श्रीसुब्रह्मण्य पञ्चरत्नम्

श्रीसुब्रह्मण्य पञ्चरत्नम्

विमलनिजपदाब्जं वेदवेदान्तवेद्यं ममकुलगुरुदेहं वाद्यगानप्रमोहम् रमणसुगुणजालं रङ्गराढ्भासितनेयम् । कमलजनुतपादं कार्तिकेयं भजामि ॥ १॥ शिवशरवणजातं शैवयोगप्रभावं भवहितगुरुनाथं भक्तवृन्दप्रमोदम् । नवरसमृदुपादं नादह्रींकाररूपं कवनमधुरसारं कार्तिकेयं भजामि ॥ २॥ पाकारातिसुतामुखाब्जमधुरं बालेन्दुमौलीश्वरं लोकानुग्रहकारणं शिवसुतं लोकेशतत्वप्रदम् । राकाचन्द्रसमानचारुवदनमम्भोरुहवल्लीश्वरं ह्रींकारप्रणवस्वरूपलहरीं श्रीकार्तिकेयं भजे ॥ ३॥ महादेवजातं शरवणभवं मन्त्रशरभं महत्तत्वानन्दं परमलहरीमन्दमधुरम् । महादेवातीतं सुखगणयुतं मन्त्रवरदं गुहं वल्लीनाथं मम हृदि भजे गृद्धगिरिशम् ॥ ४॥ नित्याकारान्निखिलवरद निर्मलं ब्रह्मतत्वं नित्यन्देवैर्विनुत चरण निर्विकल्पादियोगम् । नित्याढ्यान्तं निगमविदित निर्गुणन्देवनित्यं वन्दे मम गुरुवरनिर्मलं कार्तिकेयम् ॥ ५॥ ॥ इति श्रीसुब्रह्मण्यपञ्चरत्नं सम्पूर्णम् ॥ कार्तिकेयपञ्चकं Encoded and proofread by antaratma at Safe-mail.net
% Text title            : shrii subrahmaNyapancaratnaM
% File name             : subrapancharatnam.itx
% itxtitle              : subrahmaNyapancharatnam 1 kArtikeyapanchakam (vimalanijapadAbjam)
% engtitle              : SubrahmaNya Pancharatnam or Kartikeya Panchakam
% Category              : pancharatna, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma antaratma at Safe-mail.net
% Latest update         : March 15, 2006
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org