% Text title : Dhyanabindu Upanishad % File name : dhyanabindu.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic Tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 39/108; Krishna Yajurveda, Yoga Upanishad % Latest update : February 11, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dhyanabindu Upanishad ..}## \itxtitle{.. dhyAnabindUpaniShat ..}##\endtitles ## ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः . योगतत्त्वज्ञानफलं तत्स्वमात्रं विचिन्तये .. AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. AUM शान्तिः शान्तिः शान्तिः .. यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् . भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन .. 1.. बीजाक्षरं परं बिन्दुं नादो तस्योपरि स्थितम् . सशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् .. 2.. अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् . तत्परं विन्दते यस्तु स योगी छिन्नसंशयः .. 3.. वालाग्रशतसाहस्रं तस्य भागस्य भागिनः . तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् .. 4.. पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् . तिलमध्ये यथा तैलं पाषाणाष्विव काञ्चनम् .. 5.. एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि . स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणिस्थितः .. 6.. तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः . पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः .. 7.. वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला . सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः .. 8.. ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षिभिः . पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः .. 9.. अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके . अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः .. 10.. उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके . द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः .. 11.. मकारे तु लयं प्राप्ते तृतीये प्रणवांशके . अकारः पीतवर्णः स्याद्रजोगुण उदीरितः .. 12.. उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः . अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम् .. 13.. ओङ्कारं यो न जानाति ब्रह्मणो न भवेत्तु सः . प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते .. 14.. अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् . निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे .. 15.. ओङ्कारप्रभवा देवा ओङ्कारप्रभवाः स्वराः . ओङ्कारप्रभवं सर्वं त्रैलोक्यं सचराचरम् .. 16.. ह्रस्वो दहति पापानि दीर्घः सम्पत्प्रदोऽव्ययः . अर्धमात्रा समायुक्तः प्रणवो मोक्षदायकः .. 17.. तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् . अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् .. 18.. हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् . अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम् .. 19.. इडया वायुमापुर्य पूरयित्वोदरस्थितम् . ओङ्कारं देहमध्यस्थं ध्यायेज्ज्वालवलीवृतम् .. 20.. ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते . रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः .. 21.. आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् . ध्याननिर्मथनाभ्यासादेव पश्येन्निगूढवत् .. 22.. ओङ्कारध्वनिनादेन वायोः संहरणान्तिकम् . यावद्बलं समादध्यात्सम्यङ्नादलयावधि .. 23.. गमागमस्थं गमनादिशून्य\- मोङ्कारमेकं रविकोटिदीप्तिम् . पश्यन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति .. 24.. यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् . तन्मनो विलयं याति तद्विष्णोः परमं पदम् .. 25.. अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् . तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी .. 26.. शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा . प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् .. 27.. तस्य मध्यगतं देवं वासुदेवं निरञ्जनम् . श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् .. 28.. शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् . एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः .. 29.. अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् . चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् .. 30.. कुम्भकेन हृदिस्थाने चिन्तयेत्कमलासनम् . ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् .. 31.. रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् . शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् .. 32.. अञ्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखम् . कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् .. 33.. शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् . तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् .. 34.. पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् . तस्य हृद्बीजमाहृत्य आत्मानं चरते ध्रुवम् .. 35.. त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रयाक्षरम् . त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् .. 36.. तैलधारमिवाच्छिन्नदीर्घघण्टानिनादवत् . बिन्दुनादकलातीतं यस्तं वेद स वेदवित् .. 