% Text title : Maha Upanishad % File name : maha.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic Tradition % Transliterated by : Sunder Hattangadi (sunderh at hotmail.com) % Proofread by : Sunder Hattangadi (sunderh at hotmail.com) % Description-comments : 61 / 108; Sama Veda Samanya upanishad % Latest update : June 24, 2000 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Maha Upanishad ..}## \itxtitle{.. mahopaniShat ..}##\endtitles ## यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम् . परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः .. AUM आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिरकरणम\- स्त्वनिराकारणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु.. AUM शान्तिः शान्तिः शान्तिः .. अथातो महोपनिषदं व्याख्यास्यमस्तदाहुरेको ह वै नारायण आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः . स एकाकी न रमते . तस्य ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते . तस्मिन्पुरुषाश्चतुर्दश जायन्ते . एका कन्या . दशेन्द्रियाणि मन एकादशं तेजः . द्वादशोऽहङ्कारः . त्रयोदशकः प्राणः . चतुर्दश आत्मा . पञ्चदशी बुद्धिः . भूतानि पञ्च तन्मात्राणि . पञ्च महाभूतानि . स एकः पञ्चविंशतिः पुरुषः . तत्पुरुषं पुरुषो निवेश्य नास्य प्रधानसंवत्सरा जायन्ते . संवत्सरादधिजायन्ते . अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाध्यायत . तस्य ध्यानान्तःस्थस्य ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते . बिभ्रच्छ्रियं यशः सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि छन्दांसि तान्यङ्गे समाश्रितानि . तस्मादीशानो महादेवो महादेवः . अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाध्यायत . तस्य ध्यानान्तःस्थस्य ललाटात्स्वेदोऽपपत् . ता इमाः प्रतता आपः . ततस्तेजो हिरण्मयमण्डलम् . तत्र ब्रह्मा चतुर्मुखोऽजायत . सोऽध्याय्त् . पूर्वाभिमुखो भूत्वा भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदोऽग्निर्देवता . पश्चिमाभिमुखो भूत्वा भुवरिति व्याहृतिस्त्रैष्टुभं छन्दो यजुर्वेदो वायुर्देवता . उत्तराभिमुखो भूत्वा स्वरिति व्याहृतिर्जाग्रतं छन्दः सामवेदः सूर्यो देवता . दक्षिणाभिमुखो भूत्वा महरितिव्याहृतिरानुष्टभ छन्दोऽथर्ववेदाः सोमो देवता . सहस्रशीर्षं देवं सहस्राक्षं विश्वसम्भुवम् . विश्वतः परमं नित्यं विश्वं नारायणं हरिम् . विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति . पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् . पद्मकोशप्रतीकाशं लम्बत्याकोशसंनिभम् . हृदयं चाप्यधोमुखं सन्तत्यै सीत्कराभीश्च . तस्य मध्ये महानर्चिर्विश्वर्चिर्विश्वतोमुखम् . तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता . तस्याः शिखाया मध्ये परमात्मा व्यवस्थिता . स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत् .. इति प्रथमोध्यायः .. 1.. शुको नाम महातेजाः स्वरूपानन्दतत्परः . जातमात्रेण मुनिराड् यत्सत्यं तदवाप्तवान् .. 1.. तेनासौ स्वविवेकेन स्वयमेव महामनाः . प्रविचार्य चिरं साधु स्वात्मनिश्चयमाप्तवान् .. 2.. अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः . चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः .. 3.. चिदणोः परमस्यान्तः कोटिब्रह्माण्डरेणवः . उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात् .. 4.. आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः . न किंचिद्यदनिर्देश्यं वस्तु सत्तेति किंचन .. 5.. चेतनोऽसौ प्रकाशत्वाद्वेद्याभावाच्छिलोपमः . स्वात्मनि व्योमनि स्वस्थे जगदुन्मेषचित्रकृत् .. 6.. तद्भामात्रमिदं विश्वमिति न स्यात्ततः पृथक् . जगद्भेदोऽपि तद्भानमिति भेदोऽपि तन्मयः .. 7.. सर्वगः सर्वसम्बन्धो गत्यभावान्न गच्छति . नास्त्यसावश्रयाभावात्सद्रूपत्वादथास्ति च .. 8.. विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम् . सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः .. 9.. जाग्रतः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः . यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः .. 10.. निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः . अहं सच्चित्परानन्दब्रह्मैवास्मि न चेतरः .. 11.. स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवाञ्छुकः . स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः .. 12.. इदं वस्त्विति विश्वासं नासावात्मन्युपाययौ . केवलं विररामास्य चेतो विषयचापलम् . भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः .. 13.. एकदा सोऽमलप्रज्ञो मेरावेकान्तसंस्थितः . पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम् .. 14.. संसाराडम्बरमिदं कथमभ्युत्थितं मुने . कथं च प्रशमं याति किं यत्कस्य कदा वद .. 15.. एवं पृष्टेन मुनिना व्यासेनाखिलमात्मजे . यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना .. 16.. अज्ञासिषं पूर्वमेवमहमित्यथ तत्पितुः . स शुकः स्वकया बुद्ध्या न वाक्यं बहु मन्यते .. 17.. व्यासोऽपि भगवान्बुद्ध्वा पुत्राभिप्रायमीदृशम् . प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः .. 18.. जनको नाम भूपालो विद्यते मिथिलापुरे . यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि .. 19.. पित्रेत्युक्तः शुकः प्रायात्सुमेरोर्वसुधातलम् . विदेहनगरीं प्राप जनकेनाभिपालिताम् .. 20.. आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने . द्वारि व्याससुतो राजञ्छुकोऽत्र स्थितवानिति .. 21.. जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया . उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ .. 22.. ततः प्रवेशयामास जनकः शुकमङ्गणे . तत्राहानि स सप्तैव तथैवावसदुन्मनाः .. 23.. ततः प्रवेशयामास जनकोऽन्तःपुराजिरे . राजा न दृश्यते तावदिति सप्तदिनानि तम् .. 24.. तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः . जनको लालयामास शुकं शशिनिभाननम् .. 25.. ते भोगास्तानि भोज्यानि व्यासपुत्रस्य तन्मनः . नाजह्वुर्मन्दपवनो बद्धपीठमिवाचलम् .. 26.. केवलं सुसमः स्वच्छो मौनी मुदितमानसः . सम्पूर्ण इव शीतांशुरतिष्ठदमलः शुकः .. 27.. परिज्ञातस्वभावं तं शुकं स जनको नृपः . आनीय मुदितात्मानमवलोक्य ननाम ह .. 28.. निःशेषितजगत्कार्यः प्राप्ताखिलमनोरथः . किमीप्सितं तवेत्याह कृतस्वागत आह तम् .. 29.. संसाराडम्बरमिदं कथमभ्युत्थितं गुरो . कथं प्रशममायाति यथावत्कथयाशु मे ..30.. यथावदखिलं प्रोक्तं जनकेन महात्मना . तदेव तत्पुरा प्रोक्तं तस्य पित्रा महाधिया .. 31.. स्वयमेव मया पूर्वमभिज्ञातं विशेषतः . एतदेव हि पृष्टेन पित्रा मे समुदाहृतम् .. 32.. भवताप्येष एवार्थः कथितो वाग्विदां वर . एष एव हि वाक्यार्थः शास्त्रेषु परिदृश्यते .. 33.. मनोविकल्पसंजातं तद्विकल्पपरिक्षयात् . क्षीयते दग्धसंसारो निःसार इति निश्चितः .. 34.. तत्किमेतन्महाभाग सत्यं ब्रूहि ममाचलम् . त्वत्तो विश्रममाप्नोमि चेतसा भ्रमता जगत् .. 35.. श्रुणु तावदिदानीं त्वं कथ्यमानमिदं मया . श्रीशुकं ज्ञानविस्तारं बुद्धिसारान्तरान्तरम् .. 36.. यद्विज्ञानात्पुमान्सद्यो जीवन्मुक्तत्वमाप्नुयात् .. 37.. दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् . सम्पन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः .. 38.. अशेषेण परित्यागो वासनायां य उत्तमः . मोक्ष इत्युच्यते सद्भिः स एव विमलक्रमः .. 39.. ये शुद्धवासना भूयो न जन्मानर्थभागिनः . ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः .. 40.. पदार्थभावनादार्ढ्यं बन्ध इत्यभिधीयते . वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते .. 41.. तपः प्रभृतिना यस्मै हेतुनैव विना पुनः . भोगा इह न रोचन्ते स जीवन्मुक्त उच्यते .. 42.. आपतत्सु यथाकालं सुखदुःखेष्वनारतः . न हृष्यति ग्लायति यः स जीवन्मुक्त उच्यते .. 43.. हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः . न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते .. 44.. अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः . तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते .. 45.. ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु . सुषुप्तिवद्यश्चरति स जीवन्मुक्त उच्यते .. 46.. अध्यात्मरतिरासीनः पूर्णः पावनमानसः . प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति . यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते .. 