताय नमः । ॐ विजनप्रियाय नमः । ॐ महीधराय नमः । ॐ मातरिश्वने नमः । ॐ माङ्गल्यमकरालयाय नमः । ॐ मध्यमान्तादये नमः । ॐ अक्षोभ्याय नमः । ॐ रक्षोविक्षोभकारकाय नमः । ॐ गुहाय नमः । ॐ गुहाशयाय नमः । ॐ गोप्त्रे नमः । ॐ गुह्याय नमः । ॐ गुणमहार्णवाय नमः । ॐ निरुद्योगाय नमः । ॐ महोद्योगिने नमः । ॐ निर्निरोधाय नमः । ॐ निरङ्कुशाय नमः । ॐ महावेगाय नमः । ॐ महाप्राणाय नमः । ॐ महेश्वरमनोहराय नमः । ॐ अमृताशाय नमः । ॐ अमिताहाराय नमः । ॐ मितभाषिणे नमः । ॐ अमितार्थवाचे नमः । ॐ अक्षोभ्याय नमः । ॐ क्षोभकृते नमः । ॐ क्षेमाय नमः । ॐ क्षेमवते नमः । ॐ क्षेमवर्धनाय नमः । ॐ ऋद्धाय नमः । ॐ ऋद्धिप्रदाय नमः । ॐ मत्ताय नमः । ॐ मत्तकेकिनिषूदनाय नमः । ॐ धर्माय नमः । ॐ धर्मविदां श्रेष्ठाय नमः । ॐ वैकुण्ठाय नमः । ॐ वासवप्रियाय नमः । ॐ परधीराय नमः । ॐ अपराक्रान्ताय नमः । ॐ परितुष्टाय नमः । ॐ परासुहृते नमः । ॐ रामाय नमः । ॐ रामनुताय नमः । ॐ रम्याय नमः । ॐ रमापतिनुताय नमः । ॐ हिताय नमः । ॐ विरामाय नमः । ॐ विनताय नमः । ॐ विदिषे नमः । ॐ वीरभद्राय नमः । ॐ विधिप्रियाय नमः । ॐ विनयाय नमः । ॐ विनयप्रीताय नमः । ॐ विमतोरुमदापहाय नमः । ॐ सर्वशक्तिमतां श्रेष्ठाय नमः । ॐ सर्वदैत्यभयङ्कराय नमः । ॐ शत्रुघ्नाय नमः । ॐ शत्रुविनताय नमः । ॐ शत्रुसङ्घप्रधर्षकाय नमः । ॐ सुदर्शनाय नमः । ॐ ऋतुपतये नमः । ॐ वसन्ताय नमः । ॐ माधवाय नमः । repeat ॐ मधवे नमः । ॐ वसन्तकेलिनिरताय नमः । ॐ वनकेलिविशारदाय नमः । ॐ पुष्पधूलीपरिवृताय नमः । ॐ नवपल्लवशेखराय नमः । ॐ जलकेलिपराय नमः । ॐ जन्याय नमः । ॐ जह्नुकन्योपलालिताय नमः । ॐ गाङ्गेयाय नमः । ॐ गीतकुशलाय नमः । ॐ गङ्गापूरविहारवते नमः । ॐ गङ्गाधराय नमः । ॐ गणपतये नमः । ॐ गणनाथसमावृताय नमः । ॐ विश्रामाय नमः । ॐ विश्रमयुताय नमः । ॐ विश्वभुजे नमः । ॐ विश्वदक्षिणाय नमः ॥ १०००॥ ॐ विस्ताराय नमः । ॐ विग्रहाय नमः । ॐ व्यासाय नमः । ॐ विश्वरक्षणतत्पराय नमः । ॐ विनतानन्दकारिणे नमः । ॐ पार्वतीप्राणनन्दनाय नमः । ॐ विशाखाय नमः । ॐ षण्मुखाय नमः । ॐ कार्तिकेयाय नमः । ॐ कामप्रदायकाय नमः ॥ १०१०॥ इति श्रीसुब्रह्मण्यसहस्रनामावली सम्पूर्णा । । ॐ शरवणभव ॐ । The sahasranAmAvalI is practised in Swamimalai. It is said that the benefits that one would get by visiting Lord SwaminathA in Swamimalai could be attained by reciting the Sahasranama by Markandeya since the name itself is called as Swamimalai Sahasranama. Encoded and proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com
% Text title            : subrahmaNyasahasranAmAvalI mArkaNDeyaproktam
% File name             : subrahmaNyasahasranAmAvalImArkaNDeya.itx
% itxtitle              : subrahmaNyasahasranAmAvaliH athavA svAmimalai sahasranAmAvaliH (mArkaNDeyaproktam)
% engtitle              : subrahmaNyasahasranAmAvalI mArkaNDeyaproktam
% Category              : sahasranAmAvalI, subrahmanya, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Source                : Subrahmanyastutimanjari p 214-226
% Latest update         : November 16, 2016, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org