श्रीसुब्रह्मण्यमन्त्रसम्मेलनत्रिशती

श्रीसुब्रह्मण्यमन्त्रसम्मेलनत्रिशती

अथवा श्री शत्रुसंहार शिवसुब्रह्मण्यत्रिशति सृष्टि-स्थिति-संहार-तिरोधान-अनुग्रह-पञ्चकृत्य- पञ्चब्रह्म-हृदयाद्यङ्ग-शिवपञ्चाक्षर- अकारादिक्षकारान्तमातृका-वर्णं-सबीजमूलमन्त्रसम्मेलनात्मक- श्रीसुब्रह्मण्यसर्वशत्रुसंहार-त्रिशत्यर्चना ॥ वन्दे गुरुं गणपतिं स्कन्दमादित्यमम्बिकाम् । दुर्गां सरस्वतीं लक्ष्मीं सर्वकार्यार्थसिद्धये ॥ महासेनाय विद्महे षडाननाय धीमहि । तन्नः स्कन्दः प्रचोदयात् ॥

नकारादिनामानि ५०

ॐ नं सौं ईं नं ळं श्रीं शरवणभव हं सद्योजात हां हृदय-ब्रह्म-सृष्टिकारण-सुब्रह्मण्य इति मूलं प्रतिनाम योजयेत् शिव-नाथाय नमः । निर्लेपाय । निर्ममाय । निष्कलाय । निर्मोहाय । निर्मलाय । निर्विकराय । निराभासाय । निर्विकल्पाय । नित्यतृप्ताय । निवृत्तकाय । निरुपद्रवाय । निधीशाय । निर्ममप्रियाय । नित्ययोगिने । नित्यशुद्धाय । निधीनाम्पतये । नित्यनियमाय । निष्कारणाय । निस्सङ्गाय । निधिप्रियाय । नित्यभृतये । नित्यवस्तुने । नित्यानन्दगुरवे । नित्यकल्याणाय नमः । २५ निधात्रे नमः । निरामयाय । नित्ययोगिसाक्षिप्रियवादाय । नागेन्द्रसेविताय । नारदोपदेशकाय । नग्नरूपाय । नानापापध्वंसिने । नागपीठस्थाय । नादान्तगुरवे । नागसुतगुरवे । नादसाक्षिणे । नागपाशहराय । नागास्त्रधराय । नटनप्रियाय । नन्दिध्वजिने । नवरत्नपादुकापादाब्जाय । नटेशप्रियाय । नववैडूर्यहारकेयूरकुण्डलाय । निमिषात्मने । नित्यबुद्धाय । नमस्कारप्रियाय । नादबिन्दुकलामूर्तये । नित्यकौमारवीरबाहवे । नित्यानन्ददेशिकाय । नकाराद्यन्तसम्पूर्णाय नमः । ५०

मकारादिनामानि ५०

ॐ मं सौं ईं नं ळं ह्रीं रवणभवश हिं वामदेव हीं शिरो- विष्णु-स्थितिकारण-सुब्रह्मण्य इति मूलं प्रतिनाम योजयेत् । महाबलाय नमः । महोत्साहाय । महाबुद्धये । महाबाहवे । महामायाय । महाद्युतये । महाधनुषे । महाबाणाय । महाखेटाय । महाशूलाय । महाधनुर्धराय । महामयूरारूढाय । महादेवप्रियात्मजाय । महासत्त्वाय । महासौम्याय । महाशक्तये । महामायास्वरूपाय । महानुभावाय । महाप्रभवे । महागुरवे । महारसाय । महारथारूढाय । महाभागाय । महामकुटाय । महागुणाय नमः । ७५ मन्दारशेखराय नमः । महाहाराय । महामातङ्गगमनाय । महासङ्गीत- रसिकाय । मधुपानप्रियाय । मधुसूदनप्रियाय । महाप्रशस्ताय । महाव्यक्तये । महावक्त्राय । महायशसे । महामात्रे । महामणिगजारूढाय । महात्मने । महाहविषे । महिमाकाराय । महामार्गाय । मदोन्मत्तभैरवपूजिताय । महावल्लीप्रियाय । मदनाकारवल्लभाय । मन्दारकुसुमप्रियाय । मांसाकर्षणाय । मण्डलत्रयवासिने । महाभोगाय । महासेनान्ये । मकाराद्यन्तसम्पुर्णाय नमः ॥ १००

