% Text title : Brahmabindu Upanishad % File name : brahmabindu.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic Tradition % Transliterated by : S. % Proofread by : S. % Description-comments : 11/108; Krishna-Yajurveda Sannyasa Upanishad % Latest update : September 27, 1999 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmabindu Upanishad ..}## \itxtitle{.. brahmabindUpaniShat 11 ..}##\endtitles ## .. ब्रह्मबिन्दूपनिषत् .. ##11## अमृतबिन्दूपनिषद्वेद्यं यत्परमाक्षरम् . तदेव हि त्रिपाद्रामचन्द्राख्यं नः परा गतिः .. AUM सहनाववत्विति शान्तिः .. AUM मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च . अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् .. 1.. मन एव मनुष्याणां कारणं बन्धमोक्षयोः . बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् .. 2.. यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते . तस्मान्निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा .. 3.. निरस्तविषयासङ्गं सन्निरुद्धं मनो हृदि . यदा यात्युन्मनीभावं तदा तत्परमं पदम् .. 4.. तावदेव निरोद्धव्यं यावद्धृदि गतं क्षयम् . एतज्ज्ञानं च ध्यानं च अतोऽन्यो ग्रन्थविस्तरः .. 5.. नैव चिन्त्यं न वाचिन्त्यमचिन्त्यं चिन्त्यमेव च . पक्षपात विनिर्मुक्तं ब्रह्म सम्पद्यते तदा .. 6.. स्वरेण सन्ध्ययेद्योगमस्वरं भावयेत्परम् . अस्वरेण हि भावेन भावो नाभाव इष्यते .. 7.. तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् . तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् .. 8.. निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् . अप्रमेयमनादिं च ज्ञात्वा च परमं शिवम् .. 9.. न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः . न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. 10.. एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु . स्थानत्रयाद्व्यतीतस्य पुनर्जन्म न विद्यते .. 11.. एक एव हि भूतात्मा भूते भूते व्यवस्थितः . एकधा बहुधा चैव दृश्यते जलचन्द्रवत् .. 12.. घटसंवृतमाकाशं लीयमाने घटे यथा . घटो लीयेत नाकाशं तद्वज्जीवो नभोपमः .. 13.. घटवद्विधाकारं भिद्यमानं पुनः पुनः . तद्भग्नं न च जानाति स जानाति च नित्यशः .. 14.. शब्दमायावृतो यावत्तावत्तिष्ठति पुष्करे . भिन्ने तमसि चैकत्वमेक एवानुपश्यति .. 15.. शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् . तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः .. 16.. द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् . शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति .. 17.. ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः . पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः .. 18.. गवामनेकवर्णानां क्षीरस्याप्येकवर्णता . क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा .. 19.. घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् . सततं मन्थयितव्यं मनसा मन्थानभूतेन .. 20.. ज्ञाननेत्रं समाधाय चोद्धरेद्वह्निवत्परम् . निष्कलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम् .. 21.. सर्वभूताधिवासं च यद्भूतेषु वसत्यपि . सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः तदस्म्यहं वासुदेव इति .. 22.. AUM सहनाववत्विति शान्तिः .. इति ब्रह्मबिन्दूपनिषत्समाप्ता .. ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}