37.. यथैवत्पलनालेन तोयमाकर्षयेन्नरः . तथैवओत्कर्षयेद्वायुं योगी योगपथे स्थितः .. 38.. अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पङ्कजम् . कर्षयेन्नलमात्रेण भ्रुवोर्मध्ये लयं नयेत् .. 39.. भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः . जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् .. 40.. आसनं प्राणसंरोधः प्रत्याहारश्च धारणा . ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् .. 41.. आसनानि च तावन्ति यावन्त्यो जीवजातयः . एतेषानतुलान्भेदान्विजानाति महेश्वरः .. 42.. छिद्रं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् . आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् .. 43.. योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते . आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् .. 44.. तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता . योनिमध्ये स्थितं लिङ्गं पश्चिमाभिमुखं तथा .. 45.. मस्तके मणिवद्भिन्नं यो जानाति स योगवित् . तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् .. 46.. चतुरस्रमुपर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् . स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् .. 47.. स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते . मणिवत्तन्तुना यत्र वायुना पूरितं वपुः .. 48.. तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् . द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः .. 49.. तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति . ऊर्ध्वं मेढ्रादथो नाभेः कन्दो योऽस्ति खगाण्डवत् .. 50.. तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः . तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः .. 51.. प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः . इडा च पिङ्गला चैव सुषुम्ना च तृतीयका .. 52.. गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनि . अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता .. 53.. एवं नाडीमयं चक्रं विज्ञेयं योगिना सदा . सततं प्राणवाहिन्यः सोम सूर्याग्निदेवताः .. 54.. इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः . इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता .. 55.. सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः . प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च .. 56.. नागः कूर्मः कृकरको देवदत्तो धनञ्जयः . प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः .. 57.. एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः . प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति .. 58.. वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते . आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः .. 59.. प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् . अपानात्कर्षति प्राणोऽपानः प्राणाच्च कर्षति .. 60.. खगरज्जुवदित्येतद्यो जानाति स योगवित् . हकारेण बहिर्याति सकारेण विशेत्पुनः .. 61.. हंसहंसेत्यमं मन्त्रं जीवो जपति सर्वदा . शतानि षट्दिवारात्रं सहस्राणेकविंशतिः .. 62.. एतन्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा . अजपा नाम गायत्री योगिनां मोक्षदा सदा .. 63.. अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते . अनया सदृशी विद्या अनया सदृशो जपः .. 64.. अनया सदृशं पुण्यं न भूतं न भविष्यति . येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् .. 65.. मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी . प्रबुद्धा वह्नियोगेन मनसा मरुता सह .. 66.. सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया . उद्घाटयेत्कपाटं तु यथा कुञ्चिकया हठात् .. 67.. कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत् .. 68.. कृत्वा सम्पुटितौ करौ दृढतरं बध्वाथ पद्मासनम् . गाढं वक्षसि सन्निधाय चुबुकं ध्यानं च तच्चेतसि .. वारंवारममपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितम् . मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः .. 69.. पद्मासनस्थितो योगी नाडीद्वारेषु पूरयन् . मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः .. 70.. अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा . कट्वम्ललवणत्यागी क्षीरपानरतः सुखी .. 71.. ब्रह्मचारी मिताहारी योगी योगपरायणः . अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्यां विचारणा .. 72.. कन्दोर्ध्वकुण्डली शक्तिः स योगी सिद्धिभाजनम् . अपानप्राणयोरैक्यं क्षयन्मूत्रपुरीषयोः .. 73.. युवा भवति वृद्धोऽपि सततं मूलबन्धनात् . पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् .. 74.. अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते . उड्याणं कुरुते यस्मादविश्रान्तमहाखगः .. 75.. उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते . उदरे पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् .. 76.. उड्डियाणोऽप्ययं बन्धो मृत्युमातङ्गकेसरी . बध्नाति हि शिरोजातमधोगामिनभोजलम् .. 77.. ततो जालन्धरो बन्धः कर्मदुःखौघनाशनः . जालन्धरे कृते बन्धे कर्णसंकोचलक्षणे .. 78.. न पीयूषं पतत्यग्नौ न च वायुः प्रधावति . कपालकुहरे जिह्वा प्रविष्टा विपरीतगा .. 79.. भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी . न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा .. 