शकारादिनामानि ५०

ॐ शिं सौं ईं नं ळं क्लीं वणभवशर हुं अघोर हूं शिखा-रुद्र- संहारकारण-सुब्रह्मण्य इति मूलं प्रतिनाम योजयेत् । शिवानन्दगुरवे नमः । शिवसच्चिदानन्दस्वरूपाय । शिखण्डिमण्डलावासाय । शिवप्रियाय । शरवणोद्भूताय । शिवशक्तिवदनाय । शङ्करप्रियसुताय । शूरपद्मासुरद्वेषिणे । शूरपद्मासुरहन्त्रे । शूराङ्गध्वंसिने । शुक्लरूपाय । शुद्धायुधधराय । शुद्धवीरप्रियाय । शुद्धवीरयुद्धप्रियाय । शुद्धमानसनिलयाय । शून्यषट्कवर्जिताय । शुद्धतत्त्वसम्पुर्णाय । शङ्खचक्रकुलिशध्वजरेखाङ्घ्रिपङ्कजाय । शुद्धयोगिनीगणदात्रे । शोकपर्वतदंष्ट्राय । शुद्धरणप्रियपण्डिताय । शरभवेगायुधधराय । शरपतये । शाकिनी डाकिनी सेवितपादाब्जाय । शङ्खपद्मनिधि सेविताय नमः । १२५ शतसहस्रायुधधरमूर्तये नमः । शिवपूजकमानसनिलयाय । शिवदीक्षागुरवे । शूरवाहनाधिरूढाय । शोकरोगनिवारणाय । शुचये । शुद्धाय । शुद्धकीर्तये । शुचिश्रवसे । शक्तये । शत्रुक्रोधविमर्दनाय । श्वेतप्रभाय । श्वेतमूर्तये । श्वेतात्मकाय । शारणकुलान्तकाय । शतमूर्तये । शतायुधाय । शरीरत्रयनायकाय । शुभलक्षणाय । शुभाशुभवीक्षणाय । शुक्रशोणितमध्यस्थाय । शुण्डादण्डफूत्कारसोदराय । शून्यमार्गतत्परसेविताय । शाश्वताय । शिकाराद्यन्तसम्पूर्णाय नमः ॥ १५०

वकारादिनामानि ५०

ॐ वं सौं ईं नं ळं ऐं णभवशरव हें तत्पुरुष हैं महेश्वर- तिरोभावकारण-सुब्रह्मण्य इति मूलं प्रतिनाम योजयेत् वल्लीमानसहंसिकाय नमः । विष्णवे । विदुषे । विद्वज्जनप्रियाय । वेलायुधधराय । वेगवाहनाय । वामदेवमुखोत्पन्नाय । विजयकर्त्रे । विश्वरूपाय । विन्ध्यस्कन्दाद्रिनटनप्रियाय । विश्वभेषजाय । वीरशक्तिमानसनिलयाय । विमलासनोत्कृष्टाय । (विलासनोत्कृष्टदेहाय) वाग्देवीनायकाय । वौषडन्तसम्पूर्णाय । वाचामगोचराय । वासनागन्धद्रव्यप्रियाय । वादबोधकाय । वादविद्यागुरवे । वायुसारथ्यमहारथारूढाय । वासुकिसेविताय । वातुलागमपूजिताय । विधिबन्धनाय । विश्वामित्रमखरक्षिताय । वेदान्तवेद्याय नमः । १७५ वीतरागसेविताय नमः । वेदचतुष्टयस्तुत्याय (स्तुताय)। वीरप्रमुखसेविताय । विश्वभोक्त्रे । विशां पतये । विश्वयोनये । विशालाक्षाय । वीरसेविताय । विक्रमोपरिवेषाय । वरदाय । वरप्रदानां श्रेष्ठाय । वर्धमानाय । वारिसुताय । वानप्रस्थाय । वीरबाह्वादिसेविताय । विष्णुब्रह्मादिपूजिताय । वीरायुधसमावृताय । वीरशूरमर्दनाय । व्यासादिमुनिपूजिताय । व्याकरणादिशास्त्रनवोत्कृष्टाय । विश्वतोमुखाय । वासवादि- पूजितपादाब्जाय । वसिष्ठहृदयाम्भोजनिलयाय । वाञ्छितार्थप्रदाय । वकाराद्यन्तसम्पूर्णाय नमः । २००