47.. संवेद्येन हृदाकाशे मनागपि न लिप्यते . यस्यासावजडा संवित्स जीवन्मुक्त उच्यते .. 48.. रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले . यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्यते .. 49.. मौनवान्निरहंभावो निर्मानो मुक्तमत्सरः . यः करोति गतोद्वेगः स जीवन्मुक्त उच्यते .. 50.. सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः . निरिच्छो वर्तते कार्ये स जीवन्मुक्त उच्यते .. 51.. येन धर्ममधर्मं च मनोमननमीहितम् . सर्वमन्तः परित्यक्तं स जीवन्मुक्त उच्यते .. 52.. यावती दृश्यकलना सकलेयं विलोक्यते . सा येन सुष्ठु संत्यक्ता स जीवन्मुक्त उच्यते .. 53.. कट्वम्ललवणं तिक्तममृष्टं मृष्टमेव च . सममेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते .. 54.. जरामरणमापच्च राज्यं दारिद्र्यमेव च . रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते .. 55.. धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी . धिया येन सुसंत्यक्तं स जीवन्मुक्त उच्यते .. 56.. उद्वेगानन्दरहितः समया स्वच्छया धिया . न शोचते न चोदेति स जीवन्मुक्त उच्यते .. 57.. सर्वेच्छाः सकलाः शङ्काः सर्वेहाः सर्वनिश्चयाः . धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते .. 58.. जन्मस्थितिविनाशेषु सोदयास्तमयेषु च . सममेव मनो यस्य स जीवन्मुक्त उच्यते .. 59.. न किंचन द्वेष्टि तथा न किंचिदपि काङ्क्षति . भुङ्क्ते यः प्रकृतान्भोगान्स जीवन्मुक्त उच्यते .. 60.. शान्तसंसारकलनः कलावानपि निष्कलः . यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते .. 61.. यः समस्तार्थजालेषु व्यवहार्यपि निःस्पृहः . परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते .. 62.. जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते . विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव .. 63.. विदेहमुक्तो नोदेति नास्तमेति न शाम्यति . न सन्नासन्न दूरस्थो न चाहं न च नेतरः .. 64.. ततः स्तिमितगंभीरं न तेजो न तमस्ततम् . अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते .. 65.. न शून्यं नापि चाकारो न दृश्यं नापि दर्शनम् . न च भूतपदार्थौघसदनन्ततया स्थितम् .. 66.. किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृतिः . न सन्नासन्न सदसन्न भावो भावनं न च .. 67.. चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् . अनादिमध्यपर्यन्तं यदनादि निरामयम् .. 68.. द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्मृतम् . नातः परतरं किंचिन्निश्चयोऽस्त्यपरो मुने .. 69.. स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् . स्वसंकल्पवशाद्बद्धो निःसंकल्पाद्विमुच्यते .. 70.. तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य महात्मनः . भोगेभ्यो ह्यरतिर्जाता दृश्याद्वा सकलादिह .. 71.. प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा . स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज .. 72.. अतिबाह्यं तथा बाह्यमन्तराभ्यन्तरं धियः . शुक पश्यन्न पश्येस्त्वं साक्षी सम्पूर्णकेवलः .. 73.. विशश्राम शुकस्तूष्णीं स्वस्थे परमवस्तुनि . वीतशोकभयायासो निरीहश्छिन्नसंशयः .. 74.. जगाम शिखरं मेरोः समाध्यर्थमखण्डितम् .. 75.. तत्र वर्षसहस्राणि निर्विकल्पसमाधिना . देशे स्थित्वा शशामासावात्मन्यस्नेहदीपवत् .. 76.. व्यपगतकलनाकलङ्कशुद्धः स्वयममलात्मनि पावने पदेऽसौ . सलिलकण इवांबुधौ महात्मा विगलितवासनमेकतां जगाम .. 77.. इति महोपनिषत् . इति द्वितीयोऽध्यायः .. 2.. निदाघो नाम मुनिराट् प्राप्तविद्यश्च बालकः . विहृतस्तीर्थयात्रार्थं पित्रानुज्ञातवान्स्वयम् .. 1.. सार्धत्रिकोटितीर्थेषु स्नात्वा गृहमुपागतः . स्वोदन्तं कथयामास ऋभुं नत्वा महायशाः .. 2.. सार्धत्रिकोटितीर्थेषु स्नानपुण्यप्रभावतः . प्रादुर्भूतोमनसि मे विचारः सोऽयमीदृशः .. 3.. जायते म्रियते लोको म्रियते जननाय च . अस्थिरः सर्व एवेमे सचराचरचेष्टिताः . सर्वापदां पदं पापा भावा विभवभूमयः .. 4.. अयःशलाकासदृशाः परस्परमसङ्गिनः . शुष्यन्ते केवला भावा मनःकल्पनयानया .. 5.. भावेष्वरतिरायाता पथिकस्य मरुष्विव . शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चेतसा .. 6.. चिन्तानिचयचक्राणि नानन्दाय धनानि मे . सम्प्रसूतकलत्राणि गृहाण्युग्रापदामिव .. 7.. इयमस्मि स्थितोदारा संसारे परिपेलवा . श्रीर्मुने परिमोहाय सापि नूनं न शर्मदा .. 8.. आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् . उन्मत्त इव संत्यज्य याम्यकाण्डे शरीरकम् .. 9.. विषयाशी विषासङ्गपरिजर्जरचेतसाम् . अप्रौढात्मविवेकानामायुरायासकारणम् .. 10.. युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् . ग्रन्थनं च तरङ्गाणामास्था नायुषि युज्यते .. 11.. प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते . पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते .. 12.. तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः . स जीवति मनो यस्य मननेनोपजीवति .. 13.. जातास्त एव जगति जन्तवः साधुजीविताः . ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः .. 14.. भारो विवेकिनः शास्त्रं भारो ज्ञानं च रागिणः . अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः .. 15.. अहंकारवशादापदहंकाराद्दुराधयः . अहंकारवशादीहा नाहंकारात्परो रिपुः .. 16.. अहंकारवशाद्यद्यन्मया भुक्तं चराचरम् . तत्तत्सर्वमवस्त्वेव वस्त्वहंकाररिक्तता .. 17.. इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति . मनो दूरतरं याति ग्रामे कौलेयको यथा .. 18.. क्रूरेण जडतां याता तृष्णाभार्यानुगामिना . वशः कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि चेतसा .. 19.. अप्यब्धिपानान्महतः सुमेरून्मूलनादपि . अपि वह्न्यशनाद्ब्रह्मन्विषमश्चित्तनिग्रहः .. 20.. चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् . तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः .. 21.. यां यामहं मुनिश्रेष्ठ संश्रयामि गुणश्रियम् . तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका .. 22.. पदं करोत्यलङ्घ्येऽपि तृप्ता विफलमीहते . चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी .. 23.. क्षणमायाति पातालं क्षणं याति नभस्थलम् . क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी .. 24.. सर्वसंसारदुःखानां तृष्णैका दीर्घदुःखदा . अन्तःपुरस्थमपि या योजयत्यतिसंकटे .. 25.. तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि स द्विज . स्तोकेनानन्दमायाति स्तोकेनायाति खेदताम् .. 26.. नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः .. 27.. कलेवरमहंकारगृहस्थस्य महागृहम् . लुठत्वभ्येतु वा स्थैर्यं किमनेन गुरो मम .. 28.. पङ्क्तिबद्धेन्द्रियपशुं वल्गत्तृष्णागृहाङ्गणम् . चित्तभृत्यजनाकीर्णं नेष्टं देहगृहं मम .. 29.. जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् . दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम .. 30.. रक्तमांसमयस्यास्य सबाह्याभ्यन्तरे मुने . नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता .. 31.. तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च . स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे .. 32.. शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा . जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् .. 33.. स्वचित्तबिलसंस्थेन नानाविभ्रमकारिणा . बलात्कामपिशाचेन विवशः परिभूयते .. 34.. दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा . हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् .. 35.. दैन्यदोषमयी दीर्घा वर्धते वार्धके स्पृहा . सर्वापदामेकसखी हृदि दाहप्रदायिनी .. 36.. क्वचिद्वा विद्यते यैषा संसारे सुखभावना . आयुः स्तम्बमिवासाद्य कालस्तामपि कृन्तति .. 37.. तृणं पांसुं महेन्द्रं च सुवर्णं मेरुसर्षपम् . आत्मंभरितया सर्वमात्मसात्कर्तुमुद्यतः . कालोऽयं सर्वसंहारी तेनाक्रान्तं जगत्त्रयम् .. 38.. मांसपाञ्चालिकायास्तु यन्त्रलोलेअङ्गपञ्जरे . स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियः किमिव शोभनम् .. 39.. त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने . समालोकय रम्यं चेत्किं मुधा परिमुह्यसि .. 40.. मेरुशृङ्गतटोल्लासिगङ्गाचलरयोपमा . दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लासशालिता .. 41.. श्मशानेषु दिगन्तेषु स एव ललनास्तनः . श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः .. 