% Text title : IshopaniShat % File name : iisha.itx % Category : upanishhat, svara % Location : doc\_upanishhat % Author : Vedic Rishis % Transliterated by : NA % Proofread by : John Manetta, Sunder Hattangadi % Description-comments : 1/108; Shukla YajurVeda, Mukhya upanishad % Latest update : July 20, 1999 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. IshopaniShat ..}## \itxtitle{.. IshopaniShat ..}##\endtitles ## OM पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ OM शान्तिः शान्तिः शान्तिः ॥ ॥ अथ ईशोपनिषत् ॥ OM ईशा वास्यमिद{\m+} सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ 1॥ कुर्वन्नेवेह कर्माणि जिजीविषेच्छत{\m+} समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ 2॥ असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । ता{\m+}स्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ 3॥ अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ 4॥ तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ 5॥ यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ 6॥ यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ 7॥ स पर्यगाच्छुक्रमकायमव्रण\- मस्नाविर{\m+} शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयम्भू\- र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ 8॥ अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्याया{\m+} रताः ॥ 9॥ अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ 10॥ विद्यां चाविद्यां च यस्तद्वेदोभय{\m+} सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ 11॥ अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्या{\m+} रताः ॥ 12॥ अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ 13॥ सम्भूतिं च विनाशं च यस्तद्वेदोभय{\m+} सह । विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ 14॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ 15॥ पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ 16॥ वायुरनिलममृतमथेदं भस्मान्त{\m+} शरीरम् । OM क्रतो स्मर कृत{\m+} स्मर क्रतो स्मर कृत{\m+} स्मर ॥ 17॥ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ 18॥ ॥ इति ईशोपनिषत् ॥ OM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ OM शान्तिः शान्तिः शान्तिः ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}