80.. न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् . पीड्यते न च रोगेण लिप्यते न च कर्मणा .. 81.. बध्यते न च कालेन यस्य मुद्रस्ति खेचरी . चित्तं चरति खे यस्माज्जिह्वा भवति खेगता .. 82.. तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता . खेचर्या मुद्रया यस्य विवरं लम्बिकोर्ध्वतः .. 83.. बिन्दुः क्षरति नो यस्य कामिन्यालिङ्गितस्य च . यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः .. 84.. यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति . गलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डले .. 85.. व्रजत्यूर्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया . स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा .. 86.. पाण्डरं शुक्रमित्याहुर्लोहिताख्यं महारजः . विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः .. 87.. शशिस्थाने वसेद्बिन्दुःस्तयोरैक्यं सुदुर्लभम् . बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः .. 88.. उभयओः सङ्गमादेव प्राप्यते परमं वपुः . वायुना शक्तिचालेन प्रेरितं खे यथा रजः .. 89.. रविणैकत्वमायाति भवेद्दिव्यं वपुस्तदा . शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् .. 90.. द्वयोः समरसीभावं यो जानाति स योगवित् . शोधनं मलजालानां घटनं चन्द्रसूर्ययोः .. 91.. रसानां शोषणं सम्यङ्महामुद्राभिधीयते .. 92.. वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा हस्ताभ्यामनुधारयन्प्रविततं पादं तथा दक्षिणम् .. आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैरेचये\- देषा पातकनाशिनी ननु महामुद्रा नृणां प्रोच्यते .. 93.. अथात्मनिर्णयं व्याख्यास्ये .. हृदिस्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं कृत्वा जीवात्मरूपं ज्योतीरूपमणुमात्रं वर्तते तस्मिन्सर्वं प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते .. पूर्वदले विश्रमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं धर्मे मतिर्भवति .. यदाऽग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्य मतिर्भवति .. यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा द्वेषकोपमतिर्भवति .. यदा नैरृतदले विश्रमते तन्नैरृतदलं नीलवर्णं तदा पापकर्महिंसामतिर्भवति .. यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा क्रीडाविनोदे मतिर्भवति .. यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा गमनचलनवैराग्यमतिर्भवति .. यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गार\- मतिर्भवति .. यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा दानादिकृपामतिर्भवति .. यदा सन्धिसन्धिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधि\- प्रकोपो भवति .. यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं करोति .. यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं तदा निद्रावस्था भवति .. निद्रावस्थामध्ये स्वप्नावस्था भवति .. स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसम्भववार्ता इत्यादिकल्पनां करोति तदादिश्रमो भवति .. श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा सुषुप्त्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसम्बन्धिनी बुद्दिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वर\- स्वरूपेण प्राप्तिर्भवति .. तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्म\- सम्बन्धिनी भवति नित्यबोधस्वरूपा भवति तदा शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतयात्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति . यदा तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति पश्चात्परमात्मस्वरूपेण प्राप्तिर्भवति इत्यनेन प्रकारेण मोक्षो भवतीदमेवात्मदर्शनोपायं भवन्ति .. चतुष्पथसमायुक्तमहाद्वारगवायुना . सह स्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः .. 94.. पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् . प्राणादिपञ्चवायुश्च बीजं वर्णं च स्थानकम् . यकारं प्राणबीजं च नीलजीमूतसन्निभम् . रकारमग्निबीजं च अपानादित्यसंनिभम् .. 95.. लकारं पृथिवीरूपं व्यानं बन्धूकसंनिभम् . वकारं जीवबीजं च उदानं शङ्खवर्णकम् .. 96.. हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् . हृन्नाभिनासाकर्णं च पादाङ्गुष्ठादिसंस्थितम् .. 97.. द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते . अष्टाविंशतिकोटीषु रोमकूपेषु संस्थिताः .. 98.. समानप्राण एकस्तु जीवः स एक एव हि . रेचकादि त्रयं कुर्याद्दृढचित्तः समाहितः .. 99.. शनैः समस्तमाकृष्य हृत्सरोरुहकोटरे . प्राणापानौ च बध्वा तु प्रणवेन समुच्चरेत् .. 100.. कर्णसङ्कोचनं कृत्वा लिङ्गसङ्कोचनं तथा . मूलाधारात्सुषुम्ना च पद्मतन्तुनिभा शुभा .. 101.. अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः . शङ्खनादिभिश्चैव मध्यमेव ध्वनिर्यथा .. 102.. व्योमरन्ध्रगतो नादो मायूरं नादमेव च . कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे .. 103.. तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः . कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्तितः .. 104.. स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् . रत्नानि ज्योत्स्निनादं तु बिन्दुमाहेश्वरं पदम् . य एवं वेद पुरुषः स कैवल्यं समश्नुत इत्युपनिषत् .. 105.. AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. AUM शान्तिः शान्तिः शान्तिः .. इति ध्यानबिन्दूपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}