यकारादिनामानि ५०

ॐ यं सौं ईं नं ळं सौः भवशरवण हों ईशान हौं नेत्रत्रय- सदाशिवानुग्रहकारण-सुब्रह्मण्य इति मूलं प्रतिनाम योजयेत् । योगिहृत्पद्मवासिने नमः । याज्ञिकवर्धिने । यजनादि षट्कर्म- तत्पराय । यजुर्वेदस्वरूपाय । यजुषे । यज्ञेशाय । यज्ञश्रिये । यज्ञराजे । यज्ञपतये । यज्ञमयाय । यज्ञभूषणाय । यज्ञफलदाय । यज्ञाङ्गभुवे । यज्ञभूताय । यज्ञसंरक्षिणे । यज्ञपण्डिताय । यज्ञविध्वंसिने । यज्ञमेषगर्वहराय । यजमानस्वरूपाय । यमाय । यमधर्मपूजिताय । यमाद्यष्टाङ्गसाधकाय । युद्धगम्भीराय । युद्धहरणाय । युद्धनाथाय नमः । २२५ युगान्तकृते नमः । युगावृत्ताय । युगनाथाय । युगधर्मप्रवर्तकाय । युगमालाधराय । योगिने । योगवरदाय । योगिनां वरप्रदाय । योगीशाय । योगानन्दाय । योगभोगाय । योगाष्टाङ्गसाक्षिणे । योगमार्गतत्परसेविताय । योगयुक्ताय । योगपुरुषाय । योगनिधये । योगविदे । योगसिद्धिदाय । युद्धशत्रुभयङ्कराय । युद्धशोकमर्दनाय । यशस्विने । यशस्कराय । यन्त्रिणे । यन्त्रनायकाय । यकाराद्यन्तसम्पुर्णाय नमः ॥ २५०