42.. केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः . दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् .. 43.. ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः . स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् .. 44.. कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः . नार्यो नरविहङ्गानामङ्गबन्धनवागुराः .. 45.. जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् . पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका .. 46.. सर्वेषां दोषरत्नानां सुसमुद्गिकयानया . दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया .. 47.. यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः . स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् .. 48.. दिशोऽपि न हि दृश्यन्ते देशोऽप्यन्योपदेशकृत् . शैला अपि विशीर्यन्ते शीर्यन्ते तारका अपि .. 49.. शुष्यन्त्यपि समुद्राश्च ध्रुवोऽप्यध्रुवजीवनः . सिद्धा अपि विनश्यन्ति जीर्यन्ते दानवादयः .. 50.. परमेष्ठ्यपि निष्ठावान्हीयते हरिरप्यजः . भावोऽप्यभावमायाति जीर्यन्ते वै दिगीश्वराः .. 51.. ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः . नाशमेवानुधावन्ति सलिलानीव वाडवम् .. 52.. आपदः क्षणमायान्ति क्षणमायान्ति सम्पदः . क्षणं जन्माथ मरणं सर्वं नश्वरमेव तत् .. 53.. अशूरेण हताः शूरा एकेनापि शतं हतम् . विषं विषयवैषम्यं न विषं विषमुच्यते .. 54.. जन्मान्तरघ्ना विषया एकजन्महरं विषम् . इति मे दोषदावाग्निदग्धे सम्प्रति चेतसि .. 55.. स्फुरन्ति हि न भोगाशा मृगतृष्णासरःस्वपि . अतो मां बोधयाशु त्वं तत्त्वज्ञानेन वै गुरो .. 56.. नो चेन्मौनं समास्थाय निर्मानो गतमत्सरः . भावयन्मनसा विष्णुं लिपिकर्मार्पितोपमः .. 57.. इति महोपनिषत् . इति तृतीयोऽध्यायः .. 3.. निदाघ तव नास्तन्यज्ज्ञेयं ज्ञानवतां वर . प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया . चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने .. 1.. मोक्षद्वारे द्वारपालश्चत्वारः परिकीर्तिताः . शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः .. 2.. एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत् . एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं गताः .. 3.. शास्त्रैः सज्जनसम्पर्कपूर्वकैश्च तपोदमैः . आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् .. 4.. स्वानुभूतेश्च शास्त्रस्य गुरोश्चेवैकवाक्यता . यस्याभ्यासेन तेनात्म सततं चावलोक्यते .. 5.. संकल्पाशानुसन्धानवर्जनं चेत्प्रतिक्षणम् . करोषि तदचित्तत्वं प्राप्त एवासि पावनम् .. 6.. चेतसो यदकर्तृत्वं तत्समाधानमीरितम् . तदेव केवलीभावं साशुभा निर्वृतिः परा .. 7.. चेतसा सम्परित्यज्य सर्वभावात्मभावनाम् . यथा तिष्ठसि तिष्ठ त्वं मूकान्धबधिरोपमः .. 8.. सर्वं प्रशान्तमजमेकमनादिमध्य\- माभास्वरं स्वदनमात्रमचैत्यचिह्नम् . सर्वं प्रशान्तमिति शब्दमयी च दृष्टि\- र्बाधार्थमेव हि मुधैव तदोमितीदम् .. 10.. नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वापि जगत्क्रियाम् . आत्मैकत्वं विदित्वा त्वं तिष्ठाक्षुब्धमहाब्धिवत् .. 11.. तत्त्वावबोध एवासौ वासनातृणपावकः . प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः .. 12.. निरिच्छे संस्थिते रत्ने यथा लोकः प्रवर्तते . सत्तामात्रे परे तत्त्वे तथैवायं जगद्गणः .. 13.. अतश्चात्मनि कर्तृत्वमकर्तृत्वं च वै मुने . निरिच्छत्वादकर्तासौ कर्ता संनिधिमात्रतः .. 14.. ते द्वे ब्रह्मणि विन्देति कर्तृताकर्तृते मुने . यत्रैवैष चमत्कारस्तमाश्रित्य स्थिरो भव .. 15.. तस्मान्नित्यमकर्ताहमिति भावनयेद्धया . परमामृतनाम्नी सा समतैवावशिष्यते .. 16.. निदाघ शृणु सत्त्वस्था जाता भुवि महागुणाः . ते नित्यमेवाभ्युदिता मुदिताः स्व इवेन्दवः .. 17.. नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा . नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्त्मनि .. 18.. आकृत्यैव विराजन्ते मैत्र्यादिगुणवृत्तिभिः . समाः समरसाः सौम्य सततं साधुवृत्तयः .. 19.. अब्धिवद्धतमर्याद भवति विशदाशयाः . नियतिं न विमुञ्चन्ति महान्तो भास्करा इव .. 20.. कोऽहं कथमिदं चेति संसारमलमाततम् . प्रविचार्यं प्रयत्नेन प्राज्ञेन सहसाधुना .. 21.. नाकर्मसु नियोक्तव्यं नानार्येण सहावसेत् . द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया .. 22.. शरीरमस्थिमांसं च त्यक्त्वा रक्ताद्यशोभनम् . भूतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत् .. 23.. उपादेयानुपतनं हेयैकान्तविसर्जनम् . यदेतन्मनसो रूपं तद्बाह्यं विद्धि नेतरत् .. 24.. गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च चिद्घने . ब्रह्मैवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः .. 25.. यत्र निशितासिशतपातनमुत्पलताडनवत्सोढव्यमग्निना दाहो हिमसेचनमिवाङ्गारवर्तनं चन्दनचर्चेव निरवधिनाराचविकिरपातो निदाघविनोदनधारा\- गृहशीकरवर्षणमिव स्वशिरच्छेदः सुखनिद्रेव मूकीकरणमाननमुद्रेव बाधिर्यं महानुपचय इवेदं नावहेलनया भवितव्यमेवं दृढवैराग्याद्बोधो भवति .. गुरुवाक्यसमुद्भूतस्वानुभूत्यादिशुद्धया . यस्याभ्यासेन तेनात्मा सततं चावलोक्यते .. 26.. विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् . तथा विज्ञानविध्वस्तं जगन्नास्तीति भावय .. 27.. न धनान्य्पकुर्वन्ति न मित्राणि न बान्धवाः . न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः . केवलं तन्मनोमात्रमयेनासाद्यते पदम् .. 28.. यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः . शान्तचेतःसु तत्सर्वं तमोऽर्केष्विव नश्यति .. 29.. मातरीव परं यान्ति विषमाणि मृदूनि च . विश्वासमिह भूतानि सर्वाणि शमशालिनि .. 30.. न रसायनपानेन न लक्ष्म्यालिङ्गितेन च . न तथा सुखमाप्नोति शमेनान्तर्यथा जनः .. 31.. श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् . न हृष्यति ग्लायति यः स शान्त इति कथ्यते .. 32.. तुषारकरबिंबाच्छं मनो यस्य निराकुलम् . मरणोत्सवयुद्धेषु स शान्त इति कथ्यते .. 33.. तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च . बलवत्सु गुणाढ्येषु शमवानेव राजते .. 34.. सन्तोषामृतपानेन ये शान्तास्तृप्तिमागताः . आत्मारामा महात्मानस्ते महापदमागताः .. 35.. अप्राप्तं हि परित्यज्य सम्प्राप्ते समतां गतः . अदृष्टखेदाखेदो यः सन्तुष्ट इति कथ्यते .. 36.. नाभिनन्दत्यसम्प्राप्तं प्राप्तं भुङ्क्ते यथेप्सितम् . यः स सौम्यसमाचारः सन्तुष्ट इति कथ्यते .. 37.. रमते धीर्यताप्राप्ते साध्वीवाऽन्तःपुराजिरे . सा जीवन्मुक्ततोदेति स्वरूपानन्ददायिनी .. 38.. यथाक्षणं यथाशास्त्रं यथादेशं यथासुखम् . यथासंभवसत्सङ्गमिमं मोक्षपथक्रमम् . तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि .. 39.. तुर्यविश्रान्तियुक्तस्य निवृत्तस्य भवार्णवात् . जीवतोऽजीवतश्चैव गृहस्थस्याथवा यतेः .. 40.. नाकृतेन कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः . निर्मन्दर इवाम्बोधिः स तिष्ठति यथास्थितः .. 41.. सर्वात्मवेदनं शुद्धं यदोदेति तवात्मकम् . भाति प्रसृतिदिक्कालबाह्यं चिद्रूपदेहकम् .. 42.. एवमात्मा यथा यत्र समुल्लासमुपागतः . तिष्ठत्याशु तथा तत्र तद्रूपश्च विराजते .. 43.. यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् . तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति .. 44.. ऋतमात्मा परंब्रह्म सत्यमित्यादिका बुधैः . कल्पिता व्यवहारार्थं यस्य संज्ञा महात्मनः .. 45.. यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् . न हेमकटकात्तद्वज्जगच्छब्दार्थता परा .. 46.. तेनेयमिन्द्रजालश्रीर्जगति प्रवितन्यते . द्रष्टुदृश्यस्य सत्तान्तर्बन्ध इत्यभिधीयते .. 47.. द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते . जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते .. 48.. मनसैवेन्द्रजालश्रीर्जगति प्रवितन्यते . यावदेतत्संभवति तावन्मोक्षो न विद्यते .. 49.. ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा . मनोमयमतो विश्वं यन्नाम परिदृश्यते .. 50.. न बाह्ये नापि हृदये सद्रूपं विद्यते मनः . यदर्थं प्रतिभानं तन्मन इत्यभिधीयते .. 51.. संकल्पनं मनो विद्धि संकल्पस्तन्न विद्यते . यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम् .. 52.. संकल्पमनसी भिन्ने न कदाचन केनचित् . संकल्पजाते गलिते स्वरूपमवशिष्यते .. 53.. अहं त्वं जगतित्यादौ प्रशान्ते दृश्यसंभ्रमे . स्यात्तादृशी केवलता दृश्ये सत्तामुपागते .. 54.. महाप्रलयसम्पत्तौ ह्यसत्तां समुपागते . अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते .. 