% Text title : Jabali Upanishad % File name : jabali.itx % Category : upanishhat, shiva % Location : doc\_upanishhat % Author : Vedic Tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 104 / 108; Sama Veda - Shaiva upanishad % Latest update : April, 19, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jabali Upanishad ..}## \itxtitle{.. jAbAlyupaniShat ..}##\endtitles ## जाबाल्युपनिषद्वेद्यपदतत्त्वस्वरूपकम् . पारमैश्वर्यविभवं रामचन्द्रपदं भजे .. AUM आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM .. अथ हैनं भगवन्तं जाबालिं पैप्पलादिः पप्रच्छ भगवन्मे ब्रूहि परमतत्त्वरहस्यम् . किं तत्त्वं को जीवः कः पशुः क ईशः को मोक्षोपाय इति . स तं होवाच साधु पृष्टं सर्वं निवेदयामि यथाज्ञातमिति . पुनः स तमुवाच कुतस्त्वया ज्ञातमिति . पुनः स तमुवाच षडाननादिति . पुनः स तमुवाच तेनाथ कुतो ज्ञातमिति . पुनः स तमुवाच तेनेशानादिति . पुनः स तमुवाच कथं तस्मात्तेन ज्ञातमिति . पुनः स तमुवाच तदु[पासनादिति . पुनः स तमुवाच भगवन्कृपया मे सरहस्यं सर्वं निवेदयेति . स तेन पृष्टः सर्वं निवेदयामास तत्त्वम् . पशुपतिरहङ्काराविष्टः संसारी जीवः स एव पशुः . सर्वज्ञः पञ्चकृत्यसम्पन्नः सर्वेश्वर ईशः पशुपतिः . के पशव इति पुनः स तमुवाच जीवाः पशव उक्ताः . तत्पतित्वात्पशुपतिः . स पुनस्तं होवाच कथं जीवाः पशव इति . कथं तत्पतिरिति . स तमुवाच यथा तृणाशिनो विवेकहीनाः परप्रेष्याः कृष्यादिकर्मसु नियुक्ताः सकलदुःखसहाः स्वस्वामिबध्यमाना गवादयः पशवः . यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः . तज्ज्ञानं केनोपायेन जायते . पुनः स तमुवाच विभूतिधारणादेव . तत्प्रकारः कथमिति . कुत्रकुत्र धार्यम् . पुनः स तमुवाच सद्योजातादिपञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति भस्मेत्यनेनाभिमन्त्र्य मानस्तोक इति समुद्धृत्य जलेन संसृज्य त्र्यायुपमिति शिरोललाटवक्षःस्कन्धेष्विति तिसृभिस्त्र्यायुपैस्त्रियम्बकैस्तिस्रो रेखाः प्रकुर्वीत . व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति . तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय . अथ सनत्कुमारः प्रमाणं पृच्छति . त्रिपुण्ड्रधारणस्य त्रिधः रेखा आललाटादाचक्षुषोराभ्रुवोर्मध्यतश्च . यास्य प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः स्वात्मा क्रियाशक्तिः ऋग्वेदः प्रातःसवनं प्रजापतिर्देवो देवतेति . यास्य द्वितीया रेखा सा दक्षिणाग्निरुकारः सत्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो माध्यन्दिनसवनं विष्णुर्देवो देवतेति . यास्य तृतीया रेखा साहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं महादेवो देवतेति त्रिपुण्ड्रं भस्मना करोति . यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स महापातकोपपातकेभ्यः पूतो भवति . स सर्वान्देवान्ध्यातो भवति . स सर्वेषु तीर्थेषु स्नातो भवति . स सकलरुद्रमन्त्रजापी भवति . न स पुनरावर्तते न स पुनरावर्तते .. इति . AUM सत्यमित्युपनिषत् .. AUM आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM तत्सत् .. इति श्रीजाबाल्युपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}