% Text title : shivopanishhad % File name : shivopanishad.itx % Category : upanishhat, shiva % Location : doc\_upanishhat % Author : Traditional % Transliterated by : Converted by Ulrich Stiehl % Latest update : September 7, 2002, October 6, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Siva Upanishad ..}## \itxtitle{.. shrIshivopaniShat ..}##\endtitles ## कैलासशिखरासीनमशेषामरपूजितम् । कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम् ॥ 1\-1॥ सम्पूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः । सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ 1\-2॥ ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः । ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात् ॥ 1\-3॥ एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता । मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ 1\-4॥ महादेव उवाच पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः । देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥ 1\-5॥ आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणामिह । तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम् ॥ 1\-6॥ ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः । सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ 1\-7॥ सारादपि महासारं शिवोपनिषदं परम् । अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम् ॥ 1\-8॥ शिवः शिव इमे शान्त\- नाम चाद्यं मुहुर्मुहुः । उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥ 1\-9॥ अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः । यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥ 1\-10॥ गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च । भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥ 1\-11॥ पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम् । पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥ 1\-12॥ सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः । मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात् ॥ 1\-13॥ षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे । सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ 1\-14॥ यस्माच्छिवः सुसम्पूर्णः सर्वज्ञः सर्वगः प्रभुः । तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥ 1\-15॥ पशुपाशपरः शान्तः परमज्ञानदेशिकः । शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ 1\-16॥ एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् । विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ 1\-17॥ सकृदुच्चारितं येन शिव इत्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥ 1\-18॥ द्व्यक्षरः शिवमन्त्रो .अयं शिवोपनिषदि स्मृतः । एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥ 1\-19॥ नामसंकीर्तणादेव शिवस्याशेषपातकैः । यतः प्रमुच्यते क्षिप्रं मन्त्रो .अयं द्व्यक्षरः परः ॥ 1\-20॥ यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत् । एकाक्षरं वा सततं स याति परमं पदम् ॥ 1\-21॥ मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम् । अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम् ॥ 1\-22॥ विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः । आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ 1\-23॥ हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम् । हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥ 1\-24॥ पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् । अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम् ॥ 1\-25॥ कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् । पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ 1\-26॥ धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः । प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम् ॥ 1\-27॥ इति दिव्योपचारैश्च सम्पूज्य परमं शिवम् । जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ 1\-28॥ ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः । मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥ 1\-29॥ तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम् । शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात् ॥ 1\-30॥ ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम् । भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ 1\-31॥ तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः । सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥ 1\-32॥ स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम् । ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ 1\-33॥ विद्या संकीर्तनीया हि येषां कर्म न विद्यते । ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत् ॥ 1\-34॥ शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम् । विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ 1\-35॥ शिवयोगी शिवज्ञानी शिवजापी तपोऽधिकः । क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ 1\-36॥ कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः । लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥ 1\-37॥ ॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥ \medskip\hrule\medskip अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् । गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ 2\-1॥ यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः । लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥ 2\-2॥ भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः । तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम् ॥ 2\-3॥ भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः । पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम् ॥ 2\-4॥ अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः । ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥ 2\-5॥ एत एव त्रयो लोका एत एव त्रयो गुणाः । एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥ 2\-6॥ नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः । विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम् ॥ 2\-7॥ गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते । गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम् ॥ 2\-8॥ प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः । भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ 2\-9॥ मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् । गर्भादर्धेन विस्तारमायामं च सुशोभनम् ॥ 2\-10॥ गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत् । गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥ 2\-11॥ जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना । प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥ 2\-12॥ मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता । प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम् ॥ 2\-13॥ प्राकारं तत्समन्ताच्च गुपुरादालभूषितम् । प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् ॥ 2\-14॥ नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ । प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम् ॥ 2\-15॥ पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् । प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम् ॥ 2\-16॥ स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम् । तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम् ॥ 2\-17॥ स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम् । कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् ॥ 2\-18॥ शमीन्धनकुशस्थानमायुधानां च नैरृतम् । सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् ॥ 2\-19॥ श्रीमदायतनं शम्भोर्योगिनां विजने वने । शिवस्यायतने यावत्समेताः परमाणवः ॥ 2\-20॥ मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे । महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥ 2\-21॥ कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम् । लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ 2\-22॥ पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् । पालाशोदुम्बराश्वत्थ\- पृषदाज्यतिलैर्यवैः ॥ 2\-23॥ अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम् । शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥ 2\-24॥ एवं मध्ये .अवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु । अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ 2\-25॥ प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात् । महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् ॥ 2\-26॥ गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम् । यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम् ॥ 2\-27॥ दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत् । सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम् ॥ 2\-28॥ कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत् । रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥ 2\-29॥ एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु । कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥ 2\-30॥ कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः । विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः । तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात् ॥ 2\-31॥ ॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥ \medskip\hrule\medskip अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः । शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम् ॥ 3\-1॥ गृहस्येशानदिग्भागे कार्यमुत्तरतो .अपि वा । खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥ 3\-2॥ शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः । दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत् ॥ 3\-3॥ हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम् । चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम् ॥ 3\-4॥ गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम् । उदगर्वाक्च्छ्रितां##(?)## किंचिच्चतुःशीर्षकसंयुताम् ॥ 3\-5॥ त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम् । तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥ 3\-6॥ शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः । मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत् ॥ 3\-7॥ शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः । स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम् ॥ 3\-8॥ षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च । गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत् ॥ 3\-9॥ त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने । सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम् ॥ 3\-10॥ सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत् । आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ॥ 3\-11॥ वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन् । तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥ 3\-12॥ निर्दोषं सुलभं चैव पूजयेत्सततं बुधः । यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥ 3\-13॥ तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः । प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः । तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥ 3\-14॥ ॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥ \medskip\hrule\medskip अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम् । पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥ 4\-1॥ तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम् । पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥ 4\-2॥ द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम् । तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ 4\-3॥ दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम् । सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम् ॥ 4\-4॥ द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम् । अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥ 4\-5॥ गवाक्षकद्वयं कार्यमपिधानं सुशोभनम् । धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ 4\-6॥ आग्नेयभागात्परितः कार्या जालगवाक्षकाः । ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ 4\-7॥ शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः । चतुरश्रवेदि##(का)## श्रीमन्मेखलात्रयभूषितम् ॥ 4\-8॥ कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम् । शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम् ॥ 4\-9॥ जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत् । बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम् ॥ 4\-10॥ ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत् । चतुःप्रेगीवकोपेतम्##(?)## एकप्रेगीवकेन वा##(?)## ॥ 4\-11|| सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम् । शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम् ॥ 4\-12॥ बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा । तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥ 4\-13॥ कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः । द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ 4\-14॥ अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना । दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥ 4\-15॥ रुद्रमातृगणानां च दिक्पतीनां च सर्वदा । सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत् ॥ 4\-16॥ वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका । वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम् ॥ 4\-17॥ अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे । व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥ 4\-18॥ प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम् । पुष्पारामजलोपेतं प्राकारान्तं च कारयेत् ॥ 4\-19॥ मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम् । भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥ 4\-20॥ शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम् । शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम् ॥ 4\-21॥ ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः । धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥ 4\-22॥ गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः । अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत् ॥ 4\-23॥ इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत् । अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥ 4\-24॥ कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः । कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात् ॥ 4\-25॥ नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः । हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥ 4\-26॥ ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः । इच्छया क्रीडते तावद्यावदाभूतसम्प्लवम् ॥ 4\-27॥ ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम् । दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात् ॥ 4\-28॥ ततः सम्पृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान् । तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात् ॥ 4\-29॥ अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते । पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥ 4\-30॥ सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात् । ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥ 4\-31॥ इत्येतदखिलं कार्यं फलमुक्तं समासतः । उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम् ॥ 4\-32॥ सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम् । कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम् ॥ 4\-33॥ यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता । तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे ॥ 4\-34॥ एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम् । वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत् ॥ 4\-35॥ यावत्केसरसंख्यानं कुसुमस्यानले हुतम् । तावद्युगसहस्राणि शिवलोके महीयते ॥ 4\-36॥ नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम् । यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम् ॥ 4\-37॥ यत्पुष्पधूपभष्यान्न\- दधिक्षीरघृतादिभिः । पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम् ॥ 4\-38॥ हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः । पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम् ॥ 4\-39॥ पलाशाङ्कुरजारिष्ट\- पालाल्यः##(?)## समिधः शुभाः । पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात् ॥ 4\-40॥ पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत् । तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥ 4\-41॥ तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः । कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे ॥ 4\-42॥ शमीसमित्फलं देयमब्दानपि च लक्षकम् । शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ 4\-43॥ तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता##(?)## यावती भवेत् । तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे ॥ 4\-44॥ यावत्सुरौषधीरज्ञस्##(?)## तिलतुल्यफलं स्मृतम् । इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम् ॥ 4\-45॥ लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः । दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥ 4\-46॥ पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम् । क्षीरवृक्षसमृद्धे .