55.. अस्त्यनस्तमितो भास्वानजो देवो निरामयः . सर्वदा सर्वकृत्सर्वः परमात्मेत्युदाहृतः .. 56.. यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते . यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः .. 57.. चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् . द्वाभ्यां शून्यतरं विद्धि चिदाकाशं महामुने .. 58.. देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् . निमेषेण चिदाकाशं तद्विद्धि मुनिपुङ्गव .. 59.. तस्मिन्निरस्तनिःशेषसंकल्पस्थितिमेषि चेत् . सर्वात्मकं पदं शान्तं तदा प्राप्नोष्यसंशयः .. 60.. उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी . आनन्दस्यन्दिनी यैषा समाधिरभिधीयते .. 61.. दृश्यासंभवबोधेन रागद्वेषादितानवे . रतिर्बलोदिता यासौ समाधिरभिधीयते .. 62.. दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं चिदात्मकम् . तदेव केवलीभावं ततोऽन्यत्सकलं मृषा .. 63.. मत्त ऐरावतो बद्धः सर्षपीकोणकोटरे . मशकेन कृतं युद्धं सिंहौघैरेणुकोटरे .. 64.. पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना . निदाघ विद्धि तादृक्त्वं जगतेतद्भ्रमात्मकम् .. 65.. चित्तमेव हि संसारो रोगादिक्लेशदूषितम् . तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते .. 66.. मनसा भाव्यमानो हि देहतां याति देहकः . देहवासनया मुक्तो देहधर्मैर्न लिप्यते .. 67.. कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् . मनोविलाससंसार इति मे निश्चिता मतिः .. 68.. नाविरतो दुश्चरितान्नाशान्तो नासमाहितः . नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् .. 69.. तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् . विदित्वा स्वात्मनो रूपं न बिभेति कदाचन .. 70.. परात्परं यन्महतो महान्तं स्वरूपतेजोमयशाश्वतं शिवम् . कविं पुराणं पुरुषं सनातनं सर्वेश्वरं सर्वदेवैरुपास्यम् .. 71.. अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् . द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च . ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते .. 72.. जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् . ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता . जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः .. 73.. त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः . लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः .. 74.. तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः . कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् .. 75.. अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् . स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः .. 76.. दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् . दुर्लभा सहजावस्था सद्गुरोः करुणां विना .. 77.. उत्पन्नशक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः . योगिनः सहजावस्था स्वयमेवोपजायते .. 78.. यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः . विजानाति तदा तस्य भयं स्यान्नत्र संशयः .. 79.. सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते . अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्दह्वत् .. 80.. प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् . एवं ब्रह्मपरिज्ञानादेव मर्त्याऽमृतो भवेत् .. 81.. भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः . क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे .. 82.. अनात्मतां परित्यज्य निर्विकारौ जगत्स्थितौ . एकनिष्ठतयान्तस्थः संविन्मात्रपरो भव .. 83.. मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् . जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः .. 84.. लक्ष्यालक्ष्यमतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना . शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः .. 85.. अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् . नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् .. 86.. सर्वशक्तेर्महेशस्य विलासो हि मनो जगत् . संयमासंयमाभ्यां च संसारं शान्तिमन्वगात् .. 87.. मनोव्याधेश्चिकित्सार्थमुपायं कथयामि ते . यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते .. 88.. स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् . यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् .. 89.. स्वपौरुषेकसाध्येन स्वेप्सितत्यागरूपिणा . मनःप्रशममात्रेण विना नास्ति शुभा गतिः .. 90.. असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यदा . सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा .. 91.. भव भावनया मुक्तो मुक्तः परमया धिया . धारयात्मानमव्यग्रो ग्रस्तचित्तं चितः पदम् .. 92.. परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् . ध्यानतो हृदयाकाशे चिति चिच्चक्रधारया .. 93.. मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नारयः .. 94.. अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः . तदभावनमात्रेण दात्रेणेव विलीयते .. 95.. छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते . वातेन कल्पकेनैव तथान्तर्धूयते मनः .. 96.. कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः . तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः .. 97.. असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे . असंकल्पातिसाम्राज्ये तिष्ठवष्टब्धतत्पदः .. 98.. न हि चञ्चलताहीनं मनः क्वचन दृश्यते . चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता .. 99.. एषा हि चञ्चलास्पन्दशक्तिश्चित्तत्वसंस्थिता . तां विद्धि मानसीं शक्तिं जगदाडंबरात्मिकाम् .. 100.. यत्तु चञ्चलताहीनं तन्मनोऽमृतमुच्यते . तदेव च तपः शास्त्रसिद्धान्ते मोक्ष उच्यते .. 101.. तस्य चञ्चलता यैषा त्वविद्या वासनात्मिका . वासनापरनाम्नीं तां विचारेण विनाशय .. 102.. पौरुषेण प्रयत्नेन यस्मिन्नैव पदे मनः . योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ .. 103.. अतः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा . विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव .. 104.. मन एव समर्थं हि मनसो दृढनिग्रहे . अराजकः समर्थः स्याद्राज्ञो निग्रहकर्मणि .. 105.. तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम् . आवर्तैरूह्यमानानां दूरं स्वमन एव नौः .. 106.. मनसैव मनश्छित्त्वा पाशं परमबन्धनम् . भवादुत्तारयात्मानं नासावन्येन तार्यते .. 107.. या योदेति मनोनाम्नी वासना वासितान्तरा . तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् .. 108.. भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् . भावाभावौ ततस्त्यक्त्या निर्विकल्पः सुखी भव .. 109.. एष एव मनोनाशस्त्वविद्यानाश एव च . यत्तत्संवेद्यते किंचित्तत्रास्थापरिवर्जनम् .. 110.. अनास्थैव हि निर्वाणं दुःखमास्थापरिग्रहः .. 111.. अविद्या विद्यमानैव नष्टप्रज्ञेषु दृश्यते . नाम्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः .. 112.. तावत्संसारभृगुषु स्वात्मना सह देहिनम् . आन्दोलयति नीरन्ध्रं दुःखकण्टकशालिषु .. 113.. अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी . स्वयमात्मावलोकेच्छा मोहसंक्षयकारिणी .. 114.. अस्याः परं प्रपश्यन्ताः स्वात्मनाशः प्रजायते . दृष्टे सर्वगते बोधे स्वयं ह्येषा विलीयते .. 115.. इच्छामात्रमविद्येयं तन्नाशो मोक्ष उच्यते . स चासंकल्पमात्रेण सिद्धो भवति वै मुने .. 116.. मनागपि मनोव्योम्नि वासनारजनी क्षये . कालिका तनुतामेति चिदादित्याप्रकाशनात् .. 117.. चैतान्युपातरहितं सामान्येन च सर्वगम् . यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः .. 118.. सर्वं च खल्विदं ब्रह्म नित्यचिद्घनमक्षतम् . कल्पनान्या मनोनाम्नी विद्यते न हि काचन .. 119.. न जायते न म्रियत्ते किंचिदत्र जगत्त्रये . न च भावविकाराणां सत्ता क्वचन विद्यते .. 120.. केवलं केवलाभासं सर्वसामान्यमक्षतम् . चैत्यानुपातरहितं चिन्मात्रमिह विद्यते .. 121.. तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे . शान्ते शमसमाभोगे निर्विकारे चिदात्मनि .. 122.. यैषा स्वभावाभिमतं स्वयं संकल्प्य धावति . चिच्चैत्यं स्वयमम्लानं माननान्मन उच्यते . अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति .. 123.. नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः . सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः .. 