% Text title : chUlikopaniShat % File name : chUlikopaniShat.itx % Category : upanishhat, vyAkhyA % Location : doc\_upanishhat % Author : Narayana % Proofread by : KS Sheshadri Sharma % Description-comments : vyAkhyA for mantrikopanishat 32/108; Shuklayajurveda Samanya upanishad % Latest update : September 30, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chulikopanishad Dipika ..}## \itxtitle{.. chUlikopaniShaddIpikA ..}##\endtitles ## OM तत्सद्ब्रह्मणे नमः । ॥ चूलिकोपनिषत् अथवा मन्त्रिकोपनिषत् ॥ (नारायणविरचितदीपिकासमेता) OM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ OM शान्तिः शान्तिः शान्तिः ॥ चूलिका चूडिका लोके स्तम्भाग्रं तीक्ष्णमुच्यते । तद्वद्वेदान्तभागोऽयं चतुष्खण्डा हि पञ्चमी ॥ 1॥ योगफलमात्मदर्शनं स चाऽऽत्माऽतिसन्निहितोऽपि कण्ठस्थहारवत्पराग्दृष्टिना गुरुं विना न दृश्यत इति तद्बोधनार्थमुत्तरो ग्रन्थस्तत्र हाररूपकेणाऽऽह\-\- OM अष्टपादं शुचिर्हंसं त्रिसूत्रं मणिमव्ययम् । द्विवर्तमानं तेजसैद्धं सर्वः पश्यन्न पश्यति ॥ 1॥ अष्टपादमिति । अष्टौ प्रकृतिरूपाः पादा अवयवा अस्य तमष्टपादम् । तदुक्तम्\-\- \ldq{}भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा\rdq{} || इति । अस्याः पादत्वं सर्वतः प्राथम्यसाम्यात् । शुचिरुज्ज्वलः । शुचिःशब्दः सकारान्तो नपुंसकः । शुचिमिति वा पाठः । हन्त्यज्ञानमिति हंसस्तम् । त्रीणि सूत्राणि धर्मार्थकामा यस्य मोक्षस्य स्वरूपानतिरेकात् । त्रयो गुणा वा तिस्रो नाड्यो वा । मणिं प्रकाशत्वात् । न विविधमेत्यव्ययमेकरूपम् । द्वयोः स्थूलसूक्ष्मदेहयोर्वर्तमानं तिष्ठन्तं द्विवर्तमानम् । तेजसा प्रकाशेनेद्धं दीप्तं तेजसैद्धं छान्दसी वृद्धिः । एवंविधमात्मानं कण्ठस्थाहारमिव सर्वो लोकः पश्यन्नपि न पश्यति । हारोऽप्यष्टकन्दुकावयव उज्ज्वलो हंसलक्षणोपेतास्त्रिवृत्सूत्रो मणिमयो दृढो द्वयोर्दक्षिणोत्तरभागयोर्वर्तमानस्तेजसा दीप्तश्च भवति । सर्वो लोकस्तं पश्यन्नप्यतिसान्निध्यान्न पश्यति ॥ 1॥ तर्हि तद्दर्शने क उपाय इत्यत आह\-\- भूतसम्मोहने काले भिन्ने तमसि वैश्वरे । अन्तः पश्यति सत्त्वस्थं निर्गुणं गुणगह्वरे ॥ 2॥ भूतेति । भूतमोहजनके काले कृष्णवर्ण ऐश्वर ईश्वराधिष्ठिते तमस्यज्ञाने भिन्ने नष्टे सत्यन्तरेव सन्निहितं पश्यति सत्त्वस्थं बुद्धिस्थं तत्साक्षिणं तत्प्रकाश्यं वा । \ldq{}दृश्यते त्वग्र्यया बुद्ध्या\rdq{} इति श्रुतेः । स्वयं निर्गुणमपि गुणकोटरे लिङ्गेऽहमिति भासमानं मेघण्डल इव सूर्यम् ॥ 