% Text title : Mandalabrahmana Upanishad % File name : mandala.itx % Category : upanishhat, upanishad % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi (sunderh at hotmail.com) % Proofread by : Sunder Hattangadi (sunderh at hotmail.com) % Description-comments : 48 / 108; Shukla Yajurveda - Yoga upanishad % Latest update : Mar. 17, 2000 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mandalabrahmana Upanishad ..}## \itxtitle{.. maNDalabrAhmaNopaniShat ..}##\endtitles ## बाह्यान्तस्तारकाकरं व्योमपञ्चकविग्रहम् . राजयोगैकसंसिद्धं रामचन्द्रमुपास्महे .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. AUM याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम . तमादित्यं नत्वा भो भगवन्नादित्यात्मतत्त्वमनुब्रूहीति . सहोवाच नारायणः . ज्ञानयुक्तयमाद्यष्टाङ्गयोग उच्यते . शीतोष्णाहारनिद्राविजयः सर्वदा शान्तिर्निश्चलत्वं विषयेन्द्रियनिग्रहश्चैते यमाः . गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतवस्त्वनुभवश्च तद्वस्त्वनुभवेन तुष्टिर्निःसङ्गता एकान्तवासो मनोनिवृत्तिः फलानभिलाषो वैराग्यभावश्च नियमाः . सुखासनवृत्तिश्चीरवासाश्चैवमासननियमो भवति . पूरककुम्भकरेचकैः षोडशचतुष्षष्टि\- dvAtri.anshatsa~NkhyayA यथाक्रमं प्राणायामः . विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः . सर्वशरीरेषु चैतन्यैकतानता ध्यानम् . विषयव्यावर्तनपूर्वकं चैतन्ये चेतःस्थापनं धारणं भवति . ध्यानविस्मृतिः समाधिः . एवं सूक्ष्माङ्गानि . य एवं वेद स मुक्तिभाग्भवति .. 1.. देहस्य पञ्चदोषा भवन्ति कामक्रोधनिःश्वासभयनिद्राः . तन्निरासस्तु निःसङ्कल्पक्षमालघ्वाहारप्रमादतातत्त्वसेवनम् . निद्राभयसरीसृपं हिंसादितरङ्गं तृष्णावर्तं दारपङ्कं संसारवार्धिं तर्तुं सूक्ष्ममार्गमवलम्ब्य सत्त्वादिगुणानतिक्रम्य तारमवलोकयेत् . भ्रूमध्ये सच्चिदानन्दतेजःकूटरूपं तारकं ब्रह्म . तदुपायं लक्ष्यत्रयावलोकनम् . मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा . मृणालतन्तुसूक्ष्मा कुण्डलिनी . ततो तमोनिवृत्तिः . तद्दर्शनात्सर्वपापनिवृत्तिः . तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये फूत्कारशब्दो जायते . तत्र स्थिते मनसि चक्षुर्मध्य नीलज्योतिः पश्यति . एवं हृदयेऽपि . बहिर्लक्ष्यं तु नासाग्रे चतुः\- षडष्टदशद्वादशाङ्गुलीभिः क्रमान्नीलद्युतिश्यामत्व\- सदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं व्योमत्वं पश्यति स तु योगी चलनदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते . तद्दृष्टिः स्थिरा भवति . शीर्षोपरि द्वादशाङ्गुलिमानज्योतिः पश्यति तदाऽमृतत्वमेति . मध्यलक्ष्यं तु प्रातश्चित्रादिवर्णसूर्यचन्द्रवह्निज्वाला\- वलीवत्तद्विहीनान्तरिक्षवत्पश्यति . तदाकाराकारी भवति . अभ्यासान्निर्विकारं गुणरहिताकाशं भवति . विस्फुरत्तारकाकारगाढ\- तमोपमं पराकाशं भवति . कालानलसमं द्योतमानं महाकाशं भवति . सर्वोत्कृष्ट\- परमाद्वितीयप्रद्योतमानं तत्त्वाकाशं भवति . कोटिसूर्यप्रकाशं सूर्याकाशं भवति . एवमभ्यासात्तन्मयो भवति . य एवं वेद .. 