% Text title : shrii subrahmaNyahRidayastotram % File name : subrahridayastotra.itx % Category : hRidaya, subrahmanya % Location : doc\_subrahmanya % Transliterated by : Antaratma antaratma at Safe-mail.net % Proofread by : Antaratma antaratma at Safe-mail.net % Latest update : March 15, 2006, November 7, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI subrahmaNyahRidaya stotraM ..}## \itxtitle{.. shrIsubrahmaNyahR^idayastotram.h ..}##\endtitles ## asya श्री सुब्रह्मण्य हृदय स्तोत्रमहामन्त्रस्य\, परब्रह्म ऋषिः । देवी गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता । सौः बीजम् । प्रीं शक्तिः । श्रीसुब्रह्मण्येश्वरः कीलकम् । श्री सुब्रह्मण्येश्वरप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ॥ करन्यासः ॥ OM सुब्रह्मण्याय अङ्गुष्टाभ्यां नमः । षण्मुखाय तर्जनीभ्यां नमः । शक्तिधराय मध्यमाभ्यां नमः । षड्त्रिंशत्कोणाय अनामिकाभ्यां नमः । सर्वतोमुखाय कनिष्ठिकाभ्यां नमः । तारकान्तकाय करतल करपृष्ठाभ्यां नमः ॥ ॥ हृदयादि न्यासः ॥ OM सुब्रह्मण्याय हृदयाय नमः । षण्मुखाय शिरसे स्वाहा । शक्तिधराय शिखायै वषट् । षड्त्रिंशत्कोणाय कवचाय हुम् । सर्वतोमुखाय अस्त्राय फट् । तारकान्तकाय भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ॥ ध्यानम् ॥ ध्यानम्\- षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायामीप्सित सिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ॥ लमित्यादि पञ्चपूजा । सत्यलोके सदानन्दे मुनिभिः परिवेष्टितम् । पप्रच्छुर्मुनयः सर्वे ब्रह्माणं जगतां गुरुम् ॥ 1॥ भगवन्सर्वलोकेश सर्वज्ञ कमलासन । सदानन्द ज्ञानमूर्ते सर्वभूतहिते रत ॥ 2॥ बहुधा प्रोक्तमेतस्य गुहस्य चरितं महत् । हृदयं श्रोतुमिच्छामः तस्यैव क्रौञ्चभेदिनः ॥ 3॥ ब्रह्मोवाच\- शृण्वान्तु मुनयः सर्वे गुह्याद्गुह्यतरं महत् । सुब्रह्मण्यस्य हृदयं सर्वभूतहितोदयम् ॥ 4॥ सर्वार्थसिद्धिदं पुण्यं सर्वकार्यैक साधनम् । धर्मार्थकामदं गुह्यं धनधान्यप्रवर्धनम् ॥ 5॥ रहस्यमेतद्देवानां अदेयं यस्य कस्यचित् । सर्वमित्रकरं गोप्यं तेजोबलसमन्वितम् ॥ 6॥ प्रवक्ष्यामि हितार्थं वः परितुष्टेन चेतसा । हृत्पद्मकर्णिकामध्ये ध्यायेत्सर्वमनोहरम् ॥ 7॥ सुवर्णमण्टपन्दिव्यं रत्नतोरणराजितम् । रत्नस्तम्भ सहस्रैश्च शोभितं परमात्भुतम् ॥ 8॥ परमानन्दनिलयं भास्वत्सूर्यसमप्रभम् । देवदानवगन्धर्वगरुडैर्यक्षकिन्नरैः । ॥ 9॥ सेवार्थमागतैस्सिद्धैः साध्यैरध्युषितं सदा । महायोगीन्द्र संसेव्यं मन्दारतरुमण्डितम् ॥ 10॥ माणिक्य विद्रुमैश्चैव महा श्रीभिरुञ्चितम् । तन्मध्येऽनन्तरत्नश्री जटामकुट शोभितम् ॥ 11॥ रत्नसिंहासनं दिव्यं रविकोटिसमप्रभम् । सर्वाश्चर्यामयं पुण्यं सर्वरत्न परिष्कृतम् ॥ 12॥ तन्मध्येष्टदलम्पद्मं उद्यत्सूर्या प्रभोदरम् । निगामागमरोलम्बं लम्बकं चित्स्वरूपिणिम् ॥ 13॥ विद्या ज्योतिर्मयं दिव्यं देवताभिर्नमस्कृतम् । देदीप्यमाना रुचिभिर्विशाखं सुमनोहरम् ॥ 14॥ तन्मध्ये सर्वलोकेशं ध्यायेत्सर्वाङ्गसुन्दरम् । अनन्तादित्यसङ्काश माश्रिताभीष्टदायकम् ॥ 15॥ अचिन्त्यज्ञानविज्ञानतेजोबलसमार्जितम् । सर्वायुध धरं वीरं सर्वाश्चर्यामयं गुहम् ॥ 16॥ महर्ह रत्नखचितं षट्किरीटविराजितम् । शशाङ्गार्ध कलारम्य समुद्यद्मौलिभूषणम् ॥ 17॥ सम्पूर्ण चन्द्रसाहस्र समुद्यद्वदनोज्वलम् । विशाल फाल ललितं विलोलालक भूषणम् ॥ 18॥ मदनोज्वल कोदण्ड मङ्गल भ्रू विराजितम् । विस्तीर्णरूपतेजसं विलसत्द्वादशेक्षणम् ॥ 19॥ चारुश्रीवर्ण सम्पूर्ण कर्णशोभाभिभासुरम् । मणि प्रभा मयूर श्री स्फुरन्मकरकुण्डलम् ॥ 20॥ लसत् दर्पण दर्पघ्न गण्डस्थल विराजितम् । नव्यकाञ्चन पुष्पश्री नासा पुटविराजितम् ॥ 21॥ मन्दहास प्रभाजाल मधुराधर शोभितम् । सर्वलक्षण लक्ष्मीश कम्बुसुन्दर कन्धरम् ॥ 22॥ महनीय महारत्न दिव्यहार विराजितम् । उदग्रनाग केयूर सन्नद्धशुभकुण्डलम् ॥ 23॥ रत्नकङ्कण संशोभि कराग्र श्रीमहोज्वलम् । महामाणिक्य पर्यङ्क वक्षस्थल विराजितम् ॥ 24॥ समस्त जगदाधारं स्वर्णवर्णशुभोदरम् । अतिगाम्भीर्य सम्भाव्य नाभीनव सरोरुहम् ॥ 25॥ रत्नशृङ्खलिका बन्धलसन्मध्यप्रदेशिकम् । कनत् कनक संवीत पीताम्बरसमावृतम् ॥ 26॥ शृङ्गाररस सम्पूर्ण रत्नस्तम्भोपमोरुकम् । रत्नमञ्जीर सन्नद्ध मणिदीप पदाम्बुजम् ॥ 27॥ भक्ताभीष्टप्रदं देवं ब्रह्मविष्ण्वादिसंस्तुतम् । कटकाक्षवीक्षणैः स्निग्धस्तोषयत्नञ्जगत्पतिम् ॥ 28॥ सदानन्दं ज्ञानमूर्तिं सर्वलोकप्रियङ्करम् । शङ्करं सात्मजं देवं ध्यायेत् शरवणोत्भवम् ॥ 29॥ अनतादिव्यचन्द्राग्नि तेजसम्पूर्णविग्रहम् । सर्वलोकवनरतं सर्वतत्वाद्य तत्त्वगम् ॥ 30॥ सर्वेश्वरं सर्वविभुं सर्वभूतहितेरतम् । एवञ्जपित्वा हृदयं षण्मुखस्यमहात्मनः ॥ 31॥ सर्वान् कामानवाप्नोति सम्यज्ञानङ्चविन्दति । शुचौ देवशे समासीनः शुद्धात्मा च कृताह्निकः ॥ 32॥ प्राङ्मुखौ यतचित्तश्च जपेद्\-हृदयमुत्तमम् । सकृदेततन्मनन्जप्त्वा सम्प्राप्नोत्यखिलं शुभम् ॥ 33॥ सर्वाघहरणं मॄत्युदारिद्रस्यचनाशनम् । सर्व सम्पत्करम्पुण्यं सर्वरोग निवारणम् ॥ 34॥ सर्व शर्म करं दिव्यं सर्वाभीष्टार्थदायकम् । सर्वकामप्रदं गुह्यं अपवर्गैक कारणम् ॥ 35॥ प्रजाकरं राज्यकरं भाग्यदं बहुपुण्यदम् । गुह्यात् गुह्यतरं भूयो देवानामपि दुर्लभा ॥ 36॥ इदन्तुनातपस्काय नाभक्ताय कदाचन । नचा शूश्रूषवेदेयं मदान्धायनकर्हिचित् ॥ 37॥ सच्छिष्याय सुशीलाय स्कन्दभक्तिरतायच । सर्वदाभिरतायेदं दातव्यं जयवर्धनम् ॥ 38॥ ॥ इति श्री सुब्रह्मण्यहृदयस्तोत्रं सम्पूर्णम् ॥ ## \medskip\hrule\medskip Encoded and proofread by antaratma at Safe-mail.net \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}