% Text title : rAmakRiShNa paramaha.nsopaniShadaM % File name : raamakrishnopanishat.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Swami Harshananda Puri % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : modern inspired upanishat by Swami Harshananda Puri % Latest update : Dec. 26, 1997 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shriramakrishna Paramahansopanishadam ..}## \itxtitle{.. shrIrAmakR^iShNa paramaha.nsopaniShat ..}##\endtitles ## OM saha nAvavatu | saha nau bhunaktu | saha vIrya.n karavAvahai | tejasvi nAvadhItamastu mA vidviShAvahai || OM shAntiH shAntiH shAntiH || OM atha shrIrAmakR^iShNa paramaha.nsopaniShada.n vyAkhyAsyAmaH | saiShA.aparokShAnubhavarUDhA sAdhanapradhAnA cha || 1|| nirguNa.n nirAkAra.n cha paraM brahma | tadeva bhaktajanAnA.n shItala bhakteH prabhAvAt.h saguNaH sAkAraH parameshvaro bhavati himamiva jalAt shaityAt | sa eva parameshvaro nikhilajagada.ntaryAmI cha || 2|| rAma\-kR^iShNa\-shiva\-viShNu\-gA.cDalletyAdi vividhanAmabhirnirdiShTaM para.ntattvamapi sa eva | sa eva lakShmI\-durgA\-kAlI\-sarasvatItyAdi devInAmabhirapi nirdishyate || 3|| vyavahAradashAyA.n yatra puruSho.aj~no dvaitamiva pashyati tadA kAlyAdi devyaH parasyaiva brahmaNaH shaktaya iti mantavyam | dAhikashaktiryathAgneH | vastutastu tayoratya.ntamabhedaH eva ||4|| parameshvaradarshanameva mAnava jIvanasya charamoddeshaH | tathaiva mukteH sAdhyatvAt | parameshvarastu draShTuM spraShTuM cha shakyaH | tena sahAlApo.api sAdhyaH | sarve dharmAH samAnAstameva gamaya.nti cha || 5|| api tu mAyAjavanikAchChannaH sa sukhena draShTu.n na labhyaH | kAmakA.nchana kAmanaiva mAyA | tadapagame saH svayamevAvirbhavati meghApAye.n.ashumAniva | j~nAnamishrita bhaktishcha mAyAnAshopAyaH | sa eva sarvamityato dInadaridrarogyaj~nAdInA.n nArAyaNadR^iShTyA sevA.apyadyatanakAle.a\- anuttamopAyashchittashuddhidvArA ta.n sAkShAtkartum || 6|| katha.nchitta.n j~nAtvA dR^iShTvA spR^iShTvA bhavabandhanAdvimuktA bhavata | vimuktA bhavatetyupaniShat || 7|| OM shAntiH shAntiH shAntiH || || iti svAmI harShAnandakR^ita upanishatsamAptA || ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}