अग्नौ फलं सार्धार्धिकं भवेत् ॥ 4\-47॥ असमिद्धे सधूमे च होमकर्म निरर्थकम् । अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥ 4\-48॥ न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत् । शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत् ॥ 4\-49॥ एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात् । तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान् ॥ 4\-50॥ स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च । याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥ 4\-51॥ एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः । सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥ 4\-52॥ अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः । आभूतसम्प्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान् ॥ 4\-53॥ ततश्च प्रलये प्राप्ते सम्प्राप्य ज्ञानमुत्तमम् । प्रसादादीश्वरस्यैव मुच्यते भवसागरात् ॥ 4\-54॥ शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति । सो .अपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत् ॥ 4\-55॥ शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः । ते .अपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ 4\-56॥ शिवयज्ञमहावेद्या जायते ये न सन्ति वा । ते .अपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ 4\-57॥ पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत् । होमयेदतसीतैलं तिलतैलं विना नरः ॥ 4\-58॥ सर्षपेङ्गुडिकाशाम्र\- करञ्जमधुकाक्षजम् । प्रियङ्गुबिल्वपैप्पल्य\- नालिकेरसमुद्भवम्##(?)## ॥ 4\-59|| इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत् । दूर्वया बिल्वपत्त्रैर्वा समिधः सम्प्रकीर्तिताः ॥ 4\-60॥ अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा । तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥ 4\-61॥ परिधीनामभावेन शरैर्वंशैश्च कल्पयेत् । इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥ 4\-62॥ गोमयानामभावेन महत्यम्भसि होमयेत् । अपामसंभवे होमं भूमिभागे मनोहरे ॥ 4\-63॥ विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः । छागस्य दक्षिणे कर्णे कुशमूले च होमयेत् ॥ 4\-64॥ स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे । अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥ 4\-65॥ आपत्काले .अपि यः कुर्याच्छिवाग्नेर्मनसार्चनम् । स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात् ॥ 4\-66॥ प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः । बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ 4\-67॥ ॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥ \medskip\hrule\medskip अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम् । सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम् ॥ 5\-1॥ अग्निरूपेण रुद्रेण स्वतेजः परमं बलम् । भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम् ॥ 5\-2॥ यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम् । रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥ 5\-3॥ यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम्##(?)## | अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥ 5\-4॥ आहारमर्धभुक्तं च कीटकेशादिदूषितम् । तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥ 5\-5॥ आरण्यं गोमयकृतं करीषं वा प्रशस्यते । शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥ 5\-6॥ स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना । गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥ 5\-7॥ सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम्##(दुःखोपार्)## | शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम् ॥ 5\-8॥ भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा । मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥ 5\-9॥ पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम् । शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम् ॥ 5\-10॥ जातिकारुकवाक्काय\- स्थानदुष्टं च पञ्चमम् । पापघ्नं शांकरं रक्षा\- पवित्रं योगदं गुणाः##(?)## ॥ 5\-11|| शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च । भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम् ॥ 5\-12॥ भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम् । जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम् ॥ 5\-13॥ अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम् । नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥ 5\-14॥ स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम् । असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम् ॥ 5\-15॥ त्रिकालं वारुणस्नानादनारोग्यं प्रजायते । आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम् ॥ 5\-16॥ संध्यात्रये .अर्धरात्रे च भुक्त्वा चान्नविरेचने । शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥ 5\-17॥ भस्मास्तृते महीभागे समे जन्तुविवर्जिते । ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥ 5\-18॥ एकरात्रोषितस्यापि या गतिर्भस्मशायिनः । न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥ 5\-19॥ गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः । यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात् ॥ 5\-20॥ शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत् । हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥ 5\-21॥ गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा । शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत् ॥ 5\-22॥ संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च । यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु ॥ 5\-23॥ शिवभस्मनि यावन्तः समेताः परमाणवः । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ 5\-24॥ एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः । मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥ 5\-25॥ तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान् । ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात् ॥ 5\-26॥ भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम्##(?)## | अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥ 5\-27॥ भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने । ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम् ॥ 5\-28॥ इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम् । त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात् ॥ 5\-29॥ भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने । कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः ॥ 5\-30॥ आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम् । मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम् ॥ 5\-31 ॥ आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम् । अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना ॥ 5\-32॥ मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत् । ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम् ॥ 5\-33॥ गवां खुरपुटोत्खात\- पवनोद्धूतरेणुना । कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना ॥ 5\-34॥ व्यभ्रे .अर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः । आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम् ॥ 5\-35॥ उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत् । अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥ 5\-36॥ पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च । तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥ 5\-37॥ न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः । पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥ 5\-38॥ आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत । क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥ 5\-39॥ यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम् । यैव योगाभियुक्तानां गतिः सैव क्षमावताम् ॥ 5\-40॥ ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः । निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत् ॥ 5\-41॥ मेध्यामेध्यरसं यद्वदपि वत्स विना करैः । नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥ 5\-42॥ एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत् । अशुद्धभावः स्नातो .अपि पूजयन्नाप्नुयात्फलम् ॥ 5\-43॥ जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः । ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम् ॥ 5\-44॥ अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम् । तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥ 5\-45॥ यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते । तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम्##(?)## ॥ 5\-46|| मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते । करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम् ॥ 