2॥ अशक्यः सोऽन्यथा द्रष्टुं ध्येयमानः कुमारकः । विकारजननीं मायामष्टरूपामजां ध्रुवाम् ॥ 3॥ ध्यायतेऽध्यासिता तेन तन्यते प्रेरिता पुनः । स्तूयते पुरुषार्थं च तेनैवाधिष्ठिता पुरा ॥ 4॥ स कुमारको जरारहितः \ldq{}त्वं कुमार उत वा कुमारी\rdq{} इति मन्त्रवर्णात् । अन्यथेश्वरानुग्रहेण तमोभेदं विना प्रकारान्तरेण द्रष्टुमशक्यः । ध्येयमानो बाह्यदृष्ट्या चिन्त्यमानोऽपि । छान्दस एकारः । अथवाऽद्यापि ध्येयं चिन्तनीयं विचार्यं मानं प्रमाणमस्य दुर्विज्ञेयत्वात् । मायां ध्यायते चिन्तयति जगत्सृष्ट्यर्थं सम्भावयति नारीमिवर्तुस्नाताम् । तदुक्तम्\-\-\rdq{} मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत \ldq{}|| इति । तेनाध्यासिताऽऽक्रान्ताऽऽरूढा प्रेरिता च सती तन्यते स्वयमेव कार्यरूपेण तता भवति । कर्मकर्तरि कर्मप्रत्ययः । तेनैवाधिष्ठिता सती पुरा पुरुषार्थं भोग्यम् । स्तूयते प्रस्तुतवती । कर्मकर्ता । पुरि लुङ्चास्म इति भूतेऽनद्यतने लट् ॥ 3॥ 4 ॥ भोग्यवस्तुजनकत्वेन मायां धेन्वा रूपयति\-\- गौरनादवती सा तु जनित्री भूतभाविनी । असिता सितरक्ता च सर्वकामदुघा विभोः ॥ 5॥ गौरिति । इयं गौर्दोग्ध्रीश्वरवाहनानडुद्वत्सा चेत्किं हम्बारं करोति नेत्याह\-\- अनादवतीति । नादरहिताऽचेतनत्वाद्वक्तुमसमर्थेश्वराधीनेत्यर्थः । यद्वा गौरी शुक्ला सत्त्वप्रधाना सती नादवती वेदप्रवर्तिका । पुंवद्भावः । सर्वस्य । \ldq{}गौरं शुक्लेऽरुणेऽपि च?\rdq{} इति विश्वः । असिता तामसी । सिता चासौ रक्ता च सितरक्ता सात्त्विकी राजसी चेत्यर्थः । विभोरीश्वरस्य । सर्वकामदुघा सर्वान्कामान्दोग्धि यथेष्टकार्यकारिणी । महानारायणीये श्वेताश्वतरे चास्याश्छागीसाम्यमुक्तम्\-\- \ldq{}अजामेकां लोहितशुक्लकृष्णां वह्रीः प्रजाः सृजमानां (जनयन्तीं) सरूपाः । अजो ह्येको जुषमाणोऽनु शेते जहात्येनां भुक्तभोगामजोऽन्यः\rdq{} इति ॥ 5॥ इति प्रथमः खण्डः ॥ 1॥ जीवानां बहुत्वं भोक्तृत्वमीश्वरस्यैकत्वं प्रयोजकत्वं चाऽऽह\-\- पिबन्ते नामविषयमसङ्ख्याताः कुमारकाः । (पिबन्ति) एकस्तु पिबते देवः स्वच्छन्देन वशानुगः ॥ 6॥ पिबन्त इति । नाम शब्दो विषयोऽर्थः । छान्दसत्वात्कर्त्रभिप्राये क्रियाफल आत्मनेपदम् । प्रयोजकव्यापारः कर्त्रभिप्रायं क्रियाफलमिति कैयटः । वशा वन्ध्या तामनुगतः । पर्वतराजपुत्र्या अप्रकृतत्वात् । यद्वा वशाः स्वविधेया अनुगाः परिवारो यस्य वशानुगः ॥ 