2.. तद्योगं च द्विधा विद्धि पूर्वोत्तरविभागतः . पूर्वं तु तारकं विद्यादमनस्कं तदुत्तरमिति . तारकं द्विविधम् . मूर्तितारकममूर्तितारकमिति . यदिन्द्रियान्तं तन्मूर्तितारकम् . यद्भ्रूयुगातीतं तदमूर्तितारकमिति . उभयमपि मनोयुक्तमभ्यसेत् . मनोयुक्तान्तरदृष्टिस्तारकप्रकाशाय भवति . भ्रूयुगमध्यबिले तेजस आविर्भावः . एतत्पूर्वतारकम् . उत्तरं त्वमनस्कम् . तालुमूलोर्ध्वभागे महाज्योतिर्विद्यते . तद्दर्शनादणिमादिसिद्धिः . लक्ष्येऽन्तर्बाह्यायां दृष्टौ निमेषोन्मेषवर्जितायां च इयं शाम्भवी मुद्रा भवति . सर्वतन्त्रेषु गोप्यमहाविद्या भवति . तज्ज्ञानेन संसारनिवृत्तिः . तत्पूजनं मोक्षफलदम् . अन्तर्लक्ष्यं जलज्योतिःस्वरूपं भवति . महर्षिवेद्यं अन्तर्बाह्येन्द्रियैरदृश्यम् .. 3.. सहस्रारे जलज्योतिरन्तर्लक्ष्यम् . बुद्धिगुहायां सर्वाङ्गसुन्दरं पुरुषरूपमन्तर्लक्ष्यमित्यपरे . शीर्षान्तर्गतमण्डलमध्यगं पञ्चवक्त्रमुमासहायं नीलकण्ठं प्रशान्तमन्तर्लक्ष्यमिति केचित् . अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके . उक्तविकल्पं सर्वमात्मैव . तल्लक्ष्यं शुद्धात्मदृष्ट्या वा यः पश्यति स एव ब्रह्मनिष्ठो भवति . जीवः पञ्चविंशकः स्वकल्पितचतुर्विंशतितत्त्वं परित्यज्य षड्विंशः परमात्माहमिति निश्चयाज्जीवन्मुक्तो भवति . एवमन्तर्लक्ष्यदर्शनेन जीवन्मुक्तिदशायां स्वयमन्तर्लक्ष्यो भूत्वा परमाकाशाखण्डमण्डलो भवति .. 4.. इति प्रथमं ब्राह्मणम् .. अथ ह याज्ञवल्क्य आदित्यमण्डलपुरुषं पप्रच्छ . भगवन्नन्तर्लक्ष्यादिकं बहुधोक्तम् . मया तन्न ज्ञातम् . तद्ब्रूहि मह्यम् . तदुहोवाच पञ्चभूत\- कारणं तडित्कूटाभं तद्वच्चतुःपीठम् . तन्मध्ये तत्त्वप्रकाशो भवति . सोऽतिगूढ अव्यक्तश्च . तज्ज्ञानप्लवाधिरूढेन ज्ञेयम् . तद्बाह्याभ्यन्तर्लक्ष्यम् . तन्मध्ये जगल्लीनम् . तन्नादबिन्दुकलातीतमखण्डमण्डलम् . तत्सगुणनिर्गुणस्वरूपम् . तद्वेत्ता विमुक्तः . आदावग्निमण्डलम् . तदुपरि सूर्यमण्डलम् . तन्मध्ये सुधाचन्द्रमण्डलम् . तन्मध्येऽखण्डब्रह्मतेजोमण्डलम् . तद्विद्युल्लेखावच्छुक्ल\- भास्वरम् . तदेव शाम्भवीलक्षणम् . तद्दर्शने तिस्रो मूर्तय अमा प्रतिपत्पूर्णिमा चेति . निमीलितदर्शनममादृष्टिः . अर्धोन्मीलितं प्रतिपत् . सर्वोन्मीलनं पूर्णिमा भवति . तासु पूर्णिमाभ्यासः कर्तव्यः तल्लक्ष्यं नासाग्रम् . तदा तालुमूले गाढतमो दृश्यते . तदभ्यासादखण्डमण्डलाकार\- ज्योतिर्दृश्यते . तदेव सच्चिदानन्दं ब्रह्म भवति . एवं सहजानन्दे यदा मनो लीयते तदा शान्तो भवी भवति . तामेव खेचरीमाहुः . तदभ्यासान्मनःस्थैर्यम् . ततो वायुस्थैर्यम् . तच्चिह्नानि . आदौ तारकवद्दृश्यते . ततो वज्रदर्पणम् . तत उपरि पूर्णचन्द्रमण्डलम् . ततो वह्निशिखामण्डलं क्रमाद्दृश्यते .. 1.. तदा पश्चिमाभिमुखप्रकाशः स्फटिकधूम्र\- बिन्दुनादकलानक्षत्रखद्योतदीपनेत्रसवर्णनव\- रत्नादिप्रभा दृश्यन्ते . तदेव प्रणवस्वरूपम् . प्राणापानयोरैक्यं कृत्वा धृतकुम्भको नासाग्र\- दर्शनदृढभावनया द्विकराङ्गुलिभिः षण्मुखी\- करणेन प्रणवध्वनिं निशम्य मनस्तत्र लीनं भवति . तस्य न कर्मलेपः . रवेरुदयास्तमययोः किल कर्म कर्तव्यम् . एवंविदश्चिदादित्यस्योदयास्तमयाभावा\- त्सर्वकर्माभावः . शब्दकाललयेन दिवारात्र्यतीतो भूत्वा सर्वपरिपूर्णज्ञानेनोन्यान्यवस्थावशेन ब्रह्मैक्यं भवति . उन्मन्या अमनस्कं भवति . तस्य निश्चिन्ता ध्यानम् . सर्वकर्मनिराकरणमावाहनम् . निश्चयज्ञानमासनम् . उन्मनीभावः पाद्यम् . सदाऽमनस्कमर्घ्यम् . सदादीप्तिरपारामृतवृत्तिः स्नानम् . सर्वत्र भावना गन्धः . दृक्स्वरूपावस्थान\- मक्षताः . चिदाप्तिः पुष्पम् . चिदग्निस्वरूपं धूपः . चिदादित्यस्वरूपं दीपः . परिपूर्णचन्द्रामृतरसस्यैकीकरणं नैवेद्यम् . निश्चलत्वं प्रदक्षिणम् . सोहंभावो नमस्कारः . मौनं स्तुतिः . सर्वसन्तोषो विसर्जनमिति य एवं वेद . .. 