5\-47॥ वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम् । शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम् ॥ 5\-48॥ देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा । उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ 5\-49॥ प्राचीनावीतिना कार्यं पितॄणां तिलवारिणा । तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ 5\-50॥ सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा । प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ 5\-51॥ पितॄणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत् । उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम् ॥ 5\-52॥ ॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥ \medskip\hrule\medskip अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् । यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत् ॥ 6\-1॥ यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत् । शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥ 6\-2॥ यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत् । गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥ 6\-3॥ श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे । वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत् ॥ 6\-4॥ कपित्थमेकं यः पक्वमीश्वराय निवेदयेत् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ 6\-5॥ एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् । वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥ 6\-6॥ एकं वटफलं पक्वं यः शिवाय निवेदयेत् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ 6\-7॥ यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम् । शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ 6\-8॥ यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम् । तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥ 6\-9॥ द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत् । भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥ 6\-10॥ यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम् । तावद्युगसहस्राणि रुद्रलोके महीयते ॥ 6\-11॥ द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च । तदेव राजवृक्षेषु पारावतफलेषु च ॥ 6\-12॥ यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे । अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥ 6\-13॥ बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च । जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥ 6\-14॥ पनसं नारिकेलं वा शिवाय विनिवेदयेत् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ 6\-15॥ पुरुषं च प्रियालं च मधूककुसुमानि च । जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥ 6\-16॥ निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले । दशवर्षसहस्राणि रुद्रलोके महीयते ॥ 6\-17॥ क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् । वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ 6\-18॥ वालुकात्रपुसादीनि यः फलानि निवेदयेत् । शिवाय गुरवे वापि पक्वं च करमर्दकम् ॥ 6\-19॥ दशवर्षसहस्राणि रुद्रलोके महीयते । बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥ 6\-20॥ दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च । एवमादीनि चान्यानि शाकमूलफलानि च ॥ 6\-21॥ निवेदयति शर्वाय शृणु यत्फलमाप्नुयात् । एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥ 6\-22॥ पञ्चवर्षसहस्राणि रुद्रलोके महीयते । गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम् ॥ 6\-23॥ निवेदयीत शर्वाय तस्य पुण्यफलं शृणु । यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत् ॥ 6\-24॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत् ॥ 6\-25॥ गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु । इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥ 6\-26॥ साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम् । निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥ 6\-27॥ वर्षकोटिं महाभोगैः शिवलोके महीयते । निवेद्य फाणितं शुद्धं शिवाय गुरवे .अपि वा ॥ 6\-28॥ रसात्सहस्रगुणितं फलं प्राप्नोति मानवः । गुडस्य फलमेकं यः शिवाय विनिवेदयेत् ॥ 6\-29॥ अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते । खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम् ॥ 6\-30॥ खण्डात्सहस्रगुणितं शर्कराया निवेदने । मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत् ॥ 6\-31॥ कल्पकोटिं नरः साग्रं शिवलोके महीयते । परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम् ॥ 6\-32॥ मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात् । अशेषफलदानेन यत्पुण्यं परिकीर्तितम् ॥ 6\-33॥ तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने । पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥ 6\-34॥ निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु । कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥ 6\-35॥ पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते । दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत् ॥ 6\-36॥ सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु । महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥ 6\-37॥ तत्पुण्यं सकलं प्राप्य शिवलोके महीयते । यदिष्टमात्मनः किंचिदन्नपानफलादिकम् ॥ 6\-38॥ तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता । न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित् ॥ 6\-39॥ किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते । न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम् ॥ 6\-40॥ पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम् । सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम् ॥ 6\-41॥ अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात् । तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥ 6\-42॥ तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना । यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम् ॥ 6\-43॥ नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम् । यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥ 6\-44॥ तावद्वर्षसहस्राणि सुरलोके महीयते । पलाशकदलीपद्म\- पत्त्राणि च विशेषतः ॥ 6\-45॥ दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात् । यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम् ॥ 6\-46॥ तावदब्दायुतानां स लोके भोगानवाप्नुयात् । यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत् ॥ 6\-47॥ तावन्ति वर्षलक्षाणि शिवलोके महीयते । यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत् ॥ 6\-48॥ ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु । यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत् ॥ 6\-49॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम् ॥ 6\-50॥ इत्येतानि सुगन्धीनि फलानि विनिवेदयेत् । फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥ 6\-51॥ कामिकेन विमानेन क्रीडते स शिवे पुरे । त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥ 6\-52॥ वर्षकोटिं महाभोगैः शिवलोके महीयते । पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत् ॥ 6\-53॥ वर्षकोट्यष्टकं भोगैः शिवलोके महीयते । यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत् ॥ 6\-54॥ मोदते स शिवे लोके वर्षकोटीश्चतुर्दश । मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥ 6\-55॥ प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः । माणिक्यं कलशं पात्रीं स्थाल्यादीन्भाण्डसम्पुटान् ॥ 6\-56॥ दत्त्वा शिवाग्रजस्तेभ्यः शिवलोके महीयते । तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा ॥ 6\-57॥ वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम् । पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान् ॥ 6\-58॥ मृत्कुम्भपीटिकां दद्याद्भोगाञ्छिवपुरे लभेत् । यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम् ॥ 6\-59॥ दद्यादाधारपात्राणि शिवलोके स गच्छति । वंशतालादिसंभूतं पुष्पाधारकरण्डकम् ॥ 6\-60॥ इत्येवमाद्यान्यो दद्याच्छिवलोकमवाप्नुयात् । यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत् ॥ 6\-61॥ वर्षकोटिं महाभागैः शिवलोके महीयते । यः सर्वधातुसंयुक्तं दद्याल्लवणपर्वतम् ॥ 6\-62॥ शिवाय गुरवे वापि तस्य पुण्यफलं शृणु । कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ 6\-63॥ स गोत्रभृत्यसंयुक्तो वसेच्छिवपुरे नरः । विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः ॥ 6\-64॥ भोगान्भुक्त्वा तु विपुलांस्तदन्ते स महीपतिः । मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम् ॥ 6\-65॥ गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम् । यश्च तं पर्वतवरं शालितण्डुलकल्पितम् ॥ 6\-66॥ शिवायगुरवे वापि तस्य पुण्यफलं शृणु । कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ 6\-67॥ यः सर्वधान्यशिखरैरुपेतं यवपर्वतम् । घृततैलनदीयुक्तं तस्य पुण्यफलं शृणु ॥ 6\-68॥ कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे । समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः ॥ 6\-69॥ तिलधेनुं प्रदद्याद्यः कृत्वा कृष्णाजिने नरः । कपिलायाः प्रदानस्य यत्फलं तदवाप्नुयात् ॥ 6\-70॥ घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान् । निवेद्य गोप्रदानस्य समग्रं फलमाप्नुयात् ॥ 6\-71॥ द्वीपिचर्मणि यः स्थाप्य प्रदद्याल्लवणाढकम् । अशेषरसदानस्य यत्पुण्यं तदवाप्नुयात् ॥ 6\-72॥ मरिचाढेन कुर्वीत##(?)## मारीचं नाम पर्वतम् । दद्याद्यज्जीरकं पूर्वमाग्नेयं हिङ्गुमुत्तमम् ॥ 6\-73॥ दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम् । पिप्पलीं पश्चिमे दद्याद्वायव्ये कृष्णजीरकम् ॥ 6\-74॥ कौबेर्यामजमोदं च त्वगेलाश्चेशदैवते । कुस्तुम्बर्याः प्रदेयाः स्युर्बहिः प्राकारतः स्थिताः ॥ 6\-75॥ ककुभामन्तरालेषु समन्तात्सैन्धवं न्यसेत् । सपुष्पाक्षततोयेन शिवाय विनिवेदयेत् ॥ 6\-76॥ यावत्तद्दीपसंख्यानं सर्वमेकत्र पर्वते । तावद्वर्षशतादूर्ध्वं भोगान्भुङ्क्ते शिवे पुरे ॥ 6\-77॥ कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् । दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् ॥ 6\-78॥ पटीसान्युत्तरे स्थाप्य कर्कटीमीशदैवते । न्यसेद्गजपटोलांश्च मधुरान्वह्निदैवते ॥ 6\-79॥ कारवेल्लांश्च नैरृत्यां वायव्यां निम्बकं फलम् । उच्चावचानि चान्यानि फलानि स्थापयेद्बहिः ॥ 6\-80॥ अभ्यर्च्य पुष्पधूपैश्च समन्तात्फलपर्वतम् । शिवाय गुरवे वापि प्रणिपत्य निवेदयेत् ॥ 6\-81॥ यावत्तत्फलसंख्यानं तद्दीपानां च मध्यतः । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ 6\-82॥ मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम् । आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम् ॥ 6\-83॥ पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् । कुहद्रकं च वायव्यामुत्तरे वापि तालिकीम् ॥ 6\-84॥ कुसुम्भशाकमैशान्यां सर्वशाकानि तद्बहिः । पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत् ॥ 6\-85॥ यावत्तन्मूलनालानां पत्त्रसंख्या च कीर्तिता । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ 6\-86॥ दत्त्वा लभेन्महाभोगान्गुग्गुल्वद्रेः पलद्वयम् । वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः ॥ 6\-87॥ गुडार्द्रकं सलवणमाम्रमञ्जरिसंयुतम् । निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् ॥ 6\-88॥ हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम् । निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते ॥ 6\-89॥ वज्रेन्द्रनीलवैडूर्य\- पद्मरागं समौक्तिकम् । कीटपक्षं सुवर्णं च महारत्नानि सप्त वै ॥ 6\-90॥ यश्च सिंहासनं दद्यान्महारत्नान्वितं नृपः । क्षुद्ररत्नैश्च विविधैस्तस्य पुण्यफलं शृणु ॥ 6\-91॥ कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः । समस्तभृत्यसंयुक्तः शिवलोके महीयते ॥ 6\-92॥ तत्र भुक्त्वा महाभोगान्शिवतुल्यपराक्रमः । आमहाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ 6\-93॥ यदि चेद्राज्यमाकङ्क्षेत्ततः सर्वसमाहितः । सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ॥ 6\-94॥ जन्मकोटिसहस्राणि जन्मकोटिशतानि च । राज्यं कृत्वा ततश्चान्ते पुनः शिवपुरं व्रजेत् ॥ 6\-95॥ एतदेव फलं ज्ञेयं मकुटाभरणादिषु । रत्नासनप्रदानेन पादुके विनिवेदयेत् ॥ 6\-96॥ दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम् । शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी ॥ 6\-97॥ इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः । मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे ॥ 6\-98॥ मसूरमात्रमपि यः पद्मरागं सुशोभनम् । निवेदयित्वा शर्वाय मोदते कालमक्षयम् ॥ 6\-99॥ निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम् । भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते ॥ 6\-100॥ कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् । शिवायाद्यः शिवे लोके मोदते कालमक्षयम् ॥ 6\-101॥ हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम् । निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि ॥ 6\-102॥ क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे । मोदते स शिवे लोके कल्पकोट्ययुतं नरः ॥ 6\-103॥ यथा यथा महारत्नं शोभनं च यथा यथा । तथा तथा महत्पुण्यं ज्ञेयं तच्छिवदानतः ॥ 6\-104॥ भूमिभागे स##(?)##विस्तीऋणे जम्बूद्वीपं प्रकल्पयेत् । अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम् ॥ 6\-105॥ तन्मध्ये कारयेद्दिव्यं मेरुप्रासादमुत्तमम् । अनेकशिखराकीर्णमशेषामरसंयुतम् ॥ 6\-106॥ बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम् । चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम् ॥ 6\-107॥ चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः । चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम् ॥ 6\-108॥ मेरुप्रासादमित्येवं हेमरत्नविभूषितम् । यः कारयेद्वनोपेतं सो .अनन्तफलमाप्नुयात् ॥ 6\-109॥ भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते । शिवायतनपुण्यस्य तथा संख्या न विद्यते ॥ 6\-110॥ कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः । कलत्रपुत्रमित्रैश्च सर्वस्वजनसंयुतः ॥ 6\-111॥ आश्र्तितोपाश्रितैः सर्वैरशेषगणसंयुतः । यथा शिवस्तथैवायं शर्वलोके स पूज्यते ॥ 6\-112॥ न च मानुष्यकं लोकमागच्छेत्कृपणं पुनः । सर्वज्ञः परिपूर्णश्च मुक्तः स्वात्मनि तिष्ठति ॥ 6\-113॥ यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम्##(?)## | तद्दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा ॥ 6\-114॥ शोभयेद्भूतनाथं वा चन्द्रशालां क्वचित्क्वचित् । वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः ॥ 6\-115॥ शातकुम्भमयीं वापि सर्वलक्षणसंयुताम् । ईश्वरप्रतिमां सौम्यां कारयेत्पुरुषोच्छ्रिताम् ॥ 6\-116॥ त्रिशूलसव्यहस्तां च वरदाभयदायिकाम् । सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम् ॥ 6\-117॥ पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम् । विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम् ॥ 6\-118॥ सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम् । अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम् ॥ 6\-119॥ कुर्यादसंभवे हेम्नस्तारेण विमलेन च । आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम् ॥ 6\-120॥ अशेषकैः सरूपैश्च वर्णकैर्वा पटे लिखेत् । कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः ॥ 6\-121॥ एकां सपरिवारां वा पार्वतीं गणसंयुताम् । प्रतीहारसमोपेतां##(?)## कुर्यादेवाविकल्पतः ॥ 6\-122॥ पीठं वा कारयेद्रौप्यं ताम्रं पित्तलसंभवम् । चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम् ॥ 6\-123॥ पृथक्पृथगनेकानि कारयित्वा मुखानि तु । सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः ॥ 6\-124॥ नानाभरणयुक्तानि हेमरौप्यकृतानि च । शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत् ॥ 6\-125॥ उक्तानि यानि पुण्यानि संक्षेपेण पृथक्पृथक् । कृत्वैकेन ममैतेषामक्षयं फलमाप्नुयात् ॥ 6\-126॥ मातुः पितुः सहोपायैर्##(?)## दशभिर्दशभिः कुलैः । कलत्रपुत्रमित्राद्यैर्भृत्यैर्युक्तः स बान्धवैः ॥ 6\-127॥ अयुतेन विमानानां सर्वकामयुतेन च । भुङ्क्ते स्वयं महाभोगानन्ते मुक्तिमवाप्नुयात् ॥ 6\-128॥ मण्डपस्तम्भपर्यन्ते कीलयेद्दर्पणान्वितम् । अभिषिच्य जना यस्मिन्पुजां कुवन्ति बिल्वकैः ॥ 6\-129॥ कालकालकृतिं कृत्वा कीलयेद्यः शिवाश्रमे । सर्वलोकोपकाराय पूजयेच्च दिने दिने ॥ 6\-130॥ धूपवेलाप्रमाणार्थं कल्पयेद्यः शिवाश्रमे । क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः ॥ 6\-131॥ एषामेकतमं पुण्यं कृत्वा पापविवर्जितः । शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् ॥ 6\-132॥ रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः । सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम् ॥ 6\-133॥ रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत् । यष्टेर्मध्ये स्थितं कार्यं विमानमतिशोभितम् ॥ 6\-134॥ पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम् । कर्मणा सुनिबद्धं च रज्जुभिश्च सुसंयुतम् ॥ 6\-135॥ पञ्चशालाण्डिकैर्युक्तं नानाभक्तिसमन्वितम् । चित्रवर्णपरिच्छन्नं पटैर्वा वर्णकान्वितैः ॥ 6\-136॥ लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम् । बुद्बुदैरर्धचन्द्रैश्च दर्पणैश्च समुज्ज्वलम् ॥ 6\-137॥ कदल्यर्धध्वजैर्युक्तं महाच्छत्त्रं महाध्वजम् । पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम् ॥ 6\-138॥ महारथविमाने .अस्मिन्स्थापयेद्गणसंयुतम् । ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे ॥ 6\-139॥ मुखत्रयं च बध्नीयाद्बहिः कुर्यात्तथाश्रितम् । पुरे पुरे बहिर्दिक्षु गृहकेषु समाश्रितम् ॥ 6\-140॥ चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत् । दिनत्रयं प्रकुर्वीत स्नानमर्चनभोजनम् ॥ 6\-141॥ नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः । महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि ॥ 6\-142॥ भ्रामयेद्राजमार्गेण चतुर्थे .अहनि तद्रथम् । ततः स्वस्थानमानीय तच्छेषमपि वर्धयेत् ॥ 6\-143॥ अवधार्य जगद्धात्री प्रतिमामवतारयेत् । महाविमानयात्रैषा कर्तव्या पट्टके .अपि वा ॥ 6\-144॥ वंशैर्नवैः सुपक्वैश्च कटं कुर्याद्भरक्षमम्##(?)## | वृत्तं द्विगुणदीर्घं च चतुरश्रमधः समम् ॥ 6\-145॥ सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम् । मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम् ॥ 6\-146॥ कटे .अस्मिंस्तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः । उपर्युपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत् ॥ 6\-147॥ वर्णकैः कुङ्कुमाद्यैश्च चित्रपुष्पैश्च पूजयेत् । नानाभरणपूजाभिर्मुक्ताहारप्रलम्बिभिः ॥ 6\-148॥ रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम् । अधरोत्तरभागेन मध्ये छिद्रसमन्वितम् ॥ 6\-149॥ कटियष्टेरधोभागं स्थाप्य छिद्रमयं शुभैः । आबद्ध्य कीलयेद्यत्नाद्यष्ट्यर्धं च ध्वजाष्टकम् ॥ 6\-150॥ कटस्य पृष्टं सर्वत्र कारयेत्पटसंवृतम् । तत्पटे च लिखेत्सोमं सगणं सवृषं शिवम् ॥ 6\-151॥ विचित्रपुष्पस्रग्दाम्ना समन्ताद्भूषयेत्कटम् । रवकैः किङ्किणीजालैर्घण्टाचामरभूषितैः ॥ 6\-152॥ महापूजाविशेषैश्च कौतूहलसमन्वितम् । वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत् ॥ 6\-153॥ तद्रथं भ्रामयेद्यत्नाद्राजमार्गेण सर्वतः । ततः स्वाश्रममानीय स्थापयेत्तत्समीपतः ॥ 6\-154॥ महाशब्दं ततः कुर्यात्तालत्रयसमन्वितम् । ततस्तुष्णीं स्थिते लोके तच्छान्तिमिह धारयेत् ॥ 6\-155॥ शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च । शिवमस्तु नृपाणां च तद्भक्तानां जनस्य च ॥ 6\-156॥ राजा विजयमाप्नोति पुत्रपौत्रैश्च वर्धताम् । धर्मनिष्ठश्च भवतु प्रजानां च हिते रतः ॥ 6\-157॥ कालवर्षी तु पर्जन्यः सस्यसम्पत्तिरुत्तमा । सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम् ॥ 6\-158॥ दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः । बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः ॥ 6\-159॥ एवं शिवमहाशान्तिमुच्चार्य जगतः क्रमात् । अभिवर्ध्य ततः शेषमैश्वरीं सार्वकामिकीम् ॥ 6\-160॥ शिवमालां समादाय सदासीपरिचारिकः । फलैर्भक्षैश्च संयुक्तां गृह्य पात्रीं निवेशयेत् ॥ 6\-161॥ पात्रीं च धारयेन्मूर्ध्ना सोष्णीषां देवपुत्रकः । अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः ॥ 6\-162॥ ततश्च तां समुत्क्षिप्य पाणिना धारयेद्बुधः । प्रब्रूयादपरश्चात्र शिवधर्मस्य भाजकः ॥ 6\-163॥ तोयं यथा घटीसंस्थमजस्रं क्षरते तथा । क्षरते सर्वलोकानां तद्वदायुरहर्निशम् ॥ 6\-164॥ यदा सर्वं परित्यज्य गन्तव्यमवशैर्ध्रुवम् । तदा न दीयते कस्मात्पाथेयार्थमिदं धनम् ॥ 6\-165॥ कलत्रपुत्रमित्राणि पिता माता च बान्धवाः । तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च ॥ 6\-166॥ नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा । यतः सर्वैः परित्यक्तं नरं धर्मो .अनुगच्छति ॥ 6\-167॥ तस्माद्धर्मं समुद्दिश्य यः शेषामभिवर्धयेत् । समस्तपापनिर्मुक्तः शिवलोकं स गच्छति ॥ 6\-168॥ उपर्युपरि वित्तेन यः शेषामभिवर्धयेत् । तस्येयमुत्तमा देया यतश्चान्या न वर्धते ॥ 6\-169॥ इत्येवं मध्यमां शेषां वर्धयेद्वा कनीयसीम् । ततस्तेषां प्रदातव्या सर्वशोकस्य शान्तये ॥ 6\-170॥ येनोत्तमा गृहीता स्याच्शिवशेषा महीयसी । प्रापणीया गृहं तस्य तथैव शिरसा वृता ॥ 6\-171॥ ध्वजच्छत्त्रविमानाद्यैर्महावादित्रनिःस्वनैः । गृहद्वारं ततः प्राप्तमर्चयित्वा निवेशयेत् ॥ 6\-172॥ दद्याद्गोत्रकलत्राणां भृत्यानां स्वजनस्य च । तर्पयेच्चानतान्##(?)## भक्त्या वादित्रध्वजवाहकान् ॥ 6\-173॥ एवमादीयते भक्त्या यः शिवस्योत्तमा गृहे । शोभया राजमार्गेण तस्य धर्मफलं शृणु ॥ 6\-174॥ समस्तपापनिर्मुक्तः समस्तकुलसंयुतः । शिवलोकमवाप्नोति सभृत्यपरिचारकः ॥ 6\-175॥ तत्र दिव्यैर्महाभोगैर्विमानैः सार्वकामिकैः । कल्पानां क्रीडते कोटिमन्ते निर्वाणमाप्नुयात् ॥ 6\-176॥ रथस्य यात्रां यः कुर्यादित्येवमुपशोभया । भक्षभोज्यप्रदानैश्च तत्फलं शृनु यत्नतः ॥ 6\-177॥ अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः । कुलत्रिंशकमुद्धृत्य सुहृद्भिः स्वजनैः सह ॥ 6\-178॥ सर्वकामयुतैर्दिव्यैः स्वच्छन्दगमनालयैः । महाविमानैः श्रीमद्भिर्दिव्यस्त्रीपरिवारितः ॥ 6\-179॥ इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे । ज्ञानयोगं ततः प्राप्य संसारादवमुच्यते ॥ 6\-180॥ शिवस्य रथयात्रायामुपवासपरः क्षमी । पुरतः पृष्ठतो वापि गच्छंस्तस्य फलं शृणु ॥ 6\-181॥ अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः । महारथोपमैर्यानैः कल्पाशीतिं प्रमोदते" ॥ 6\-182॥ ध्वजच्छत्त्रपताकाभिर्दीपदर्पणचामरैः । धूपैर्वितानकलशैरुपशोभा सहस्रशः ॥ 6\-183॥ गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया । सम्पर्कात्कौतुकाल्लाभाच्छिवलोके व्रजन्ते ते ॥ 6\-184॥ शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः । प्रसङ्गात्कौतुकाद्वापि ते .अपि यान्ति शिवं पुरम् ॥ 6\-185॥ नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च । कुर्वीत रथयात्रायां रमते च विभूषिता ॥ 6\-186॥ ते भोगैर्विविधैर्दिव्यैः शिवासन्ना गणेश्वराः । क्रीडन्ति रुद्रभवने कल्पानां विंशतीर्नराः ॥ 6\-187॥ महता ज्ञानसङ्घेन तस्माच्छिवरथेन च । पृथक्जीवा मृता यान्ति शिवलोकं न संशयः ॥ 6\-188॥ श्रीपर्वते महाकाले वाराणस्यां महालये । जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे ॥ 6\-189॥ गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे । भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा ॥ 6\-190॥ एवमादिषु चान्येषु शिवक्षेत्रेषु ये मृताः । जीवाश्चराचराः सर्वे शिवलोकं व्रजन्ति ते ॥ 6\-191॥ प्रयागं कामिकं तीर्थमविमुक्तं तु नैष्ठिकम् । श्रीपर्वतं च विज्ञेयमिहामुत्र च सिद्धिदम् ॥ 6\-192॥ प्रसङ्गेनापि यः पश्येदन्यत्र प्रस्थितः क्वचित् । श्रीपर्वतं महापुण्यं सो .अपि याति शिवं पुरम् ॥ 6\-193॥ व्रजेद्यः शिवतीर्थानि सर्वपापैः प्रमुच्यते । पापयुक्तः शिवज्ञानं प्राप्य निर्वाणमाप्नुयात् ॥ 6\-194॥ तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः । कल्पयित्वानुसारेण कालस्य विषुवस्य च ॥ 6\-195॥ तीर्थयात्रागतं शान्तं हाहाभूतमचेतनम् । क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम् ॥ 6\-196॥ संतर्पयित्वा यत्नेन म्लानलक्ष्मीमिवाम्बुभिः । पाद्यासनप्रदानेन कस्तेन पुरुषः समः ॥ 6\-197॥ अश्नन्ति यावत्तत्पिण्डं तीर्थनिर्धूतकल्मषाः । तावद्वर्षसहस्राणि तद्दातास्ते शिवे पुरे ॥ 6\-198॥ दद्याद्यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम् । मोदते स शिवे लोके युगकोटिशतं नरः ॥ 6\-199॥ आर्ताय शिवभक्ताय दद्याद्यः सुपयस्विनीम् । अजामेकां सुपुष्टाङ्गीं तस्य पुण्यफलं शृणु ॥ 6\-200॥ यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ 6\-201॥ मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः । रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ॥ 6\-202॥ गजाश्वरथसंयुक्तैर्विमानैः सार्वकामिकैः । सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे ॥ 6\-203॥ निवेद्याश्वतरं पुष्टमदुष्टं गुरवे नरः । संगतिं सोपकरणं भोगान्भुङ्क्ते शिवे पुरे ॥ 6\-204॥ दिव्याश्वयुक्तैः श्रीमद्भिर्विमानैः सार्वकामिकैः । कोटिं कोटिं च कल्पानां तदन्ते स्यान्महीपतिः ॥ 6\-205॥ अपि योजनमात्राय शिबिकां परिकल्पयेत् । गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं शृणु ॥ 6\-206॥ विमानानां सहस्रेण सर्वकामयुतेन च । कल्पकोट्ययुतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ 6\-207॥ छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् । बालक्रीडनकानेतानित्याद्यानपरानपि ॥ 6\-208॥ निवेदयित्वा स्कन्दाय तत्सायुज्यमवाप्नुयात् । भुक्त्वा तु विपुलान्भोगांस्तदन्ते स्याद्द्विजोत्तमः ॥ 6\-209॥ मुसलोलूखलाद्यानि गृहोपकरणानि च । दद्याच्छिवगृहस्थेभ्यस्तस्य पूण्यफलं शृणु ॥ 6\-210॥ प्रत्येकं कल्पमेकैकं गृहोपकरणैर्नरः । अन्ते दिवि वसेद्भोगैस्तदन्ते च गृही भवेत् ॥ 6\-211॥ खर्जूरतालपत्त्रैर्वा चर्मणा वा सुकल्पितम् । दत्त्वा कोट्यासनं वृत्तं शिवलोकमवाप्नुयात् ॥ 6\-212॥ प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम् । कृत्वा प्रतापनायाग्निं शिवलोके महीयते ॥ 6\-213॥ सूर्यायुतप्रभादीप्तैर्विमानैः सार्वकामिकैः । कल्पकोटिशतं भोगान्भुक्त्वा स तु महीपतिः ॥ 6\-214॥ यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम् । भोजयीत यथाशक्त्या शिवलोके महीयते ॥ 6\-215॥ यश्छत्त्रं धारयेद्ग्रीष्मे गच्छते शिवयोगिने । स मृतः पृथिवीं कृत्स्नामेकच्छत्त्रामवाप्नुयात् ॥ 6\-216॥ यः समुद्धरते मार्गे मात्रोपकरणासनम् । शिवयोगप्रवृत्तस्य तस्य पुण्यफलं शृणु ॥ 6\-217॥ कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ्छिवे पुरे । तदन्ते प्राप्नुयाद्राज्यं सर्वैश्वर्यसमन्वितम् ॥ 6\-218॥ अभ्यङ्गोद्वर्तनं स्नानमार्तस्य शिवयोगिनः । कृत्वाप्नोति महाभोगान्कल्पाञ्छिवपुरे नरः ॥ 6\-219॥ अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम् । दशधेनुप्रदानस्य फलमाप्नोति मानवः ॥ 6\-220॥ पञ्चगव्यसमं ज्ञेयमुच्छिष्टं शिवयोगिनाम् । तद्भुक्त्वा लभते शुद्धिं महतः पातकादपि ॥ 6\-221॥ नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम् । राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धर्मतत्परम् ॥ 6\-222॥ यश्च यां शिवयज्ञाय गृहस्थः परिकल्पयेत् । शिवभक्तो .