124.. कृशोऽहं दुःखबद्धोऽहं हस्तपादादिमानहम् . इति भावानुरूपेण व्यवहारेण बध्यते .. 125.. नाहं दुःखी न मे देहो बन्धः कोऽस्यात्मनि स्थितः . इति भावानुरूपेण व्यवहारेण मुच्यते .. 126.. नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् . इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते .. 127.. कल्पितेयमविद्येयमनात्मन्यात्मभावनात् . परं पौरुषमाश्रित्य यत्नात्परमया धिया . भोगेच्छां दूरतस्त्यक्त्वा निर्विकल्पः सुखी भव .. 128.. मम पुत्रो मम धनमहं सोऽयमिदं मम . इतीयमिन्द्रजालेन वासनैव विवल्गति .. 129.. मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् . अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि .. 130.. कस्तवायं जडो मूको देहो मांसमयोऽशुचिः . यदर्थं सुखदुःखाभ्यामवशः परिभूयसे .. 131.. अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् . तिष्ठतस्तव कार्येषु मास्तु रागानुरञ्जना .. 132.. अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः . अविद्यमान या विद्या तया विश्वं खिलीकृतम् .. 133.. इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रयम् .. इत्युपनिषत् .. इति चतुर्थोऽध्यायः .. 4.. ऋभुः .. अथापरं प्रवक्ष्यामि शृणु तात यथायथम् . अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि .. 1.. पदान्तराण्यसंख्यानि प्रभवन्त्यन्यथैतयोः . स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् .. 2.. शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये . रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः .. 3.. यः स्वरूपपरिभ्रंशश्चेत्वार्थे चिति मज्जनम् . एतस्मादपरो मोहो न भूतो न भविष्यति .. 4.. अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः . सा ध्वस्तमननाकारा स्वरूपस्थितिरुच्यते .. 5.. संशान्तसर्वसंकल्पा या शिलावदवस्थितिः . जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा .. 6.. अहन्तांशे क्षते शान्ते भेदनिष्पन्दचित्तता . अजडा या प्रचलति तत्स्वरूपमितीरितम् .. 7.. बीजं जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च . जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तिकम् .. 8.. इति सप्तविधो मोहः पुनरेष परस्परम् . श्लिष्टो भवत्यनेकाग्र्यं श्रुणु लक्षणमस्य तु .. 9.. प्रथमं चेतनं यत्स्यादनाख्यं निर्मलं चितः . भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् .. 10.. बीजरूपस्थितं जाग्रद्बीजजाग्रत्तदुच्यते . एषा ज्ञप्तेर्नवावस्था त्वजाग्रत्संस्थितिं श्रुणु .. 11.. नवप्रसूतस्य परादयं चाहमिदं मम . इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् .. 12.. अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः . पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुटम् .. 13.. अरूढमथवा रूढं सर्वथा तन्मयात्मकम् . यज्जाग्रतो मनोराज्यं यज्जाग्रत्स्वप्न उच्यते .. 14.. द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः . अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् .. 15.. अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि . परामर्षः प्रबुद्धस्य स स्वप्न इति कथ्यते .. 16.. चिरं संदर्शनाभावादप्रफुल्लं बृहद्वचः . चिरकालानुवृत्तिस्तु स्वप्नो जाग्रदिवोदितः .. 17.. स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपि परिस्फुरत् . षडवस्था परित्यागो जडा जीवस्य या स्थितिः .. 18.. भविष्यद्दुःखबोधाढ्या सौषुप्तिः सोच्यते गतिः . जगत्तस्यामवस्थायामन्तस्तमसि लीयते .. 19.. सप्तावस्था इमाः प्रोक्ता मया ज्ञानस्य वै द्विज . एकैका शतसंख्यात्र नानाविभवरूपिणी .. 20.. इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ . नानया ज्ञातया भूयो मोहपङ्के निमज्जति .. 21.. वदन्ति बहुभेदेन वादिनो योगभूमिकाः . मम त्वभिमता नूनमिमा एव शुभप्रदाः .. 22.. अवबोधं विदुर्ज्ञानं तदिदं साप्तभूमिकम् . मुक्तिस्तु ज्ञेयमित्युक्ता भूमिकासप्तकात्परम् .. 23.. ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता . विचारणा द्वितीया तु तृतीया तनुमानसी .. 24.. सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका . पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता .. 25.. आसामन्तस्थिता मुक्तिर्यस्यां भूयो न शोचति . एतासां भूमिकानां त्वमिदं निर्वचनं श्रुणु .. 26.. स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जनैः . वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः .. 27.. शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् . सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा .. 28.. विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता . यत्र सा तनुतामेति प्रोच्यते तनुमानसी .. 29.. भूमिकात्रितयाभ्यासाच्चित्ते तु विरतेर्वशात् . सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता .. 30.. दशाचतुष्टयाभ्यासादसंसर्गकला तु या . रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका .. 31.. भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् . आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् .. 32.. परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् . पदार्थभावना नाम षष्ठी भवति भूमिका .. 33.. भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्बनात् . यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः .. 34.. एषा हि जीवन्मुक्तेषु तुर्यावस्थेति विद्यते . विदेहमुक्तिविषयं तुर्यातीतमतः परम् .. 35.. ये निदाघ महाभागाः साप्तमीं भूमिमाश्रिताः . आत्मारामा महात्मानस्ते महत्पदमागताः .. 36.. जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते . प्रकृतेनाथ कार्येण किंचित्कुर्वन्ति वा न वा .. 37.. पार्श्वस्थबोधिताः सन्तः पूर्वाचरक्रमागतम् . आचारमाचरत्येव सुप्तबुद्धवदुत्थिताः .. 38.. भूमिकासप्तकं चैतद्धीमतामेव गोचरम् . प्राप्य ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये .. 39.. सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः . ज्ञप्तिर्हि ग्रन्थिविच्छेदस्तस्मिन्सति विमुक्तता .. 40.. मृगतृष्णाम्बुबुद्ध्य्यादिशान्तिमात्रात्मकस्त्वसौ . ये तु मोहार्णवात्तीर्णास्तैः प्राप्तं परमं पदम् .. 41.. ते स्थिता भूमिकास्वासु स्वात्मलाभपरायणाः . मनःप्रशमनोपायो योग इत्यभिधीयते .. 42.. सप्तभूमिः स विज्ञेयः कथितास्ताश्च भूमिकाः . एतासां भूमिकानां तु गमं ब्रह्माभिधं पदम् .. 43.. त्वत्ताहन्तात्मता यत्र परता नास्ति काचन . न क्वचिद्भावकलना न भावाभाव गोचरा .. 44.. सर्वं शान्तं निरालम्बं व्योमस्थं शाश्वतं शिवम् . अनामयमनाभासमनामकमकारणम् .. 45.. न सन्नसन्न मध्यान्तं न सर्वं सर्वमेव च . मनोवचोभिरग्राह्यं पूर्णात्पूर्णं सुखात्सुखम् .. 46.. असंवेदनमाशान्तमात्मवेदनमाततम् . सत्ता सर्वपदार्थानां नान्या संवेदनादृते .. 47.. संबन्धे द्रष्टृदृश्यानां मध्ये दृष्टिर्हि यद्वपुः . द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं पदम् .. 48.. देशाद्देशं गते चित्ते मध्ये यच्चेतसो वऔः . अजाड्यसंविन्मननं तन्मयो भव सर्वदा .. 49.. अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् . अचेतनं चाजडं च तन्मयो भव सर्वदा .. 50.. जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् . अमनस्कस्वरूपं यत्तन्मयो भव सर्वदा . चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव .. 51.. पूर्वं मनः समुदितं परमात्मतत्त्वा\- त्तेनाततं जगदिदं सविकल्पजालम् . शून्येन शून्यमपि विप्र यथाम्बरेण नीलत्वमुल्लसति चारुतराभिधानम् .. 52.. संकल्पसंक्षयद्गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति . स्वच्छं विभाति शरदीव खमागतायां चिन्मात्रमेकमजमाद्यमनन्तमन्तः .. 53.. अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् . अद्रष्टृकं स्वानुभवमनिद्रस्वप्नदर्शनम् .. 54.. साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि . निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा .. 55.. एकं ब्रह्म चिदाकाशं सर्वात्मकमखण्डितम् . इति भावय यत्नेन चेतश्चाञ्चल्यशान्तये .. 56.. रेखोपरेखावलिता यथैका पीवरी शिला . तथा त्रैलोक्यवलितं ब्रह्मैकमिह दृश्यताम् .. 57.. द्वितीयकारणाभावादनुत्पन्नमिदं जगत् . ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमद्भुतम् .. 58.. विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्मात्रान्नास्ति किंचन . पश्य विश्रान्तसन्देहं विगताशेषकौतुकम् .. 