सुब्रह्मण्यशक्त्यर्चनम्

सुब्रह्मण्यशक्त्यर्चनम्

ॐ श्रीं ह्रीं क्लीं इति मूलं प्रतिनाम योजयेत् । = ४ ऐं सौं निखिलजगदण्डषण्डभूत-तनुकुरुबं जलधिस्थानीय-परप्रकृतिरूप-ज्ञानानन्दस्वरूपिणी परा शक्तिरेव गुहहस्तविलसन्ती, निधिस्वरूपमहाशक्त्यायुधाय नमो नमः । गुहहस्तनिधिस्वरूप सर्वशक्त्यै नमो नमः । क्रां क्रूं नमः शिवाय शरणभव नशि मशि हरण हरण पाशपालि सिंहवक्त्र्यै नमो नमः । ऐं द्रीं द्रूं नमः शिवाय शरवणभव नशि मशि सकलजगत्सृष्टिस्थिति संहारतिरोधानुग्रहप्रसादिन्यै नमो नमः । रां रीं रूं लुं नमः शिवाय शरवणभव नशि मशि कालान्तक कोट्यादित्यप्रदीप्तायै नमो नमः । लां लीं लूं नमः शिवाय शरवणभव नशि मशि चट चट प्रचट प्रचट काल कालाग्निरूप निष्कलायै नमो नमः । ह्रां ह्रीं ह्रूं नमः शिवाय शरवणभव नशि मशि प्रचण्ड मारुत क्षिप्राग्र सकल वीर्योदक पानरक्ताक्ष्यै नमो नमः । सांसीं सूं नमः शिवाय शरवणभव नशि मशि एकादशशत सहस्रकोटिकोटिवदनायै नमो नमः । क्रां क्रीं क्रूं नमः शिवाय शरवणभव नशि मशि काल कूटाग्नि भयङ्कर (महारुद्रज्वाला) रौद्रवदनप्रकाशिकायै नमो नमः । ह्रां ह्रीं ह्रूं नमः शिवाय शरवणभव नशि मशि अतलादिसर्व (सप्त) लोकनागेन्द्रभयङ्करज्वाला सहस्रवदनायै नमो नमः । लां लीं लूं नमः शिवाय शरवणभव नशि मशि रक्तसानूपमस्कन्ध महाचलसैकतप्रायवज्रबाहु महाबलायै नमो नमः । लैं लौं लः नमः शिवाय शरवणभव नशि मशि सहस्रकोटिकोट्यण्ड-देवतास्त्र शस्त्रसृष्टिकारणदृष्टिजात-वदनायै नमो नमः । ह्रां ह्रूं ह्रैं नमः शिवाय शरवणभव नशि मशि सत्यलोकान्तचराचर सहस्रकोट्यण्डभस्मधाअणसुदेहायै नमो नमः । सां सीं सूं नमः शिवाय, शरवणभव नशि मशि देवर्षि गणपूजिताङ्घ्रिपादयुगलायै नमो नमः । क्रां क्रीं क्रूं नमः शिवाय शरवणभव नशि मशि देवगन्धर्वयक्षराक्षसवीर्यवीर्यवीरसर्वजीवमधुप्रायभक्षिण्यै नमो नमः । लां लीं लूं नमः शिवाय शरवणभव नशि मशि मधुवारिघिसप्तपानधूलितप्रचण्डमारुतक्षिप्रवेगायै नमो नमः । ह्रां ह्रीं ह्रूं ह्रैं नमः शिवाय शरवणभव नशमशि समस्त मन्त्र तन्त्र यन्त्र विषविषूच्याभिचारशून्यब्रह्महत्यादि पापध्वंसिन्यै नमो नमः । कं खं गं घं ङं ह्रीं नमः शिवाय शरवणभव नशि मशि मूलाधाराम्बुजारूढा वल्लभावामायै गुहास्त्रमूलप्रकृत्यै नमो नमः । चं छं जं झं ञं श्रीं नमः शिवाय शरवणभव नशि मशि स्वाधिष्ठानाम्बुजारूढाज्येष्ठारौद्रीगुहास्त्रवागीश्वर्यै नमो नमः । टं ठं डं ढं णं क्लीं नमः शिवाय शरवणभव नशि मशि मणिपूरकाम्बुजारूढा नारायणी काली कलविकरणि गुहास्त्रमहालक्ष्म्यै नमो नमः । तं थं दं धं नं सः सौः क्लीं नमः शिवाय शरवणभव नशि मशि अनाहताम्बुजारूढा महारौद्री बलविकरणि गुहास्त्रसंहाररूपायै (रौद्र्यै) नमो नमः । पं फं बं भं मं सैं सूं ह्रीं नमः शिवाय शरवणभव नशि मशि विशुद्ध्यारोहणबलाकी बलप्रमथिनी गुहास्त्रगौर्यै नमो नमः । यं रं लं वं शं षं सीं सां नमः शिवाय शरवणभव नशि मशि आज्ञाकलारूढ सर्वभूतदमनी गुहास्त्र मनोन्मन्यै नमो नमः । सं हं क्लां क्लीं क्लूं सौं ऐं नमः शिवाय शरवणभव नशि मशि सहस्राराम्बुजारूढा इच्छाज्ञानक्रियाशक्त्यै नमो नमः । ळं क्षं क्यां क्यीं क्यूं सौं ऐं नमः शिवाय शरवणभव नशि मशि सद्गुरुस्वरूपण्यै नमो नमः । अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं ॐ श्रीं ह्रीं क्लीं ऐं ईं नं ळं ऐं ळं सौं नमः शिवाय शरवणभव नशि मशि बिन्दुनादद्वादशान्तारूढरूपिणीपराशक्त्यै नमो नमः । मूलमन्त्रम् - ॐ सां सीं सूं सैं सौं सः श्रीं ऐं क्लीं ऐं सौं ज्वल ज्वालायै कोटिसूर्यप्रकाशायै महाशत्रुभयङ्करायै लं रं दशास्य करविंशत्यै सौं मुं पराशक्त्यै हुं फट् स्वाहा । ॐ नमो भगवते षडाननाय ॥ इति सुब्रह्मण्यशक्त्यर्चनं सम्पूर्णम् । Proofread by Preeti N. Bhandare
% Text title            : subrahmaNyashaktyarchanam
% File name             : subrahmaNyashaktyarchanam.itx
% itxtitle              : subrahmaNyashaktyarchanam
% engtitle              : Subrahmanya Shakti Archanam
% Category              : subrahmanya, pUjA, bIjAdyAkSharamantrAtmaka
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Preeti N Bhandare
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri.  See corresponding stotram
% Indexextra            : (Scan)
% Latest update         : May 27, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org