% Text title : nArAyaNottaratApinIyopaniShat % File name : nArAyaNottaratApinIyopaniShat.itx % Category : upanishhat, vishhnu, upanishad % Location : doc\_upanishhat % Proofread by : Kasturi navya sahiti kasturinsahiti at gmail.com % Description-comments : aprakAshitA upaniShadaH % Latest update : March 20, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narayanottaratapiniya Upanishad ..}## \itxtitle{.. nArAyaNottaratApinIyopaniShat ..}##\endtitles ## \section{prathamaH khaNDaH |} sa होवाच भगवान् ब्रह्मा आनन्दं ब्रह्मणो विद्वान् सच्चिदानन्दम्बरूपो भवति । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ वासनाद्वासुदेवस्य वासितं हि जगत्त्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ भूश्च नारायणः । भुवश्च नारायणः । सुवश्च नारायणः । महश्च नारायणः । जनश्च नारायणः । तपश्च नारायणः । सत्यं च नारायणः । नारायणः परं ब्रह्म । नारायण एवेदं सर्वम् । नारायणान्न किञ्चिदस्ति । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । नारायणः सर्वपुरुष एवेदं परब्रह्म । नारायणः सर्वभूतान्तर्याम्यात्मा । आत्मेदं सर्वं नारायणः । नारायणः स्वयं ज्योतिः । तस्मात्प्रकाशात्मा ॥ नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ॥ पाशबद्धः स्मृतो जीवः पाशमुक्तः सनातनः । तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुल ॥ परब्रह्म स्वयं चात्मा साक्षान्नारायणः स्मृतः । नारायणमनादिं च योगनिद्रापरायणम् ॥ जाग्रत्स्वप्नसुषुप्तीषु सर्वकालव्यवस्थितम् । नारायणं महात्मानं महाध्यानपरायणम् । सर्ववेदान्तसंलक्ष्यं तद्ब्रह्मेत्यभिधीयते ॥ स होवाच भगवान् नारायण एवेदं सर्वं प्रतिष्ठितं य एवं वेद । इत्युपनिषत् ॥ इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये प्रथमः खण्ड । \section{dvitIyaH khaNDaH |} स होवाच भगवान् ब्रह्मा नारायणः परवस्तु भवतीति विज्ञायते । सच्चिदानन्दरूपाय ज्ञानायामिततेजसे । परब्रह्मस्वरूपाय नारायण नमोऽस्तु ते ॥ नित्यशुद्धाय बुद्धाय नित्यायाद्वैतरूपिणे । आनन्दायात्मरूपाय नारायण नमोऽस्तु ते ॥ OM नमो भगवते श्रीमन्नारायणाय महाविष्णवे अमितबलपराक्रमाय शङ्खचक्रगदाधराय लक्ष्मीसमेताय गरुडवाहनाय दशावताराय सर्वदुष्टदैत्यदानवसंहरणाय शिष्टप्रतिपालकाय परब्रह्मरूपाय महात्मने परमपुरुषाय पुण्डरीकाक्षाय पुराणपुरुषाय शुद्धबुद्धाय सच्चिदानन्दस्वरूपाय महात्मने घृणिः सूर्य आदित्य OM नमो नारायणाय सहस्रार हुं फट् स्वाहा ॥ नारायणाय शान्ताय शाश्वताय मुरारये । यज्ञेश्वराय यज्ञाय शरण्याय नमो नमः ॥ स होवाच भगवान् ब्रह्मा सर्वं विश्वमिदं नारायणः य एवं वेद । इत्युपनिषत् ॥ इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये द्वितीयः खण्ड । \section{tR^itIyaH khaNDaH |} स होवाच भगवान् ब्रह्मा नारायणः परब्रह्मेति य एवं वेद । नारायणात्मा वेदं सर्वं निर्विकारं निरञ्जनवस्तु प्रतिपाद्यते । स नारायणो विराट्पुरुषो भवाति । देवानां वासवो भवति । इन्द्रियाणां मनो भवति । सर्वेषां वस्तूनां मुख्यवस्तु भवति । OM नमो नारायणादन्यो मन्त्रः नारायणादन्योपास्तिर्नास्ति । नान्यन्नारायणादुपासितव्यम् । सर्वं नारायण एव भवतीति विज्ञायते । योऽधीते नित्यं सर्वान् कामानवाप्नोति । स ब्रह्महत्यायाः पूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात् पूतो भवति । गुरुतल्पगमनात् पूतो भवति । अगम्यागमनात् पूतो भवति । अभक्ष्यभक्षात् पूतो भवति । स उपपातकमहापातकेभ्यः पूतो भवति । सर्ववेदमधीयानो भवति । सर्वक्रतुफलं प्राप्नोति । सर्वकर्मकर्ता भवति । चतुःसमुद्रपर्यन्तभूदानफलं प्राप्नोति । द्विजोत्तमो भवति । चतुर्वर्गफलं प्राप्नोति । ब्रह्मचारी ज्ञानवान् भवति । गृही पुत्रपौत्रमहैश्वर्यवान् भवति । संन्यासई मोक्षवान् भवति ॥ पठनाच्छ्रवणाद्वाऽपि सर्वान् कामानवाप्नुयात् । नारायणप्रसादेन वैकुण्ठपदमश्नुते ॥ इति स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥ वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः । तावन्ति हरिनामानि कीर्तितानि न संशयः ॥ नारायण हरे कृष्ण वासुदेव जगद्गुरो । मुकुन्दाच्युत देवेश महाविष्णो नमोऽस्तु ते ॥ भूतानि तत्त्वसंज्ञानि कूटस्थोऽक्षरसंज्ञितः । उत्तमश्चापि पुरुषो नारायण इतीर्यते ॥ इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये तृतीयः खण्डः (वैष्णव\-उपनिषदः) इति नारायणोत्तरतापिनीयोपनिषत् समाप्त । ## Proofread by Kasturi navya sahiti \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}