59.. निरस्तकल्पनाजालमचित्तत्वं परं पदम् . त एव भूमतां प्राप्ताः संशान्ताशेषकिल्बिषाः .. 60.. महाधियः शान्तधियो ये याता विमनस्कताम् . जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः .. 61.. मननं त्यजतो नित्यं किंचित्परिणतं मनः . दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुषः .. 62.. द्रष्टारं पश्यतो नित्यमद्रष्टारमपश्यतः . विज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः .. 63.. सुप्तस्य धनसंमोहमये संसारवर्त्मनि . अत्यन्तपक्ववैराग्यादरसेषु रसेष्वपि .. 64.. संसारवासनाजाले खगजाल इवाधुना . त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा .. 65.. कातकं फलमासाद्य यथा वारि प्रसीदति . तथा विज्ञानवशतः स्वभावः सम्प्रसीदति .. 66.. नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् . विनिर्याति मनो मोहाद्विहङ्गः पञ्जरादिव .. 67.. शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् . परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते .. 68.. नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम् . इत्थं सदस्तोर्मध्याद्यः पश्यति स पश्यति .. 69.. अयत्नोपतेष्वक्षिदृग्दृश्येषु यथा मनः . नीरागमेव पतति तद्वत्कार्येषु धीरधीः .. 70.. परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये . विज्ञाय सेवितश्चोरो मैत्रीमेति न चोरताम् .. 71.. अशङ्कितापि सम्प्राप्ता ग्रामयात्रा यथाध्वगैः . प्रेक्ष्यते तद्वदेव ज्ञैर्भोगश्रीरवलोक्यते .. 72.. मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपि यः . तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते .. 73.. बद्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति . परैरबद्धो नाक्रान्तो न राष्ट्रं बहु मन्यते .. 74.. हस्तं हतेन सम्पीड्य दन्तैर्दन्तान्विचूर्ण्य च . अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः .. 75.. मनसो विजयान्नान्या गतिरस्ति भवार्णवे . महानरकसाम्राज्ये मत्तदुष्कृतवारणाः .. 76.. आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः . प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः .. 77.. पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः . तावन्निशीव वेताला वसन्ति हृदि वासनाः . एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः .. 78.. भृत्योऽभिमतकर्तृत्वान्मन्त्री सर्वार्थकारणात् . सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः .. 79.. लालनात्स्निग्धललना पालानात्पालकः पिता . सुहृदुत्तमविन्यासान्मनो मन्ये मनीषिणः .. 80.. स्वालोकतः शास्त्रदृशा स्वबुद्ध्या स्वानुभावतः . प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता .. 81.. सुहृष्टः सुदृढः स्वच्छः सुक्रान्तः सुप्रबोधितः . स्वगुणेनोर्जितो भाति हृदि हृद्यो मनोमणिः .. 82.. एनं मनोमणिं ब्रह्मन्बहुपङ्ककलङ्कितम् . विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव .. 83.. विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च . इन्द्रियारीनलं छित्त्वा तीर्णो भव भवार्णवात् .. 84.. आस्थामात्रमनन्तानां दुःखानामाकरं विदुः . अनास्थामात्रमभितः सुखानामालयं विदुः .. 85.. वासनातन्तुबद्धोऽयं लोको विपरिवर्तते . सा प्रसिद्धातिदुःखाय सुखायोच्छेदमागता .. 86.. धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि . तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा .. 87.. परमं पौरुषं यत्नमास्थादाय सृद्यमम् . यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् .. 88.. अहं सर्वमिदं विश्वं परमात्माहमच्युतः . नान्यदस्तीति संवित्त्या परमा सा ह्यहङ्कृतिः .. 89.. सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रादप्यहं तनुः . इति या संविदो ब्रह्मन्द्वितीयाहङ्कृतिः शुभा .. 90.. मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते .. 91.. पाणिपादादिमात्रोऽयमहमित्येष निश्चयः . अहंकारस्तृतीयोऽसौ लैकिकस्तुच्छ एव सः .. 92.. जीव एव दुरात्मासौ कन्दः संसारदुस्तरोः . अनेनाभिहतो जन्तुरधोऽधः परिधावति .. 93.. अनया दुरहंकृत्या भावात्संत्यक्तया चिरम् . शिष्टाहंकारवाञ्जन्तुः शमवान्याति मुक्तताम् .. 94.. प्रथमौ द्वावहंकारावङ्गीकृत्य त्वलौकिकौ . तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी .. 95.. अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः . स तिष्ठति तथात्युच्चैः परमेवाधिरोहति .. 96.. भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते . मनसोऽभ्युदयो नाशो मनोनाशो महोदयः .. 97.. ज्ञमनो नाशमभ्येति मनोऽज्ञस्य हि शृङ्खला . नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् . न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः .. 98.. यथा सौक्ष्म्याच्चिदाभास्य आकाशो नोपलक्ष्यते . तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते .. 99.. सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता . सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा .. 100.. आकाशशतभागाण्छा ज्ञेषु निष्कलरूपिणी . सकलामलसंसारस्वरूपैकात्मदर्शिनी .. 101.. नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति . न च याति न चायाति न च नेह न चेह चित् .. 102.. सैषा चियमलाकारा निर्विकल्पा निरास्पदा .. 103.. आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् . पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् .. 104.. अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् . महानरकजालेषु स तेन विनियोजितः .. 105.. प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः . नास्त्यविद्यामलमिति प्राज्ञस्तूपदिशेद्गुरुः .. 106.. सति दीप इवालोकः सत्यर्क इव वासरः . सति पुष्प इवामोदश्चिति सत्यं जगत्तथा .. 107.. प्रतिभासत एवेदं न जगत्परमार्थतः . ज्ञानदृष्टौ प्रसन्नायां प्रबोधविततोदये .. 108.. यथावज्ज्ञास्यसि स्वस्थो मद्वाग्वृष्टिबलाबलम् . अविद्ययैवोत्तमया स्वार्थनाशोद्यमार्थया .. 109.. विद्या सम्प्राप्यते ब्रह्मन्सर्वदोषापहारिणी . शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलम् .. 110.. शमं विषं विषेणैति रिपुणा हन्यते रिपुः . ईदृशी भूतमायेयं या स्वनाशेन हर्षदा .. 111.. न लक्ष्यते स्वभावोऽस्या वीक्ष्यमाणैव नश्यति . नास्त्येषा परमार्थेनेत्येवं भावनयेद्धया .. 112.. सर्वं ब्रह्मेति यस्यान्तर्भावना सा हि मुक्तिदा . भेददृष्टिरविद्येयं सर्वथा तां विसर्जयेत् .. 113.. मुने नासाद्यते तद्धि पदमक्षयमुच्यते . कुतो जातेयमिति ते द्विज मास्तु विचारणा .. 114.. इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा . अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि तत्पदम् .. 115.. यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् . तदस्या रोगशालाया यत्नं कुरु चिकित्सने .. 116.. यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति . स्वात्मनि स्वपरिस्पन्दैः स्फुरत्यच्छैश्चिदर्णवः .. 117.. एकात्मकमखण्डं तदित्यन्तर्भाव्यतां दृढम् . किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्मयार्णवे.. 118.. तन्मयैव स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे . आत्मन्येवात्मना व्योम्नि यथा सरसि मारुतः .. 119.. तथैवात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् . क्षणं स्फुरति सा देवी सर्वशक्तितया तथा .. 120.. देशकालक्रियाशक्तिर्न यस्याः सम्प्रकर्षणे . स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता .. 121.. रूपं परिमितेनासौ भावयत्यविभाविता . यदैवं भावितं रूपं तया परमकान्तया .. 122.. तदैवैनामनुगता नामसंख्यादिका दृशः . विकल्पकलिताकारं देशकालक्रियास्पदम् .. 123.. चितो रूपमिदं ब्रह्मन्क्षेत्रज्ञ इति कथ्यते . वासनाः कल्पयन्सोऽपि यात्यहंकारतां पुनः .. 124.. अहङ्कारो विनिर्णेता कलङ्की बुद्धिरुच्यते . बुद्धिः संकल्पिताकारा प्रयाति मननास्पदम् .. 125.. मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः . पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः .. 126.. एवं जीवो हि संकल्पवासनारज्जुवेष्टितः . दुःखजालपरीतात्मा क्रमादायाति नीचताम् .. 127.. इति शक्तिमयं चेतो घनाहंकारतां गतम् . कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम् .. 128.. स्वयं कल्पित तन्मात्राजालभ्यन्तरवर्ति च . परां विवशतामेति शृङ्खलाबद्धसिंहवत् .. 129.. क्वचिन्मनः क्वचिद्बुद्धिः क्वचिज्ज्ञानं क्वचित्क्रिया . क्वचिदेतदहंकारः क्वचिच्चित्तमिति स्मृतम् .. 