श्रीश्रीचैतन्योपनिषत्

श्रीश्रीचैतन्योपनिषत्

अथ पिप्पलादः समित्पाणिर्भगवन्तं ब्रह्माणमुपसन्नो, भगवन् मे शुभं किमत्र चक्षस्वेति ॥ १॥ स होवाच । भूय एव तपसा ब्रह्मचार्येण शश्वत् रमस्व मनो वशेति ॥ २॥ स तथा भूत्वा भूय एनमुपसद्याह - भगवन् कलौ पापाच्छन्नाः प्रजाः कथं मुच्येरन्निति ॥ ३॥ को वा देवता को वा मन्त्रो ब्रूहीति ॥ ४॥ स होवाच । रहस्यं ते वदिष्यामि - जाह्नवीतीरे नवद्वीपे गोलोकाख्ये धाम्नि गोविन्दो द्विभुजो गौरः सर्वात्मा महापुरुषो महात्मा महायोगी त्रिगुणातीतः सत्त्वरूपो भक्तिं लोके काश्यतीत । तदेते श्लोका भवन्ति ॥ ५॥ एको देवः सर्वरूपी महात्मा गौरो रक्त-श्यामल-श्वेतरूपः । चैतन्यात्मा स वै चैतन्यशक्तिर्भक्ताकारो भक्तिदो भक्तिवेद्यः ॥ ६॥ नमो वेदान्तवेद्याय कृष्णाय परमात्मने । सर्वचैतन्यरूपाय चैतन्याय नमो नमः ॥ ७॥ वेदान्तवेद्यं पुरुषं पुराणं चैतन्यात्मानं विश्वयोनिं महान्तम् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ८॥ स्वनाममूलमन्त्रेण सर्वं ह्लादयति विभुः ॥ ९॥ द्वे शक्ती परमे तस्य ह्लादिनी संविदेव च । इति ॥ १०॥ स एव मूलमन्त्रं जपति हरिरिति कृष्ण इति राम इति ॥ ११॥ हरति हृदयग्रन्धिं वासनारूपमिति हरिः । कृषिः स्मरणे तच्च णन्तदुभयमेलनमिति कृष्णः । रमयति सर्वमिति राम आनन्दरूपः । अत्र श्लोको भवति ॥ १२॥ मन्त्रो गुह्यः परमो भक्तिवेद्य ॥ १३॥ नामान्यष्टावष्टे च शोभनानि, तानि नित्यं ये जपन्ति धीरास्ते वै मायामतितरन्ति नान्यः । परमं मन्त्रं परमरहस्यं नित्यमावर्तयति ॥ १४॥ चैतन्य एव सङ्कर्षणो वासुदेवः परमेष्ठी रुद्रः शक्रो बृहस्पतिः सर्वे देवाः सर्वाणि भूतानि स्थावराणि चराणि च यत्किञ्चित् सदसत् कारणं सर्वम् । तदत्र श्लोकः ॥ १५॥ यत्किञ्चिदसद्भुङ्क्ते क्षरं तत्कार्यमुच्यते ॥ १६॥ सत्कारणं परं जीवन्तदक्षरमितीरितम् ॥ १७॥ क्षराक्षराभ्यां परमः स एव पुरुषोत्तमः । चैतन्याख्यं परं तत्त्वं सर्वकारणकारणम् ॥ १८॥ य एनं रसयति भजति ध्यायति स पाप्मानं तरति, स पूतो भवति, स तत्त्वं जानाति, स तरति शोकम् । गतिस्तस्यास्ते नान्यस्येति ॥ १९॥ न चैतन्यात् कृष्णाज्जगति परतत्त्वात्परमिह ॥ इति । Encoded and proofread by PSA Easwaran
% Text title            : ShrI Chaitanya Upanishad
% File name             : chaitanyopaniShat.itx
% itxtitle              : chaitanyopaniShat
% engtitle              : ShrI Chaitanya Upanishad
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Links 1, 2, 2, Bengali)
% Latest update         : August 6, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org