मातृकाक्षरादिनामानि ५०

ॐ नमः शिवाय सौं ईं नं ळं श्रीं ह्रीं क्लीं ऐं सौः वशरवणभ हं अधोमुख हः अस्त्र-परब्रह्म-पञ्चकृत्यकारण सुब्रह्मण्य इति मूलं प्रतिनाम मातृकाबीजमनु योजयेत् । अं मूलं अस्त्रशिवास्त्रपाशुपतवैष्णवब्रह्मास्त्रधृते नमः । आं ... । आनन्दसुन्दराकाराय । इं ... । इन्द्राणीमाङ्गल्यरक्षकाय । ईं ... ईषणात्रयवर्जिताय । उं ... उमासुताय । ऊं ... ऊर्ध्वरेतः सुताय । ऋं ... ऋणत्रयविमोचनाय । ॠं ... ऋतम्भरात्मज्योतिषे । ऌं ... लुप्ताचारमनोदूराय । ॡं ... लूतभावपाशभेदिने । एं ... एणाङ्कधरसत्पुत्राय । ऐं ... ऐशानपदसन्दायिने । ओं ... ओङ्कारार्थश्रीमद्गुरवे । औं ... औन्नत्यप्रदायकाय अं ... अस्त्रकुक्कुटक्षुरिका वृषभशुद्धास्त्रधराय । अः ... अद्वैतपरमानन्दचिद्विलासमहानिधये । कं ... कार्यकाणनिर्मुक्ताय । खं ... खण्डेन्दुमौलितनयाय । गं ... गद्यपद्यप्रीतिज्ञाय । घं ... घनगम्भीरभूषणाढ्याय । ङं ... ङकाराकारकद्वन्द्वसर्वसन्ध्याऽऽत्मचिन्मयाय । चं ... चिदानन्दमहासिन्धुमध्यरत्नशिखामणये । छं ... छेदिताशेषदैत्यौघाय । जं ... जरामरणनिवर्तकाय । झं ... झल्लरीवाद्यसुप्रियाय । २७५ ञं ... ज्ञानोपदेशकर्त्रे । टं ... टङ्किताखिललोकाय । ठं ... ठकारमध्यनिलयाय । डं ... डक्कानिनादप्रीतिकराय । ढं ... ढालितासुरकुलान्तकाय । णं ... णबिन्दुत्रयवन्मध्यबिन्द्वाश्लिष्टसुवल्लिकाय । तं ... तुम्बुरुनारदार्चिताय । थं ... स्थूलसूक्ष्मप्रदर्शकाय । दं ... दान्ताय । धं ... धनुर्बाणनाराचास्त्रधराय । नं ... निष्कण्टकाय । पं ... पिण्डिपालमुसलदण्डखड्गखेटकधराय । फं ... फणिलोकविभूषणाय । बं ... बहुदैत्यविनाशकाय । भं ... भक्तसालोक्यसारूप्यसामीप्यसायुज्यदायिने । मं ... महाशक्तिशूलगदापरशुपाशाङ्कुशधृते । यं ... यन्त्रतन्त्रभेदिने । रं ... रजस्सत्त्वगुणान्विताय । लं ... लोकातीतगुणोपेताय । वं ... विकल्पपरिवर्जिताय । शं ... शङ्खचक्रकुलिशध्वजधराय । षं ... षट्चक्रस्थाय । सं ... सर्वमन्त्रार्थसर्वज्ञत्वमुख्यबीजस्वरूपाय । हं ... हृदयाम्बुजमध्यस्थविरजव्योमनायकाय । ळं ... लोकैकनाथाय नमः ॥ ३००॥ क्षं ... एकपञ्चदशा(ञ्चादशा)क्षरसंपूर्णाय नमः । अं आं इं ईं उं ऊं ऋं ॠं लृं लॄं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं नमः शिवाय वभणवरश हं हिं हुं हें हों हं सद्योजात-वामदेव-अघोर-तत्पुरुष-ईशान-अधोमुख- हां हीं हूं हैं हौं हः हृदय-शिरः-शिखा-कवच- नेत्रत्रय-अस्त्र-ब्रह्म-विष्णु-रुद्र-महेश्वर- सदाशिव-परब्रह्म-सृष्टि-स्थिति-संहार-तिरोभाव- अनुग्रह-पञ्चकृत्यकारणाय जगद्भुवे वचद्भुवे विश्वभुवे रुद्रभुवे ब्रह्मभुवे अग्निभुवे लं वं रं यं हं सं सर्वात्मकाय ॐ ह्रीं व्रीं सौः शरवणभव ॐ सर्वलोकं मम वशमानाय मम शत्रुसङ्क्षोभणं कुरु कुरु मम शत्रून्नाशय नाशय, मम शत्रून्मारय मारय षण्मुखाय मयूरवाहनाय सर्वराजभयनाशनाय स्कन्देश्वराय वभणवरश क्षां क्षीं क्षूं क्षैः क्षौः क्षः हुं फट् स्वाहा नमः ॥ इति श्रीसुब्रह्मण्यमन्त्रसम्मेलनत्रिशती समाप्ता । Send corrections to (sanskrit at cheeful dot c om) Proofread by PSA Easwaran, Ravi Venkatraman raviv at hamiltonianusa.com
% Text title            : Shri Subrahmanya Mantra Sammelana Trishati Shatrusamhara Shivasubrahmanya Trishati
% File name             : subrahmaNyasammelanatrishatI.itx
% itxtitle              : subrahmaNyamantrasammelanatrishatI athavA shatrusaMhAra shivasubrahmaNyatrishati
% engtitle              : subrahmaNya mantra sammelana trishatI
% Category              : shatInAmAvalI, subrahmanya, nAmAvalI, trishatI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : PSA Easwaran, Ravi Venkatraman raviv at hamiltonianusa.com
% Description-comments  : Sri Subramanya Sthuthi Manjari PDF page 166
% Indexextra            : (Scan)
% Latest update         : February 2, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org