2.. एवं त्रिपुट्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवात\- स्थितदीपवदचलसम्पूर्णभावाभावविहीनकैवल्यद्योतिर्भवति . जाग्रन्निन्दान्तःपरिज्ञानेन ब्रह्मविद्भवति . सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि महदस्त्युभयो\- र्भेदस्तमसि लीनत्वान्मुक्तिहेतुत्वाभावाच्च . समाधौ मृदिततमोविकारस्य तदाकाराकारिताखण्डाकार\- वृत्त्यात्मकसाक्षिचैतन्ये प्रपञ्चलयः सम्पद्यते प्रपञ्चस्य मनःकल्पितत्वात् . ततो भेदाभावात्कदाचि\- द्बहिर्गतेऽपि मिथ्यात्वभानात् . सकृद्विभातसदानन्दा\- नुभवैकगोचरो ब्रह्मवित्तदेव भवति . यस्य सङ्कल्पनाशः स्यात्तस्य मुक्तिः करे स्थिता . तस्माद्भावाभावौ परित्यज्य परमात्मध्यानेन मुक्तो भवति . पुनःपुनः सर्वावस्थासु ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये चोहापोहादि परित्यज्य जीवन्मुक्तो भवेत् . य एवं वेद .. 3.. पञ्चावस्थाः जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीताः . जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गासक्तः . पापफलनरकादिमांस्तु शुभकर्मफलस्वर्गमस्त्विति काङ्क्षते . स एव स्वीकृतवैराग्यात्कर्मफलजन्माऽलं संसारबन्धनमलमिति विमुक्त्यभिमुखो निवृत्तिमार्ग\- प्रवृत्तो भवति . स एव संसारतारणाय गुरुमाश्रित्य कामादि त्यक्त्वा विहितकर्माचरन्साधनचतुष्टयसम्पन्नो हृदयकमलमध्ये भगवत्सत्तामात्रान्तर्लक्ष्यरूपमासाद्य सुषुप्त्यवस्थाया मुक्तब्रह्मानन्दस्मृतिं लब्ध्वा एक एवाहमद्वितीयः कञ्चित्कालमज्ञानवृत्त्या विस्मृतजाग्रद्वासनानुफलेन तैजसोऽस्मीति तदुभयनिवृत्त्या प्राज्ञ इदानीमस्मीत्यहमेक एव स्थानभेदादवस्थाभेदस्य परंतु नहि मदन्यदिति जातविवेकः शुद्धाद्वैतब्रह्माहमिति भिदागन्धं निरस्य स्वान्तर्विजृम्भितभानुमण्डलध्यान\- तदाकाराकारितपरंब्रह्माकारितमुक्तिमार्गमारूढः परिपक्वो भवति . सङ्कल्पादिकं मनो बन्धहेतुः . तद्वियुक्तं मनो मोक्षाय भवति . तद्वांश्चक्षुरादिबाह्यप्रपञ्चरतो विगतप्रपञ्चगन्धः सर्वजगदात्मत्वेन पश्यंस्त्यक्ताहङ्कारो ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति भावयन्कृतकृत्यो भवति .. 4.. सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति . तं ब्रह्मेति स्तुवन्ति . सर्वलोकस्तुतिपात्रः सर्वदेश\- संचारशीलः परमात्मगगने बिन्दुं निक्षिप्य शुद्धाद्वैताजाड्यसहजामनस्कयोगनिद्राखण्डा\- नन्दपदानुवृत्त्या जीवन्मुक्तो भवति . तच्चानन्द\- समुद्रमग्ना योगिनो भवन्ति . तदपेक्षया इन्द्रादयः स्वल्पानन्दाः . एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत् .. 5.. इति द्वितीयं ब्राह्मणम् .. 