6॥ तर्हि किमस्य सर्वथा भोक्तृत्वं नेत्याह\-\- ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रथमं प्रभुः । ध्यानक्रियाभ्यामिति । प्रथमं ध्यायति भगवानिदमिति ततः पश्यति सैव क्रिया तेन स प्रथमं भुङ्क्ते तदुच्छिष्टमन्यो भुङ्क्ते । ध्यात्वाऽवलोकनमेव तस्य भोजनम् । \ldq{}न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति\rdq{} इति श्रुतेः । भुङ्क्त इत्युक्ते कां भुक्ते तत्राऽऽह\-\- सर्वसाधारणी दोग्ध्रीमिज्यमानां सुयज्वभिः ॥ 7॥ सर्वेति । सर्वेषां साधारणीं समभोग्यामव्याकृतरूपामित्यर्थः । \ldq{}एकमस्य साधारणं\rdq{} इति श्रुतेः । दोग्ध्री तु स्वभक्षमपेक्षतेऽन्यथा दोहासम्भवाज्ञत आह\-\-इज्यमानां सुयज्वभिः । साधुयाज्ञिकैर्हव्यकव्येन पूज्यमानाम् ॥ 7॥ तर्हि तेषामन्यापेक्षया फलविशेषेण भाव्यमित्यपेक्षायामाह\-\- पश्यन्त्यस्यां महात्मानं सुपर्णं पिप्पलाशनम् । उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो हयेत् ॥ 8॥ पश्यन्तीति । वृक्षस्थानीयमेकं देहं त्यक्त्वा देहान्तरं गच्छतीति सुपर्णोपमं सुपर्णम् । पिप्पलं कर्मफलमश्नाति तं पिप्यलाशनम् । वस्तुवृत्त्योदासीनं स्नातकाध्वर्यवो हवाद्धोमात्पश्यन्तीत्यन्वयः । आत्मदर्शनमेव यागादिफलम् । वहेदिति पाठे तानियं वहेन्निर्वहेद्योगक्षेमादिनेति व्याख्येयम् । हव इति पाठे हवनकर्मणि । हय इति पाठे हयोऽश्वस्तदुपलक्षितेऽश्वमेधकर्मणि । हयेदिति पाठे तानियं वर्धयेत् ॥ 8॥ अध्वर्यवफलमुक्त्वा हौत्रफलमाह\-\- शंसन्तमनुशंसन्ति बह्वृचाः शस्त्रकोविदाः । (शास्त्रकोविदाः) शंसन्तमिति । शस्त्रकोविदाः । सपादबन्धो मन्त्र ऋक्त्या केवलया स्तुतिः शस्त्र गीयमानया तया स्तुतिः स्तोत्रम् । \ldq{}ऋग्भिः शंसन्ति यजुर्भिर्यजन्ति सामभिः स्तुवन्ति\rdq{} इति यास्कवचनात् । शस्त्रे कोविदाः कुशलाः । फलं पूर्वोक्तमेवानुसन्धेयं सर्वत्र । सामगानां व्यापारमाह\- रथन्तरे बृहत्साम्नि सप्तैवैते च गीयते ॥ 9॥ रथन्तर इति । रथन्तरे गीयते बृहत्साम्नि गीयते । सामगैर्दोग्ध्रीपतिरिति शेषः । किं बहुना सप्तैवैते च सामभेदा गायन्तीति विपरिणामः । रथन्तरं बृहत्साम वैरूपं वैराजं महानाम्नी रेवती वामदेव्यमिति सप्त सामानि । दोग्ध्रीपतिः फलं पूर्वोक्तं ददातीति ज्ञेयम् ॥ 9॥ अथर्वणां व्यापारमाह\-\- मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवा ह्येतदथर्वाणो भृगूत्तमाः ॥ 