% Text title : kalisantaraNopaniShat % File name : kalisantarana\_upan.itx % Category : upanishhat % Location : doc\_upanishhat % Transliterated by : Anshuman Pandey % Proofread by : Anshuman Pandey, Vijay Pai % Latest update : August 22, 1996, February 7, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kalisantarana Upanishat ..}## \itxtitle{.. kalisantaraNopaniShat ..}##\endtitles ## (kR^iShNayajurvedIyA) OM saha nAvavatu | saha nau bhunaktu | saha vIrya~NkaravAvahai | tejasvinAvadhItamastu mA vidviShAvahai | OM shAntiH shAntiH shAntiH | (bhagavannAmasmaraNamAtreNa kalisantaraNam) hariH OM | dvAparAnte nArado brahmANaM jagAma kathaM bhagavan gAM paryaTan kaliM santareyamiti | sa hovAcha brahmA sAdhu pR^iShTo.asmi sarvashrutirahasyaM gopyaM tachChR^iNu yena kalisa.nsAraM tariShyasi | bhagavata AdipuruShasya nArAyaNasya nAmochchAraNamAtreNa nirdhUtakalirbhavatIti || 1|| (parabrahmAvaraNavinAshakaShoDashanAmAni) nAradaH punaH paprachCha tannAma kimiti | sa hovAcha hiraNyagarbhaH | hare rAma hare rAma rAma rAma hare hare | hare kR^iShNa hare kR^iShNa kR^iShNa kR^iShNa hare hare || iti ShoDashakaM nAmnAM kalikalmaShanAshanam | nAtaH parataropAyaH sarvavedeShu dR^ishyate || ShoDashakalAvR^itasya jIvasyAvaraNavinAshanam | tataH prakAshate paraM brahma meghApAye ravirashmimaNDalIveti || 2|| (nAmajapamahimA) punarnAradaH paprachCha bhagavan ko.asya vidhiriti | taM hovAcha nAsya vidhiriti | sarvadA shuchirashuchirvA paThan brAhmaNaH salokatAM samIpatAM sarUpatAM sAyujyameti | yadAsya ShoDashakasya sArdhatrikoTIrjapati tadA brahmahatyAM tarati | tarati vIrahatyAm | svarNasteyAt pUto bhavati | vR^iShalIgamanAt pUto bhavati | pitR^idevamanuShyANAmapakArAt pUto bhavati | sarvadharmaparityAgapApAt sadyaH shuchitAmApnuyAt | sadyo muchyate sadyo muchyate ityupaniShat || 3|| OM saha nAvavatu | saha nau bhunaktu | saha vIrya~NkaravAvahai | tejasvinAvadhItamastu mA vidviShAvahai | OM shAntiH shAntiH shAntiH | ## Encoded and proofread by Anshuman Pandey Proofread by Vijay Pai \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}