2.. याज्ञवल्क्यो महामुनिर्मण्डलपुरुषं पप्रच्छ स्वामिन्नमनस्कलक्षणमुक्तमपि विस्मृतं पुनस्तल्लक्षणं ब्रूहीति . तथेति मण्डलपुरुषोऽब्रवीत् . इदममनस्कमतिरहस्यम् . यज्ज्ञानेन कृतार्थो भवति तन्नित्यं शांभवीमुद्रान्वितम् . परमात्मदृष्ट्या तत्प्रत्ययलक्ष्याणि दृष्ट्वा तदनु सर्वेशमप्रमेयमजं शिवं परमाकाशं निरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीना\- मेकलक्ष्यं सर्वकारणं परंब्रह्मात्मन्येव पश्यमानो गुहाविहरणमेव निश्चयेन ज्ञात्वा भावाभावादिद्वन्द्वातीतः संविदितमनोन्मन्यनुभवस्तदनन्तरमखिलेन्द्रियक्षयवशादमनस्क\- सुखब्रह्मानन्दसमुद्रे मनःप्रवाहयोगरूपनिवातस्थितदीपवदचलं परंब्रह्म प्राप्नोति . ततः शुष्कवृक्षवन्मूर्च्छानिद्रामय\- निःश्वासोच्छ्वासाभावान्नष्टद्वन्द्वः सदाचञ्चलगात्रः परमशान्तिं स्वीकृत्य मनः प्रचारशून्यं परमात्मनि लीनं भवति . पयस्रावानन्तरं धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशं भवति तदेवामनस्कम् . तदनु नित्यशुद्धः परमात्माहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेव त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थो भवति .. 1.. परिपूर्णपराकाशमग्नमनाः प्राप्तोन्मन्यवस्थः संन्यस्तसर्वेन्द्रियवर्गः अनेकजन्मार्जितपुण्यपुञ्जपक्व\- कैवल्यफलोऽखण्डानन्दनिरस्तसर्वक्लेशकश्मलो ब्रह्माहमस्मीति कृतकृत्यो भवति . त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः . इत्युच्चरन्त्समालिङ्ग्य शिष्यं ज्ञप्तिमनीनयत् .. 2.. इति तृतीयं ब्राह्मणम् .. 3.. अथ ह याज्ञवल्क्यो मण्डलपुरुषं पप्रच्छ व्योमपञ्चकलक्षणं विस्तरेणानुब्रूहीति . स होवाचाकाशं पराकाशं महाकाशं सूर्याकाशं परमाकाशमिति पञ्च भवन्ति . बाह्याभ्यन्तरमन्धकारमयमाकाशम् . बाह्यस्याभ्यन्तरे कालानलसदृशं पराकाशम् . सबाह्याभ्यन्तरेऽपरिमितद्युतिनिभं तत्त्वं महाकाशम् . सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशम् . अनिर्वचनीयज्योतिः सर्वव्यापकं निरतिशयानन्दलक्षणं परमाकाशम् . एवं तत्तल्लक्ष्यदर्शनात्तत्तद्रूपो भवति . नवचक्रं षडाधारं त्रिलक्ष्यं व्योमपञ्चकम् . सम्यगेतन्न जानाति स योगी नामतो भवेत् .. 1.. इति चतुर्थं ब्राह्मणम् .. 4.. सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति . अतः सर्वं जगच्चित्तगोचरम् . तदेव चित्तं निराश्रयं मनोन्मन्यवस्थापरिपक्वं लययोग्यं भवति . तल्लयं परिपूर्णे मयि समभ्यसेत् . मनोलयकारणमहमेव . अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः . ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः . यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् . तन्मनो विलयं याति तद्विष्णोः परमं पदम् . तल्लयाच्छुद्धाद्वैतसिद्धिर्भेदाभावात् . एतदेव परमतत्त्वम् . स तज्ज्ञो बालोन्मत्त\- पिशाचवज्जडवृत्त्या लोकमाचरेत् एवममनस्काभ्यासेनैव नित्यतृप्तिरल्पमूत्रपुरीषमितभोजनदृढाङ्गा\- जाड्यनिद्रादृग्वायुचलनाभावब्रह्मदर्शनाज्ज्ञात\- सुखस्वरूपसिद्धिर्भवति . एवं चिरसमाधिजनित\- ब्रह्मामृतपानपरायणोऽसौ संन्यासी परमहंस अवधूतो भवति . तद्दर्शनेन सकलं जगत्पवित्रं भवति . तत्सेवापरोऽज्ञोऽपि मुक्तो भवति . तत्कुलमेकोत्तरशतं तारयति . तन्मातृपितृजायापत्यवर्गं च मुक्तं भवतीत्युपनिषत् .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. इति मण्डलब्राह्मणोपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi (sunderh@hotmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}