10॥ (पठन्ते) मन्त्रेति । मन्त्राश्चोपनिषदं च मन्त्रोपनिषदम् । उपनिषदशब्दोऽकारान्तो नपुंसकमस्ति । ब्रह्म ब्राह्मणं पठन्ति मायापतिं भजन्तीति भावः ॥ 10॥ इति द्वितीयः खण्डः ॥ 2॥ भार्गवग्रन्थानां विषयमीश्वरमाह\-\- ब्रह्मचारी च व्रात्यश्च स्कम्भोऽथ पलितस्तथा । अनडूवाल्लोहितोच्छिष्टः पठ्यते भृगुविस्तरे ॥ 11॥ कालः प्राणश्च भगवान्मन्युः पुरुष एव च । (भगवान्मृत्युः) शर्वो भवश्च रुद्रश्च श्यावाश्वः सासुरस्तथा ॥ 12॥ ब्रह्मचारीत्यादिसार्धद्वाभ्याम् । ब्रह्मचारित्वव्रात्यत्वाभ्यां सर्वविरुद्धधर्मा अस्मिन्नविरुद्धा इत्युक्तम् । स्कम्भः स्तम्भकः । स्कम्भिः स्तम्भे । वृद्धः कुमारश्चेति विरुद्धम् । अनडुत्त्वं वाह्यवाहकयोरकेत्वात् । लोहितोच्छिष्ट आर्द्रगजचर्मपरिधानत्वात् । कालः संहर्तृत्वात् । प्राणो वायुर्मूर्तत्वात् । मन्युस्तम उपाधिना । शर्वः । शॄ हिंसायाम् । भवति प्रभवति भवः । रोदनाद्रुद्रः । श्यावा विकृता अश्वा इन्द्रियाणि नेत्रादीनि यस्य । त्रिनेत्रदशभुजादिरूपत्वात् । असुरैर्वाणादिभिः सहितः सासुरः ॥ 11॥ 12 ॥ प्रजापतिर्विराट्चैव पार्ष्णिः सलिलमेव च । स्तूयते मन्त्रसंयुक्तैरथर्वविहितैर्विभुः । तं षाड्विंशकमित्येके सप्तविंशं तथाऽपरे ॥ 13॥ पुरुषं निर्गुणं साङ्ख्यमथर्वाणं शिरो विदुः । चतुर्विंशतिसङ्ख्याकमव्यक्तं व्यक्तदर्शनम् ॥ 14॥ पार्ष्णिः पादपृष्ठं तत्तुल्यः संहारे लोकमर्दनात् । सलिलः सलिलवर्णाङ्गदत्वात् । एवं विंशतिविशेषणो विभुर्मन्त्रब्राह्मणाभ्यां स्तूयते । अथर्वविहितैर्ब्राह्मणैः । विभुरीश्वरः परमात्मा । षड्विंशकं पौराणिकाः । सप्तविंशं तद्भेदा एवम् । \ldq{}मात्रा भूतनीन्द्रियाणि मनो बुद्धिरहङ्कृतिः । महान्प्रधानं तत्त्वानि षड्विंशः परमेश्वरः\rdq{} || इति । चित्तेन साहित्ये सप्तविंश इति । सङ्ख्यायतेऽनयेति सङ्ख्या तत्सम्बन्धी साङ्ख्यस्तं ज्ञानगम्यमित्यर्थः । तदुक्तम्\-\- \ldq{}मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः \ldq{}|| इति । स्वयमव्यक्तमप्रत्यक्षं व्यक्तदर्शनं व्यक्तस्य जगतो भासकम् । 13॥ 14 ॥ अद्वैतं द्वैतमित्येतत्त्रिधा तं पञ्चधा तथा ॥ 15॥ अद्वैतं वेदान्तिनो द्वैतं काणादास्त्रिधा गुणभेदेन पञ्चधा भूतभेदेन \ldq{}स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा पुनश्चैकादशः स्मृतः\rdq{} इति श्रुत्यन्तरात् ॥ 15॥ इति तृतीयः खण्डः ॥ 3॥ ब्रह्माद्यं स्थावरान्तं च पश्यन्तो ज्ञानचक्षुषः । तमेकमेव पश्यन्ति परिशुद्धं विभुं द्विजाः ॥ 16॥ द्विजास्त्रैवर्णिका वेदविदः ॥ 16॥ यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् । तस्मिन्नेव लयं यान्ति बुद्बुदाः सागरे यथा ॥ 17॥ यस्मिन्भावाः प्रलीयन्ते लीनास्या व्यक्ततां ययुः । नश्यन्ते व्यक्ततां भूयो जायन्ते बुद्बुदा इव । क्षेत्रज्ञाधिष्ठितं चैव कारणैर्व्यञ्जयेद्बुधः ॥ 18॥ ब्रह्मेति । ब्रह्मकार्यं स्थावरादि यस्मिन्प्रोतं तमेकं ब्रह्मैव पश्यन्तीत्यन्वयः । लयं यान्ति सर्वे भावाः । लीनास्या लीनमास्यं मुखं द्वारमविद्यालक्षणं येषां ते तथोक्ताः सन्तो व्यक्ततां ययुर्गताः । पुनर्नश्यन्ते नश्यन्ति । भूयश्च व्यक्ततां जायन्ते जनयन्ति । अन्तर्भावितण्यर्थत्वात्सकर्मकः । गच्छन्ति वा । द्विः कथनं सृष्टिप्रलययोरभ्यासज्ञापनार्थम् । क्षेत्रज्ञेनाधिष्ठितं शरीरम् । कारणैरनुमितकारणैर्हेतुभिर्विमतं चेतनाधिष्ठितं क्रियावत्त्वाद्रथवदित्यादिभिः । व्यञ्जयेल्लक्षयेत् । बुधः पण्डितः ॥ 17॥ 18 ॥ इति चतुर्थः खण्डः ॥ 4॥ एवं सहस्रशो देवं पर्यस्यन्तं पुनः पुनः ॥ 19॥ य एवं श्रावयेच्छ्राद्धे ब्राह्मणो नियतव्रतः । अक्षय्यमन्नपानं च पितॄणां चोपतिष्ठते ॥ 20॥ एवं सहस्रशः पुनः पुनः पर्यस्यन्तं देवं जन्ममरणादिप्रबन्धमापद्यमानं जीवम् । ईश्वराराधनेनोद्धरेदिति शेषः । वैराग्यार्थमिदमभिहितम् । तस्यान्नं पानं चाक्षय्यं भवति । पितॄणां चाक्षय्यमेवोपतिष्ठते ॥ 19॥ 20 ॥ ब्रह्म ब्रह्मविधानं तु ये विदुर्ब्राह्मणादयः । ते लयं यान्ति तत्रैव लीनास्या ब्रह्मशायिने लीनास्या ब्रह्मशायिन इति ॥ 21॥ इत्यथर्ववेदे चूलिकोपनिषत्समाप्ता ॥ 13॥ ब्रह्म कूटस्थम् । ब्रह्मविधानं तज्ज्ञानोपायम् । लीनास्या लीनमास्यं मुखं प्रवृत्तिद्वारं रागादि येषां ते तथोक्ताः । किमर्थं लीनास्याः । ब्रह्मशायिने ब्रह्मणि शेते तच्छीलो ब्रह्मशायी भावप्रधानो निर्देशः । ब्रह्मशायित्वाय ब्रह्मणि शयनं कर्तुमेकीभवितुमित्यर्थः । द्विरुक्तिः समाप्त्यर्था ॥ 21॥ इति पञ्चमः खण्डः ॥ 5॥ नारायणेन रचिता श्रुतिमात्रोपजीवना । अस्पष्टपदवाक्यानां दीपिका चूलिकाभिधे ॥ 1॥ इति नारायणविरचिता चूलिकोपनिषद्दीपिका समाप्ता ॥ 18॥ OM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ OM शान्तिः शान्तिः शान्तिः ॥ ## Proofread by KS Sheshadri Sharma \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}