130.. क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् . क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्मृतम् .. 131.. क्वचिद्बन्ध इति ख्यातं क्वचित्पुर्यष्टकं स्मृतम् . प्रोक्तं क्वचिदविद्येति क्वचिदिच्छेति संमतम् .. 132.. इअमं संसारमखिलमाशापाशविधायकम् . दधदन्तःफलैर्हीनं वटधाना वटं यथा .. 133.. चिन्तानलशिखादग्धं कोपाजगरचर्वितम् . कामाब्धिकल्लोलरतं विस्मृतात्मपितामहम् .. 134.. समुद्धर मनो ब्रह्मन्मातङ्गमिव कर्दमात् . एवं जीवाश्रिता भावा भवभावनयाहिताः .. 135.. ब्रह्मणा कल्पिताकारा लक्षशोऽप्यथ कोटिशः . संख्यातीताः पुरा जाता जायन्तेऽद्यापि चाभितः .. 136.. उत्पत्स्यन्तेऽपि चैवान्ये कणौघा इव निर्झरात् . केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः .. 137.. केचिच्चासंख्यजन्मानः केचिद्द्वित्रिभवान्तराः . केचित्किन्नरगन्धर्वविद्याधरमहोरगाः .. 138.. केचिदर्केन्दुवरुणास्त्र्यक्षाधोक्षजपद्मजाः . केचिद्ब्रह्मणभूपालवैश्यशूद्रगणाः स्थिताः .. 139.. केचित्तृणौषधीवृक्षफलमूलपतङ्गकाः . केचित्कदम्बजम्बीरसालतालतमालकाः .. 140.. केचिन्महेन्द्रमलयसह्यमन्दरमेरवः . केचित्क्षारोदधिक्षीरघृतेक्षुजलराशयः .. 141.. केचिद्विशालाः कुकुभः केचिन्नद्यो महारयाः . विहायस्युच्चकैः केचिन्निपतन्त्युत्पतन्ति च .. 142.. कन्तुका इव हस्तेन मृत्युनाऽविरतं हताः . भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे .. 143.. पतन्ति केचिदबुधाः सम्प्राप्यापि विवेकताम् . दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः .. 144.. लीलयैव यदादत्ते दिक्कालकलितं वपुः . तदेव जीवपर्यायवासनावेशतः परम् .. 145.. मनः सम्पद्यते लोलं कलनाकलनोन्मुखम् . कलयन्ती मनःशक्तिरादौ भावयति क्षणात् .. 146.. आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् . ततस्तद्घनतां यातं घनस्पन्दक्रमान्मनः .. 147.. भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् . ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः .. 148.. शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जन्यतेऽनलः . रूपतन्मात्रसहितं त्रिभिस्तैः सह संमितम् .. 149.. मनस्ताद्दृग्गुणगतं रसतन्मात्रवेदनम् . क्षणाच्चेतत्यपां शैत्यं जलसंवित्ततो भवेत् .. 150.. ततस्तादृग्गुणगतं मनो भावयति क्षणात् . गन्धतन्मात्रमेतस्माद्भूमिसंवित्ततो भवेत् .. 151.. अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् . वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति .. 152.. अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् . तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् .. 153.. तस्मिंस्तु तीव्रसंवेगाद्भावयद्भासुरं वपुः . स्थूलतामेति पाकेन मनो बिल्वफलं यथा .. 154.. मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे . संनिवेशमथादत्ते तत्तेजः स्वस्वभावतः .. 155.. ऊर्ध्वं शिरःपिण्डमयमधः पादमयं तथा . पार्श्वयोर्हस्तसंस्थानं मध्ये चोदरधर्मिणम् .. 156.. कालेन स्फुटतामेत्य भवत्यमलविग्रहम् . बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः .. 157.. स एव भगवान्ब्रह्मा सर्वलोकपितामहः . अवलोक्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् .. 158.. चिन्तामभ्येत्य भगवांस्त्रिकालामलदर्शनः . एतस्मिन्परमाकाशे चिन्मात्रैकात्मरूपिणी .. 159.. अदृष्टपारपर्यन्ते प्रथमं किं भवेदिति . इति चिन्तितवान्ब्रह्मा सद्यो जातामलात्मदृक् .. 160.. अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः . स्मरत्यथो स सकलान्सर्वधर्मगुणक्रमात् .. 161.. लीलया कल्पयामास चित्राः संकल्पतः प्रजाः . नानाचारसमारम्भा गन्धर्वनगरं यथा .. 162.. तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये . अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् .. 163.. विरञ्चिरूपान्मनसः कल्पितत्वाज्जगत्स्थितेः . तावत्स्थितिरियं प्रोक्ता तन्नाशे नाशमाप्नुयात् .. 164.. न जायते न म्रियते क्वचित्किंचित्कदाचन . परमार्थेन विप्रेन्द्र मिथ्या सर्वं तु दृश्यते .. 165.. कोशमाशाभुजङ्गानां संसाराडंबरं त्यज . असदेतदिति ज्ञात्वा मातृभावं निवेशय .. 166.. गन्धर्वनगरस्यार्थे भूषितेऽभूषिते तथा . अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः .. 167.. धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता . वृद्धायां मोहमायायां कः समाश्वासवानिह .. 168.. यैरेव जायते रागो मूर्खस्याधिकतां गतैः . तैरेव भागैः प्राज्ञस्य विराग उपजायते .. 169.. अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः . नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर .. 170.. अनागतानां भोगानामवाञ्छनमकृत्रिमम् . आगतानां च संभोग इति पण्डितलक्षणम् .. 171.. शुद्धं सदसतोर्मध्यं पदं बुद्ध्वावलंब्य च . सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा .. 172.. यस्य चेच्छा तथानिच्छा ज्ञस्य कर्मणि तिष्ठतः . न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः .. 173.. यदि ते नेन्द्रियार्थश्रीः स्पन्दते हृदि वै द्विज . तदा विज्ञातविज्ञेया समुत्तीर्णो भवार्णवात् .. 174.. उच्चैःपदाय परया प्रज्ञया वासनागणात् . पुष्पाद्गन्धमपोह्यारं चेतोवृत्तिं पृथक्कुरु .. 175.. संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते . ये प्रज्ञानावमारूढास्ते तीर्णाः पण्डिताः परे .. 176.. न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् . सर्वमेवानुवर्तन्ते पारावारविदो जनाः .. 177.. अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः . चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः .. 178.. लेशतः प्राप्तसत्ताकः स एव घनतां शनैः . याति चित्तत्वमापूर्य दृढं जाड्याय मेघवत् .. 179.. भावयन्ति चितिश्चैत्यं व्यतिरिक्तमिवात्मनः . संकल्पतामिवायाति बीजमङ्कुरतामिव .. 180.. संकल्पनं हि संकल्पः स्वयमेव प्रजायते . वर्धते स्वयमेवाशु दुःखाय न सुखाय यत् .. 181.. मा संकल्पय संकल्पं मा भावं भावय स्थितौ . संकल्पनाशने यत्तो न भूयोऽननुगच्छति .. 182.. भावनाभावमात्रेण संकल्पः क्षीयते स्वयम् . संकल्पेनैव संकल्पं मनसैव मनो मुने .. 183.. छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् . यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि .. 184.. तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा . नश्यति क्रियया विप्र पुरुषस्य तथा मलम् .. 185.. जीवस्य तण्डुलस्येव मलं सहजमप्यलम् . नश्यत्येव न सन्देहस्तस्मादुद्योगवान्भवेत् .. 186.. इति महोपनिषत् .. इति पञ्चमोऽध्यायः .. 5.. अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् . योऽसि सोऽसि जगत्यस्मिंल्लीलया विहरानघ .. 1.. सर्वत्राहमकर्तेति दृढभावनयानया . परमामृतनाम्नी सा समतैवावशिष्यते .. 2.. खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया . स्वसंकल्पे क्षयं याते समतैवावशिष्यते .. 3.. समता सर्वभावेषु यासौ सत्यपरा स्थितिः . तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् .. 4.. अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने . सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव .. 5.. शेषस्थिरो समाधानो येन त्यजसि तत्त्यज . चिन्मनःकलनाकारं प्रकाशतिमिरादिकम् .. 6.. वासनां वासितारं च प्राणस्पन्दनपूर्वकम् . समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः .. 7.. हृदयात्सम्परित्यज्य सर्ववासनपङ्क्तयः . यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः .. 8.. दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश . युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः .. 9.. सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च . इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् .. 10.. न तदस्ति न यत्राहं न तदस्ति न तन्मयम् . किमन्यदभिवाञ्छामि सर्वं सच्चिन्मयं ततम् .. 11.. समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम् . अहमन्य इदं चान्यदिति भ्रान्तिं त्यजानघ .. 12.. तते ब्रह्मघने नित्ये संभवन्ति न कल्पिताः . न शोकोऽस्ति न मोहोऽस्ति न जरास्ति न जन्म वा .. 13.. यदस्तीह तदेवास्ति विज्वरो भव सर्वदा . यथाप्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् .. 14.. त्यागादानपरित्यागी विज्वरो भव सर्वदा . यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते .. 15.. विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् . विरक्तमनसां सम्यक्स्वप्रसङ्गादुदाहृतम् .. 16.. द्रष्टुर्दृश्यसमायोगात्प्रत्ययानन्दनिश्चयः . यस्तं स्वमात्मतत्त्वोत्थं निष्पन्दं समुपास्महे .. 