% Text title : ShrI Chaitanya Upanishad % File name : chaitanyopaniShat.itx % Category : upanishhat % Location : doc\_upanishhat % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Latest update : August 6, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShrI ShrI Chaitanya Upanishad ..}## \itxtitle{.. shrIshrIchaitanyopaniShat ..}##\endtitles ## atha पिप्पलादः समित्पाणिर्भगवन्तं ब्रह्माणमुपसन्नो\, भगवन् मे शुभं किमत्र चक्षस्वेति ॥ 1॥ स होवाच । भूय एव तपसा ब्रह्मचार्येण शश्वत् रमस्व मनो वशेति ॥ 2॥ स तथा भूत्वा भूय एनमुपसद्याह \- भगवन् कलौ पापाच्छन्नाः प्रजाः कथं मुच्येरन्निति ॥ 3॥ को वा देवता को वा मन्त्रो ब्रूहीति ॥ 4॥ स होवाच । रहस्यं ते वदिष्यामि \- जाह्नवीतीरे नवद्वीपे गोलोकाख्ये धाम्नि गोविन्दो द्विभुजो गौरः सर्वात्मा महापुरुषो महात्मा महायोगी त्रिगुणातीतः सत्त्वरूपो भक्तिं लोके काश्यतीत । तदेते श्लोका भवन्ति ॥ 5॥ एको देवः सर्वरूपी महात्मा गौरो रक्त\-श्यामल\-श्वेतरूपः । चैतन्यात्मा स वै चैतन्यशक्तिर्भक्ताकारो भक्तिदो भक्तिवेद्यः ॥ 6॥ नमो वेदान्तवेद्याय कृष्णाय परमात्मने । सर्वचैतन्यरूपाय चैतन्याय नमो नमः ॥ 7॥ वेदान्तवेद्यं पुरुषं पुराणं चैतन्यात्मानं विश्वयोनिं महान्तम् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ 8॥ स्वनाममूलमन्त्रेण सर्वं ह्लादयति विभुः ॥ 9॥ द्वे शक्ती परमे तस्य ह्लादिनी संविदेव च । इति ॥ 10॥ स एव मूलमन्त्रं जपति हरिरिति कृष्ण इति राम इति ॥ 11॥ हरति हृदयग्रन्धिं वासनारूपमिति हरिः । कृषिः स्मरणे तच्च णन्तदुभयमेलनमिति कृष्णः । रमयति सर्वमिति राम आनन्दरूपः । अत्र श्लोको भवति ॥ 12॥ मन्त्रो गुह्यः परमो भक्तिवेद्य ॥ 13॥ नामान्यष्टावष्टे च शोभनानि\, तानि नित्यं ये जपन्ति धीरास्ते वै मायामतितरन्ति नान्यः । परमं मन्त्रं परमरहस्यं नित्यमावर्तयति ॥ 14॥ चैतन्य एव सङ्कर्षणो वासुदेवः परमेष्ठी रुद्रः शक्रो बृहस्पतिः सर्वे देवाः सर्वाणि भूतानि स्थावराणि चराणि च यत्किञ्चित् सदसत् कारणं सर्वम् । तदत्र श्लोकः ॥ 15॥ यत्किञ्चिदसद्भुङ्क्ते क्षरं तत्कार्यमुच्यते ॥ 16॥ सत्कारणं परं जीवन्तदक्षरमितीरितम् ॥ 17॥ क्षराक्षराभ्यां परमः स एव पुरुषोत्तमः । चैतन्याख्यं परं तत्त्वं सर्वकारणकारणम् ॥ 18॥ य एनं रसयति भजति ध्यायति स पाप्मानं तरति\, स पूतो भवति\, स तत्त्वं जानाति\, स तरति शोकम् । गतिस्तस्यास्ते नान्यस्येति ॥ 19॥ न चैतन्यात् कृष्णाज्जगति परतत्त्वात्परमिह ॥ iti । ## Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}