% Text title : Sarvasara Upanishad % File name : sarvasara.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 33/108; Krishna Yajurveda - Samanya upanishad % Latest update : Jan. 12, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. SarvasAra Upanishad ..}## \itxtitle{.. sarvasAropaniShat ..}##\endtitles ## समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् . विकलेवरकैवल्यं रामचन्द्रपदं भजे .. सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् . तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् .. AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. AUM शान्तिः शान्तिः शान्तिः .. कथं बन्धः कथं मोक्षः का विद्या काऽविद्येति . जाग्रत्स्वप्नसुषुप्तितुरीयं च कथम् . अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयकोशाः कथम् . कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथम् . प्रत्यगात्मा परात्मा माया चेति कथम् . आत्मेश्वरजीवः अनात्मनां देहादीनामात्मत्वेनाभिमन्यते सोऽभिमान आत्मनो बन्धः . तन्निवृत्तिर्मोक्षः . या तदभिमानं कारयति सा अविद्या . सोऽभिमानो यया निवर्तते सा विद्या . मन आदिचतुर्दशकरणैः पुष्कलैरादित्याद्यनुगृहीतैः शब्दादीन्विषयान्\- स्थूलान्यदोपलभते तदात्मनो जागरणम् . तद्वासनासहितैश्चतुर्दशकरणैः शब्दाद्यभावेऽपि वासनामयाञ्छब्दादीन्यदोपलभते तदात्मनः स्वप्नम् . चतुर्दशकरणो परमाद्विशेषविज्ञानाभावाद्यदा शब्दादीन्नोपलभते तदात्मनः सुषुप्तम् . अवस्थात्रयभावाभावसाक्षी स्वयंभावरहितं नैरन्तर्यं चैतन्यं यदा तदा तुरीयं चैतन्यमित्युच्यते . अन्नकार्याणां कोशानां समूहोऽन्नमयः कोश उच्यते . प्राणादिचतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यते . एतत्कोशद्वयसंसक्तं मन आदि चतुर्दशकरणैरात्मा शब्दादिविषयसङ्कल्पादीन्धर्मान्यदा करोति तदा मनोमयः कोश इत्युच्यते . एतत्कोशत्रयसंसक्तं तद्गतविशेषज्ञो यदा भासते तदा विज्ञानमयः कोश इत्युच्यते . एतत्कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने वटकणिकायामिव वृक्षो यदा वर्तते तदानन्दमयः कोश इत्युच्यते . सुखदुःखबुद्ध्या श्रेयोऽन्तः कर्ता यदा तदा इष्टविषये बुद्धिः सुखबुद्धिरनिष्टविषये बुद्धिर्दुःखबुद्धिः . शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः . पुण्यपापकर्मानुसारी भूत्वा प्राप्तशरीरसंयोग\- मप्राप्तशरीरसंयोगमिव कुर्वाणो यदा दृश्यते तदोपहितजीव इत्युच्यते . मन आदिश्च प्राणादिश्चेच्छादिश्च सत्त्वादिश्च पुण्यादिश्चैते पञ्चवर्गा इत्येतेषां पञ्चवर्गाणां धर्मीभूतात्मा ज्ञानादृते न विनश्यत्यात्मसन्निधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते . ज्ञातृज्ञानज्ञेयानामाविर्भाव\- तिरोभावज्ञाता स्वयमाविर्भावतिरोभावरहितः स्वयंज्योतिः साक्षीत्युच्यते . ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्ववशिष्टत\- योपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते . कूटस्थोपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूतत्वेन यदा काश्यते आत्मा तदान्तर्यामीत्युच्यते . सत्यं ज्ञानमनन्तं ब्रह्म . सत्यमविनाशि . अविनाशि नाम देशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि . ज्ञानं नामोत्पत्तिविनाशरहितं नैरन्तर्यं चैतन्यं ज्ञानमुच्यते . अनन्तं नाम मृद्विकारेषु मृदिव स्वर्णविकारेषु स्वर्णमिव तन्तुविकारेषु तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु पूर्णं व्यापकं चैतन्यमनन्तमित्युच्यते . आनन्दं नाम सुखचैतन्यस्वरूपोऽपरिमितानन्द\- समुद्रोऽवशिष्टसुखस्वरूपश्चानन्द इत्युच्यते . एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकाल\- वस्तुनिमित्तेश्वव्यभिचारी तत्पदार्थः परमात्मेत्युच्यते . त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिक\- भेदाद्विलक्षणमाकाशवत्सूक्ष्मं केवलसत्ता\- मात्रस्वभावं परं ब्रह्मेत्युच्यते . माया नाम अनादिरन्तवती प्रमाणाप्रमाणसाधारणा न सती नासती न सदसती स्वयमधिका विकाररहिता निरूप्यमाणा सतीतरलक्षणशून्या सा मायेत्युच्यते . अज्ञानं तुच्छाप्यसती कालत्रयेऽपि पामराणां वास्तवी च सत्त्वबुद्धिर्लौकिकानामिदमित्थमित्यनिर्वचनीया वक्तुं न शक्यते . नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु . न बुद्धिर्न मनः शश्वन्नाहङ्कारस्तथैव च .. 1.. अप्राणो ह्यमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा . साक्ष्यहं सर्वदा नित्यश्चिन्मात्रोऽहं न संशयः .. 2.. नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः . मत्सान्निध्यात्प्रवर्तन्ते देहाद्या अजडा इव .. 3.. स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः . आत्माहं सर्वभूतानां विभुः साक्षी न संशयः .. 4.. ब्रह्मैवाहं सर्ववेदान्तवेद्यं नाहं वेद्यं व्योमवातादिरूपम् . रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरूपम् .. 5.. नाहं देहो जन्ममृत्यु कुतो मे नाहं प्राणः क्षुत्पिपासे कुतो मे . नाहं चेतः शोकमोहौ कुतो मे नाहं कर्ता बन्धमोक्षौ कुतो म इत्युपनिषत् .. AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. AUM शान्तिः शान्तिः शान्तिः .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}