17.. द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह . दर्शनप्रत्ययाभासमात्मानं समुपास्महे .. 18.. द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः . प्रकाशनं प्रकाशानामात्मानं समुपास्महे .. 19.. सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये . ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः .. 20.. उत्थितानुत्थितानेतानिन्द्रियारीन्पुनः पुनः . हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् .. 21.. संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे . सर्वमेवापवित्रं तद्दृष्टं संसृतिविभ्रमम् .. 22.. अज्ञानोपहतो बाल्ये यौवने वनिताहतः . शेषे कलत्रचिन्तार्तः किं करोति नराधमः .. 23.. सतोऽसत्ता स्थिता मूर्ध्नि रम्याणां मूर्ध्न्यरम्यता . सुखानां मूर्ध्निदुःखानि किमेकं संश्रयाम्यहम् .. 24.. येषां निमेषणामेषौ जगतः प्रलयोदयौ . तादृशाः पुरुषा यान्ति मादृशां गणनैव का .. 25.. संसार एव दुःखानां सीमान्त इति कथ्यते . तन्मध्ये पतिते देहे सुखमासाद्यते कथम् .. 26.. प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्चोरोऽयमात्मनः . मनो नाम निहन्म्येनं मनसास्मि चिरं हृतः .. 27.. मा खेदं भज हेयेषु नोपादेयपरो भव . हेयादेयादृशौ त्यक्त्वा शेषस्थः सुस्थिरो भव .. 28.. निराशता निर्भयता नित्यता समता ज्ञता . निरीहता निष्क्रियता सौम्यता निर्विकल्पता .. 29.. धृर्मैत्री मनस्तुष्टिर्मृदुता मृदुभाषिता . हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् .. 30.. गृहीततृष्णाशबरीवासनाजालमाततम् . संसारवारिप्रसृतं चिन्तातन्तुभिराततम् .. 31.. अनया तीक्ष्णया तात छिन्धि बुद्धिशलाकया . वात्ययेवाम्बुदं जालं छित्त्वा तिष्ठ तते पदे .. 32.. मनसैव मनश्छित्त्वा कुठारेणेव पादपम् . पदं पावनमासाद्य सद्य एव स्थिरो भव .. 33.. तिष्ठन्गच्छन्त्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् . असदेवेदमित्यन्तं निश्चित्यास्तां परित्यज .. 34.. दृश्यमाश्रयसीदं चेत्तत्सच्चितोऽसि बन्धवान् . दृश्यं सन्त्यजसीदं चेत्तदाऽचित्तोऽसि मोक्षवान् .. 35.. नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः . आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे .. 36.. दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव . स्वाद्यस्वादकसंत्यक्तं स्वाद्यस्वादकमध्यगम् .. 37.. स्वदनं केवलं ध्यायन्परमात्ममयो भव . अवलम्ब्य निरालम्बं मध्येमध्ये स्थिरो भव .. 38.. रज्जुबद्धा विमुच्यन्ते तृष्णाबद्धा न केनचित् . तस्मान्निदाघ तृष्णा त्वं त्यज संकल्पवर्जनात् .. 39.. एतामहंभावमयीपपुण्यां छित्त्वानहंभाव शलाकयैव .. स्वभावजां भव्यभवन्तभूमौ भव प्रशान्ताखिलभूतभीतिः .. 40.. अहमेषां पदार्थानामेते च मम जीवितम् . नाहमेभिर्विना किंचिन्न मयैते विना किल .. 41.. इत्यन्तर्निश्चयं त्यक्त्वा विचार्य मनसा सह . नाहं पदार्थस्य न मे पदार्थ इति भाविते .. 42.. अन्तःशीतलया बुद्ध्या कुर्वतो लीलया क्रियाम् . यो नूनं वासनात्यागो ध्येयो ब्रह्मन्प्रकीर्तितः .. 43.. सर्वं समतया बुद्ध्या यः कृत्वा वासनाक्षयम् . जहाति निर्ममो देहं नेयोऽसौ वासनाक्षयः .. 44.. अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः . तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते .. 45.. निर्मूलं कलनां त्यक्त्वा वासनां यः शमं गतः . ज्ञेयं त्यागमिमं विद्धि मुक्तं तं ब्राह्मणोत्तमम् .. 46.. द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ . आपतत्सु यथाकालं सुखदुःखेष्वनारतौ . संन्यासियोगिनौ दान्तौ विद्धि शान्तौ मुनीश्वर .. 47.. ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु . सुषुप्तवद्यश्चरति स जीवन्मुक्त उच्यते .. 48.. हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः . न हृष्यति ग्लायति यः परामर्शविवर्जितः .. 49.. बाह्यार्थवासनोद्भूता तृष्णा बद्धेति कथ्यते . सर्वार्थवासनोन्मुक्ता तृष्णा मुक्तेति भण्यते .. 50.. इदमस्तु ममेत्यन्तमिच्छां प्रार्थनयान्विताम् . तां तीक्ष्णां शृङ्खलां विद्धि दुःखजन्मभयप्रदाम् .. 51.. तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा . संत्यज्य परमोदारं पदमेति महामनाः .. 52.. बन्धास्थामथ मोक्षास्थां सुखदुःखदशामपि . त्यक्त्वा सदसदास्थां त्वं तिष्ठाक्षुब्धमहाब्धिवत् .. 53.. जायते निश्चयः साधो पुरुषस्य चतुर्विधः .. 54.. आपादमस्तकमहं मातापितृविनिर्मितः . इत्येको निश्चयो ब्रह्मन्बन्धायासविलोकनात् .. 55.. अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः . इति द्वितीयो मोक्षाय निश्चयो जायते सताम् .. 56.. जगज्जाल पदार्थात्मा सर्व एवाहमक्षयः . तृतीयो निश्चयश्चोक्तो मोक्षायैव द्विजोत्तम .. 57.. अहं जगद्वा सकलं शून्यं व्योम समं सदा . एवमेष चतुर्थोऽपि निश्चयो मोक्षसिद्धिदः .. 58.. एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोग्यया . शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्ता विलासिनः .. 59.. सर्वं चाप्यहमेवेति निश्चयो यो महामते . तमादाय विषादाय न भूयो जायते मतिः .. 60.. शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि . शिवः पुरुष ईशानो नित्यमात्मेति कथ्यते .. 61.. द्वैताद्वैतसमुद्भूतैर्जगन्निर्माणलीलया . परमात्ममयीशक्तिरद्वैतैव विजृम्भते .. 62.. सर्वातीतपदालम्बी परिपूर्णैकचिन्मयः . नोद्वेगी न च तुष्टात्मा संसारे नावसीदति .. 63.. प्राप्तकर्मकरो नित्यं शत्रुमित्रसमानदृक् . ईहितानीहितैर्मुक्तो न शोचति न काङ्क्षति .. 64.. सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् . आशयज्ञश्च भूतानां संसारे नावसीदति .. 65.. पूर्वां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् . जीवन्मुक्ततया स्वस्थो लोके विहर विज्वरः .. 66.. अन्तःसंत्यक्तसर्वाशो वीतरागो विवासनः . बहिःसर्वसमाचारो लोके विहर विज्वरः .. 67.. बहिःकृत्रिमसंरंभो हृदि संरम्भवर्जितः . कर्ता बहिरकर्तान्तर्लोके विहर शुद्धधीः .. 68.. त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः . अगृहीतकलङ्काङ्को लोके विहर शुद्धधीः .. 69.. उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् . अन्तःसङ्गपरित्यागी बहिःसंभारवानिव . अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः .. 70.. अयं बन्धुरयं नेति गणना लघुचेतसाम् . उदारचरितानां तु वसुधैव कुटुम्बकम् .. 71.. भावाभावविनिर्मुक्तं जरामरणवर्जितम् . प्रशान्तकलनारभ्यं नीरागं पदमाश्रय .. 72.. एषा ब्राह्मी स्थितिः स्वच्छा निष्कामा विगतामया . आदाय विहरन्नेवं संकटेषु न मुह्यति .. 73.. वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि . यत्संकल्पहरार्थं तत्स्वयमेवोन्नयेन्मनः .. 74.. वैराग्यात्पूर्णतामेति मनो नाशवशानुगम् . आशया रक्ततामेति शरदीव सरोऽमलम् .. 75.. तमेव भुक्तिविरसं व्यापारौघं पुनः पुनः . दिवसेदिवसे कुर्वन्प्राज्ञ कस्मान्न लज्जते .. 76.. चिच्चैत्यकलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते . चिदचैत्या किलात्मेति सर्वसिद्धान्तसंग्रहः .. 77.. एतन्निश्चयमादाय विलोकय धियेद्धया . स्वयमेवात्मनात्मानमानन्दं पदमाप्स्यसि .. 78.. चिदहं चिदिमे लोकाश्चिदाशाश्चिदिमाः प्रजाः . दृश्यदर्शननिर्मुक्तः केवलामलरूपवान् .. 79.. नित्योदितो निराभासो द्रष्टा साक्षी चिदात्मकः .. 80.. चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिःस्वरूपकम् . संशान्तसर्वसंवेद्यं संविन्मात्रमहं महत् .. 81.. संशान्तसर्वसंकल्पः प्रशान्तसकलेषणः . निर्विकल्पपदं गत्वा स्वस्थो भव मुनीश्वर .. 82.. इति . य इमां महोपनिषदं ब्राह्मणो नित्यमधीते . अश्रोत्रियः श्रोत्रियो भवति . अनुपनीत उपनीतो भवति . सोऽग्निपूतो भवति . स वायुपूतो भवति . स सोमपूतो भवति . स सत्यपूतो भवति . स सर्वपूतो भवति . स सर्वर्देवैर्ज्ञातो भवति . स सर्वेषु तीर्थेषु स्नातो भवति . स सर्वैर्देवैरनुध्यातो भवति . स सर्वक्रतुभिरिष्टवान्भवति . गायत्र्याः षष्टिसहस्राणि जप्तानि फलानि भवन्ति . इतिहासपुराणानां शतसहस्राणि जप्तानि फलानि भवन्ति . प्रणवानामयुतं जप्तं भवति . आचक्षुषः पङ्क्तिं पुनाति . आसप्तमान्पुरुषयुगान्पुनाति . इत्याह भगवान् हिरण्यगर्भः . जप्येनामृतत्त्वं च गच्छतीत्युपनिषत् . .. इति षष्ठोऽध्यायः .. 6.. AUM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम\- स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु .. AUM शान्तिः शान्तिः शान्तिः .. इति महोपनिषत्समाप्ता.. ## Encoded by Sunder Hattangadi (sunderh@hotmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}