% Text title : shrii subrahmaNyakavachastotraM % File name : subrakavacha.itx % Category : kavacha, subrahmanya % Location : doc\_subrahmanya % Transliterated by : Antaratma antaratma at Safe-mail.net % Proofread by : Antaratma antaratma at Safe-mail.net % Description-comments : kumaaratantre kaushikaprashne mahaa saMhitaayaam % Latest update : March 15, 2006 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI subrahmaNyakavachastotraM ..}## \itxtitle{.. shrIsubrahmaNyakavachastotram ..}##\endtitles ## asya श्री सुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य ब्रह्म ऋषिः##,## अनुष्टुप्छन्दः##,## श्री सुब्रह्मण्यो देवता । OM नम इति बीजम् । भगवत इति शक्तिः । सुब्रह्मण्यायेति कीलकम् । सुब्रह्मण्यप्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः ॥ सां अंगुष्ठाभ्यां नमः सीं तर्जनीभ्यां नमः सूं मध्यमाभ्यां नमः सैं अनामिकाभ्यां नमः सौं कनिष्ठिकाभ्यां नमः सः करतलकरपृष्ठाभ्यां नमः ॥ अङ्ग न्यासः ॥ सां हृदयाय नमः सीं शिरसे स्वाहा सूं शिखायै वषट् सैं कवचाय हुं सौं नेत्रत्रयाय वौषट् सः अस्त्राय फट् भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः दिव्यैराभरणेर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् । अंभोजाभयशक्तिकुक्कुटधरं रक्तांगरागोज्वलं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ सुब्रह्मण्योग्रतः पातु सेनानीः पातु पृष्ठतः । गुहो मां दक्षिणे पातु वह्निजं पातु वामतः ॥ 1॥ शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् । नेत्रो मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत् ॥ 2॥ मुखं मे षण्मुखः पातु नासिकां शङ्करात्मजः । ओष्ठौ वल्लीपतिः पातु जिह्वां पातु षडाननः ॥ 3॥ देवसेनापतिर्दन्तान् चुबुकं बहुलात्मजः । ## वर् ## बहूलोद्भवः कण्ठं नारकजित् पातु बाहु द्वादशबाहुमान् ॥ 4॥ ## वर् ## तारकजित्पातु बाहुद्वादश बाहुकः हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः । हृदयं वह्निभूः पातु कुक्षिं पात्वम्बिकासुतः ॥ 5॥ नाभिं शंभुसुतः पातु कटिं पातु हरात्मजः । ऊरु पातु गजारूढो जानू मे जाह्नवीसुतः ॥ 6॥ जङ्घे विशाखो मे पातु पादौ मे शिखिवाहनः । सर्वाण्यङ्गानिभूतेशः सर्वधातुंश्चपावकिः ॥ 7॥ ## वर् ## सर्वधातंश्च तावकिः सन्ध्याकाले निशीथिन्यां दिवाप्रातर्जलेग्निषु । दुर्गमे च महारण्ये राजद्वारे महाभये ॥ 8॥ तुमुलेरण्यमध्ये च सर्वदुष्टमृगादिषु । चोरादिसाध्वसेभेद्ये ज्वरादिव्याधि पीडने ॥ 9॥ दुष्टग्रहादिभीतौ च दुर्निमित्तादि भीषणे । अस्त्रशस्त्रनिपाते च पातु मां क्रौञ्चरन्धकृत् ॥ 10॥ यः सुब्रह्मण्यकवचं इष्टसिद्धिप्रदं पठेत् । तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ 11॥ धर्माथी लभते धर्ममर्थार्थी चार्थमाप्नुयात् । कामार्थि लभते कामं मोक्षार्थीमोक्षमाप्नुयात् ॥ 12॥ यत्र यत्र जपेद्भक्त्या तत्र सन्निहितो गुहः । पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् ॥ 13॥ तेषामेवफलावाप्तिः महापातकनाशनम् । यः पठेच्छृणुयाद्भक्त्या नित्यंदेवस्य सन्निधौ ॥ 14॥ ॥ इति कुमारतन्त्रे कौशिकप्रश्ने महा संहितायां सुब्रह्मण्यकवचं समाप्तः ॥ ## \medskip\hrule\medskip Encoded and proofread by antaratma at Safe-mail.net Corrected by Vinayak Nagaraj vinayak at econ.lse.ac.uk \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}