अस्य महतः परमं फलमाप्नुयात् ॥ 6\-223॥ शिवोमां च प्रयत्नेन भक्त्याब्दं यो .अनुपालयेत् । गवां लक्षप्रदानस्य सम्पूर्णं फलमाप्नुयात् ॥ 6\-224॥ प्रातः प्रदद्यात्सघृतं सुकृतं बालपिण्डकम् । दूर्वां च बालवत्सानां##(?)## तस्य पुण्यफलं शृणु ॥ 6\-225॥ यावत्तद्बालवत्सानां पानाहारं प्रकल्पयेत् । तावदष्टायुतान्पूर्वैर्भोगान्भुङ्क्ते शिवे पुरे ॥ 6\-226॥ विधवानाथवृद्धानां प्रदद्याद्यः प्रजीवनम् । आभूतस्सम्प्लवं यावच्छिवलोके महीयते ॥ 6\-227॥ दद्याद्यः सर्वजन्तूनामाहारमनुयत्नतः । त्रिः पृथ्वीं रत्नसम्पूर्णां यद्दत्त्वा तत्फलं लभेत् ॥ 6\-228॥ विनयव्रतदानानि यानि सिद्धानि लोकतः । तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत् ॥ 6\-229॥ निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च । प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ॥ 6\-230॥ पुनर्यः कर्तरीं दद्यात्केशक्लेशापनुत्तये । सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत् ॥ 6\-231॥ नासिकाशोधनं दद्यात्संदंशं शिवयोगिने । वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ 6\-232॥ नखच्छेदनकं दत्त्वा शिवलोके महीयते । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ 6\-233॥ दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने । भोगाञ्छिवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयात् ॥ 6\-234॥ कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने । वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ 6\-235॥ दद्याद्यः शिवभक्ताय सूचीं कौपीनशोधनीम् । वर्षलक्षं स लक्षार्धं शिवलोके महीयते ॥ 6\-236॥ निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम् । वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे ॥ 6\-237॥ दद्याद्यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ 6\-238॥ दद्याद्यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम् । पञ्चलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ 6\-239॥ शमीन्धनतृणादीनां दद्यात्तच्छेदनं च यः । क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम् ॥ 6\-240॥ शिवाश्रमोपभोगाय लोहोपकरणं महत् । यः प्रदद्याग्कुठाराद्यं तस्य पुण्यफलं शृणु ॥ 6\-241॥ यावत्तत्फलसंख्यानं लोहोपकरणे भवेत् । तावन्ति वर्षलक्षाणि शिवलोके महीयते ॥ 6\-242॥ शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति । धनुःखड्गायुधादीनि तस्य पुण्यफलं शृणु ॥ 6\-243॥ एकैकस्मिन्परिज्ञेयमायुधे चापि वै फलम् । वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ॥ 6\-244॥ यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत् । शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ 6\-245॥ यावदन्योऽन्यसंबन्धास्तस्यांशाः परिकीर्तिताः । वर्षलक्षं स तावच्च शिवलोके प्रमोदते ॥ 6\-246॥ नष्टापहृतमन्विष्य पुनर्वित्तं निवेदयेत् । शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ 6\-247 ॥ यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् । नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ 6\-248॥ देवद्रव्यं हृतं नष्टमन्वेष्यमपि यत्नतः । न प्राप्नोति तदा तस्य प्राप्नुयाद्द्विगुणं फलम् ॥ 6\-249॥ ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत् । शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ 6\-250॥ यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् । नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ 6\-251॥ स्नानसत्त्रोपभोगाय तस्य पुण्यफलं शृणु । यावत्तत्फलसंख्यानं ताम्रोपकरणे स्थितम् ॥ 6\-252॥ पले पले वर्षकोटिं मोदते स शिवे पुरे । यः पत्त्रपुष्पवस्तूनां दद्यादाधारभाजनम् ॥ 6\-253॥ तद्वस्तुदातुर्यत्पुण्यं तत्पुण्यं सकलं भवेत् । दत्त्वोपकरणं किंचिदपि यो वित्तमर्थिनाम् ॥ 6\-254॥ यद्वस्तु कुरुते तेन तत्प्रदानफलं लभेत् । यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम् ॥ 6\-255॥ स पापमलनिर्मुक्तः शिवलोकमवाप्नुयात् । यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम् ॥ 6\-256॥ प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु । तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते ॥ 6\-257॥ तावद्वर्षसहस्राणि भोगान्भुङ्क्ते शिवे पुरे । श्लक्ष्णवस्त्राणि शुक्लानि दद्याद्यः शिवयोगिने ॥ 6\-258॥ चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं शृणु । यावत्तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते ॥ 6\-259॥ तावद्युगानि संभोगैः शिवलोके महीयते । शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम् ॥ 6\-260॥ प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु । दिव्यं विमानमारूढः सर्वकामसमन्वितम् ॥ 6\-261॥ कल्पकोट्ययुतं साग्रं शिवलोके महीयते । शुक्त्यादीनि च पात्राणि शोभनान्यमलानि च ॥ 6\-262॥ निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत् । स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम् ॥ 6\-263॥ शैलजानां तदर्धेन पात्राणां च तदर्धकम् । तालखर्जूरपात्राणां वंशजानां निवेदने ॥ 6\-264॥ अन्येषामेवमादीनां पुण्यं वार्क्ष्यार्धसंमितम् । वंशजार्धसमं पुण्यं फलपात्रनिवेदने ॥ 6\-265॥ नानापर्णपुटाणां च साराणां वा फलार्धकम् । यस्ताम्रकांस्यपात्राणि शोव्हनान्यमलानि च ॥ 6\-266॥ स्नानभोजनपानार्थं दद्याद्यः शिवयोगिने । ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात्त्रिपादिकाम् ॥ 6\-267॥ भोजने भोजनाधारं गुरवे तत्फलं शृणु । यावत्तत्पलसंख्यानं त्रिपाद्या भोजनेषु च ॥ 6\-268॥ तावद्युगसहस्राणि भोगान्भुङ्क्ते शिवे पुरे । लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने ॥ 6\-269॥ दशकल्पान्महाभोगैर्नरः शिवपुरे वसेत् । यः प्रदद्यात्त्रिविष्टम्भं भिक्षापात्रसमाश्रयम् ॥ 6\-270॥ वंशजं दारुजं वापि तस्य पुण्यफलं शृणु । दिव्यस्त्रीभोगसम्पन्नो विमाने महति स्थितः ॥ 6\-271॥ चतुर्युगसहस्रं तु भोगान्भुङ्क्ते शिवे पुरे । भिक्षापात्रमुखाच्छादम्वस्त्रपर्णादिकल्पितम् ॥ 6\-272॥ दत्त्वा शिवपुरे भोगान्कल्पमेकं वसेन्नरः । संश्रयं यः प्रदद्याच्च भिक्षापात्रे कमण्डलौ ॥ 6\-273॥ कल्पितं वस्त्रसूत्राद्यैस्तस्य पुण्यफलं शृणु । तद्वस्त्रपूततन्तूनां संख्या यावद्विधीयते ॥ 6\-274॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । सूत्रवल्कलवालैर्वा शिक्यभाण्डसमाश्रयम् ॥ 6\-275॥ यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुमेव वा । एवमादीनि चान्यानि वस्तूनि विनिवेदयेत् ॥ 6\-276॥ शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं शृणु । यावत्तद्रज्जुसंख्यानं प्रदद्याच्छिवगोकुले ॥ 6\-277॥ तावच्चतुर्युगं देही शिवलोके महीयते । यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा ॥ 6\-278 ॥ तथा तथा महापुण्यं तद्दानादुत्तरोत्तरम् । यः पन्थानं दिशेत्पृष्टं प्रणष्टं च गवादिकम् ॥ 6\-279॥ स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति । कृत्वोपकारमार्तानां स्वर्गं याति न संशयः ॥ 6\-280॥ अपि कण्टकमुद्धृत्य किमुतान्यं महागुणम्##(?)## | अन्नपानौषधीनां च यः प्रदातारमुद्दिशेत् ॥ 6\-281॥ आर्तानां तस्य विज्ञेयं दातुस्तत्सदृशं फलम् । शिवाय तस्य संरुद्धं कर्म तिष्ठति यद्विना ॥ 6\-282॥ तदल्पमपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत् । अपि काशकुशं सूत्रं गोमयं समिदिन्धनम् ॥ 6\-283॥ शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः । सर्वेषां शिवभक्तानां दद्याद्यत्किंचिदादरात् । दत्त्वा यज्ञफलं विद्यात्किमु तद्वस्तुदानतः ॥ 6\-284॥ ॥ इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ॥ \medskip\hrule\medskip अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः । सर्वेषां शिवभक्तानां शिवाचारमनुत्तमम् ॥ 7\-1॥ शिवः शिवाय भूतानां यस्माद्दानं प्रयच्छति । गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् ॥ 7\-2॥ नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच्छिवः । अल्पागमे गुरौ तद्वत्सांनिध्यं न प्रकल्पयेत् ॥ 7\-3॥ शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम् । शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः ॥ 7\-4॥ गुरुं च शिववद्भक्त्या नमस्कारेण पूजयेत् । कृताञ्जलिस्त्रिसंध्यं च भूमिविन्यस्तमस्तकः ॥ 7\-5॥ न विविक्तमनाचान्तम्##(?)## चङ्क्रमन्तं तथाकुलम् । समाधिस्थं व्रजन्तं च नमस्कुर्याद्गुरुं बुधः ॥ 7\-6॥ व्याख्याने तत्समाप्तौ च सम्प्रश्ने स्नानभोजने । भुक्त्वा च शयने स्वप्ने नमस्कुर्यात्सदा गुरुम् ॥ 7\-7॥ ग्रामान्तरमभिप्रेप्सुर्गुरोः कुर्यात्प्रदक्षिणम् । सार्वाङ्गिकप्रणामं च पुनः कुर्यात्तदागतः ॥ 7\-8॥ पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् । शिवज्ञानस्य चारम्भे प्रवासगमनागतौ ॥ 7\-9॥ शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत् । प्रसादनाय कुपितो विजित्य च रिपुं तथा ॥ 7\-10॥ पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम् । आवार्य पदसम्प्राप्तौ पवित्रे चोपविग्रहे ॥ 7\-11॥ उपानच्छत्त्रशयनं वस्त्रमासनभूषणम् । पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत् ॥ 7\-12॥ हास्यनिष्ठीवनास्फोटमुच्चभाष्यविजृम्भणम् । पादप्रसारणं गतिं न कुर्याद्गुरुसंनिधौ ॥ 7\-13॥ हीनान्नपानवस्त्रः स्यान्नीचशय्यासनो गुरोः । न यथेष्टश्च संतिष्ठेत्कलहं च विवर्जयेत् ॥ 7\-14॥ प्रतिवाते .अनुवाते वा न तिष्ठेद्गुरुणा सह । असंश्रये च सततं न किंचित्कीर्तयेद्गुरोः ॥ 7\-15॥ अन्यासक्तो न भुञ्जानो न तिष्ठन्नपराङ्मुखः । न शयनो न चासीनः संभास्येद्गुरुणा सह ॥ 7\-16॥ दृष्ट्वैव गुरुमायान्तमुत्तिष्ठेद्दूरतस्त्वरम् । अनुज्ञातश्च गुरुणा संविशेच्चानुपृष्ठतः ॥ 7\-17॥ न कण्ठं प्रावृतं कुर्यान्न च तत्रावसक्तिकाम् । न पादधावनस्नानं यत्र पश्येद्गुरुः स्थितः ॥ 7\-18॥ न दन्तधावनाभ्यङ्गमायामोद्वर्तनक्रियाः । उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः ॥ 7\-19॥ गुरुर्यदर्पयेत्किंचिद्गृहासन्नं तदञ्जलौ । पात्रे वा पुरतः शिष्यस्तद्वक्त्रमभिवीक्षयन् ॥ 7\-20॥ यदर्पयेद्गुरुः किंचि तन्नम्रः पुरतः स्थितः । पाणिद्वयेन गृह्णीयत्स्थापयेत्तच्च सुस्थितम् ॥ 7\-21॥ न गुरोः कीर्तयेन्नाम परोऽक्षमपि केवलम् । समानसंज्ञमन्यं वा नाह्वयीत तदाख्यया ॥ 7\-22॥ स्वगुरुस्तद्गुरुश्चैव यदि स्यातां समं क्वचित् । गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया ॥ 7\-23॥ अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत् । नाविज्ञाप्य गुरुं गच्छेद्बहिः कार्येण केनचित् ॥ 7\-24॥ गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत् । कृत्वा च नैत्यकं सर्वमधीयीताज्ञया गुरोः ॥ 7\-25॥ मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित् । पर्याप्तमष्टकं ह्येतद्गुर्वर्थं तु समाहरेत् ॥ 7\-26॥ भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः । आनयेत्सर्वयत्नेन प्रार्थयित्वा धनेश्वरान् ॥ 7\-27॥ गुरोर्न खण्डयेदाज्ञामपि प्राणान्परित्यजेत् । कृत्वाज्ञां प्राप्नुयान्मुक्तिं लङ्घयन्नरकं व्रजेत् ॥ 7\-28॥ पर्यटेत्पृथिवीं कृत्स्नां सशैलवनकाननाम् । गुरुभैषज्यसिद्ध्यर्थमपि गच्छेद्रसातलम् ॥ 7\-29॥ यदादिशेद्गुरुः किंचित्तत्कुर्यादविचारतः । अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा ॥ 7\-30॥ नोत्थापयेत्सुखासीनं शयानं न प्रबोधयेत् । आसीनो गुरुमासीनमभिगच्छेत्प्रतिष्ठितम् ॥ 7\-31॥ पथि प्रयान्तं यान्तं च यत्नाद्विश्रमयेद्गुरुम् । क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् ॥ 7\-32॥ अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम् । गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः ॥ 7\-33॥ प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम् । नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे ॥ 7\-34॥ स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम् । तत्र तिष्ठेत्प्रतीक्षंस्तद्गुरोरागमनं क्रमात् ॥ 7\-35॥ गुरोर्निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत् । अन्यत्र चैव सर्पेत्तु निगृह्णीयादुपायतः ॥ 7\-36॥ न गुरोरप्रियं कुर्यात्पीडितस्तारितो .अपि वा । नोच्चारयेच्च तद्वाक्यमुच्चार्य नरकं व्रजेत् ॥ 7\-37॥ गुरुरेव पिता माता गुरुरेव परः शिवः । यस्यैव निश्चितो भावस्तस्य मुक्तिर्न दूरतः ॥ 7\-38॥ आहाराचारधर्माणां यत्कुर्याद्गुरुरीश्वरः । तथैव चानुकुर्वीत नानुयुञ्जीत कारणम् ॥ 7\-39॥ यज्ञस्तपांसि नियमात्तानि वै विविधानि च । गुरुवाक्ये तु सर्वाणि सम्पद्यन्ते न संशयः ॥ 7\-40॥ अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम् । शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् ॥ 7\-41॥ इति यः पूजयेन्नित्यं गुरुमूर्तिस्थमीश्वरम् । सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ 7\-42॥ स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान् । दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् ॥ 7\-43॥ रोचनालभनं कुर्याद्धूययेदात्मनस्तनुम् । अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत् ॥ 7\-44॥ गुरुरेवंविधः श्रीमान्नित्यं तिष्ठेत्समाहितः । यस्माज्ज्ञानोपदेशार्थं गुरुरास्ते सदाशिवः ॥ 7\-45॥ धारयेत्पादुके नित्यं मृदुवर्मप्रकल्पिते । प्रगृह्य दण्डं छत्त्रं वा पर्यटेदाश्रमाद्बहिः ॥ 7\-46॥ न भूमौ विन्यसेत्पादमन्तर्धानं विना गुरुः । कुशपादकमाक्रम्य तर्पणार्थं प्रकल्पयेत् ॥ 7\-47॥ पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत् । पात्रास्तरितपादश्च##(?)## नित्यं भुञ्जीत वाग्यतः ॥ 7\-48॥ न पादौ धावयेत्कांस्ये लोहे वा परिकल्पिते । शौचयेत्तृणगर्भायां द्वितीयायां तथाचमेत् ॥ 7\-49॥ न रक्तमुल्बणं वस्त्रं धारयेत्कुसुमानि च । न बहिर्गन्धमाल्यानि वासांसि मलिनानि च ॥ 7\-50॥ केशास्थीनि कपालानि कार्पासास्थितुषाणि च । अमेध्याङ्गारभस्मानि नाधितिष्ठेद्रजांसि च ॥ 7\-51॥ न च लोष्टं विमृद्नीयान्न च छिन्द्यान्नखैस्तृणम् । न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम् ॥ 7\-52॥ एवमादीनि चान्यानि पाणिभ्यां न च मर्दयेत् । न दन्तखादनं कुर्याद्रोमाण्युत्पाटयेन्न च ॥ 7\-53॥ न पद्भ्यामुल्लिखेद्भूमिं लोष्टकाष्ठैः करेण वा । न नखांश्च नखैर्विद्यान्न कण्डूयेन्नखैस्तनुम् ॥ 7\-54॥ मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करजैर्बुधः । न लिक्षाकर्षणं कुर्यादात्मनो वा परस्य वा ॥ 7\-55॥ सौवर्ण्यरौप्यताम्रैश्च शृङ्गदन्तशलाकया । देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः##(?)## ॥ 7\-56|| न विचित्तं प्रकुर्वीत दिशश्चैवावलोकयन् । न शोकार्तश्च संतिष्ठेद्धूत्वा पाणौ कपोलकम् ॥ 7\-57॥ न पाणिपादवाक्चक्षुः\- श्रोत्रशिश्नगुदोदरैः । चापलानि न कुर्वीत स सर्वार्थमवाप्नुयात् ॥ 7\-58॥ न कुर्यात्केनचिद्वैरमध्रुवे जीविते सति । लोककौतूहलं पापं संध्यां च परिवर्जयेत् ॥ 7\-59॥ न कुद्वारेण वेश्मानि नगरं ग्राममाविशेत् । न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत् ॥ 7\-60॥ नातिभ्रमणशीलः स्यान्न विशेच्च गृहाद्गृहम् । न चाज्ञानमधीयीत शिवज्ञानं समभ्यसेत् ॥ 7\-61॥ शिवज्ञानं परं ब्रह्म तदारभ्य न संत्यजेत् । ब्रह्मासाध्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः ॥ 7\-62॥ कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रमुदङ्मुखः । शिवमन्त्रं समुच्चार्य प्राङ्मुखो .अध्यापयेद्गुरुः ॥ 7\-63॥ नागदन्तादिसंभूतं चतुरश्रं सुशोभनम् । हेमरत्नचितं वापि गुरोरासनमुत्तमम् ॥ 7\-64॥ न शुश्रूषार्थकामाश्च न च धर्मः प्रदृश्यते । न भक्तिर्न यशः क्रौर्यं न तमध्यापयेद्गुरुः ॥ 7\-65॥ देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि । प्रश्ने वादे .अनृते .अशौचे दक्षिणं बाहुमुद्धरेत् ॥ 7\-66॥ वशे सततनम्रः स्यात्संहृत्याङ्गानि कूर्मवत् । तत्संमुखं च निर्गच्छेन्नमस्कारपुरस्सरः ॥ 7\-67॥ देवाग्निगुरुविप्राणां न व्रजेदन्तरेण तु । नार्पयेन्न च गृह्णीयात्किंचिद्वस्तु तदन्तरा ॥ 7\-68॥ न मुखेन धमेदग्निं नाधःकुर्यान्न लङ्घयेत् । न क्षिपेदशुचिं वह्नौ न च पादौ प्रतापयेत् ॥ 7\-69॥ तृणकाष्ठादिगहने जन्तुभिश्च समाकुले । स्थाने न दीपयेदग्निं दीप्तं चापि ततः क्षिपेत् ॥ 7\-70॥ अग्निं युगपदानीय धारयेत प्रयत्नतः । ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद्बुधः ॥ 7\-71॥ शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम् । शिवो .अयमिति संकल्प्य हर्षितः प्रणमेत्ततः ॥ 7\-72॥ भोगान्ददाति विपुलान्लिङ्गे सम्पूजितः शिवः । अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति ॥ 7\-73॥ मोक्षार्थं पूजयेत्तस्माद्गुरुमूर्तिस्थमीश्वरम् । गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तिमवाप्नुयात् ॥ 7\-74॥ सर्वपर्वसु यत्नेन ह्येषु सम्पूजयेच्छिवम् । कुर्यादायतने शोभां गुरुस्थानेषु सर्वतः ॥ 7\-75॥ नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते । संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज्जगद्धितम् ॥ 7\-76॥ अन्नपानविशेषैश्च नैवेद्यमुपकल्पयेत् । भोजयेद्व्रतिनश्चात्र स्वगुरुं च विशेषतः ॥ 7\-77॥ पूजयेच्च शिवज्ञानं वाचयीत च पर्वसु । दर्शयेच्छिवभक्तेभ्यः सत्पूजां परिकल्पिताम् ॥ 7\-78॥ प्रियं ब्रूयात्सदा तेभ्यः प्रदेयं चापि शक्तितः । एवं कृते विशेषेण प्रसीदति महेश्वरः ॥ 7\-79॥ छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम् । इत्याद्यान्न वदेच्छब्दान्साक्षाद्ब्रूयात्तु मङ्गलम् ॥ 7\-80॥ अधेनुं धेनुमित्येव ब्रूयाद्भद्रमभद्रकम् । कपालं च भगालं स्यात्परमं मङ्गलं वदेत् ॥ 7\-81॥ ऐन्द्रं धनुर्मणिधनुर्दाहकाष्ठादि चन्दनम् । स्वर्यातं च मृतं ब्रूयाच्छिवीभूतं च योगिनम् ॥ 7\-82॥ द्विधाभूतं वदेच्छिन्नं भिन्नं च बहुधा स्थितम् । नष्टमन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम् ॥ 7\-83॥ नास्तीति शोभनं सर्वमाद्यमङ्गाभिवर्धनम् । सिद्धिमद्ब्रूहि गच्छन्तं सुप्तं ब्रूयात्प्रवर्धितम् ॥ 7\-84॥ न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः । दुर्जनैरवलिप्तैश्च क्षुद्रैः सह न संवदेत् ॥ 7\-85॥ नाधार्मिकनृपाक्रान्ते न दंशमशकावृते । नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत् ॥ 7\-86॥ नासनं शयनं पानं नमस्काराभिवादनम् । सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम् ॥ 7\-87॥ आचार्यं दैवतं तीर्थमुद्धूतोदं मृदं दधि । वटमश्वत्थकपिलां दीक्षितोदधिसंगमम् ॥ 7\-88॥ यानि चैषां प्रकाराणि मङ्गलानीह कानिचित् । शिवायेति नमस्कृत्वा प्रोक्तमेतत्प्रदक्षिणम् ॥ 7\-89॥ उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम् । आसनं शयनं पानं धृतमन्यैर्न धारयेत् ॥ 7\-90॥ पालाशमासनं शय्यां पादुके दन्तधावनम् । वर्जयेच्चापि निर्यासं रक्तं न तु समुद्भवम् ॥ 7\-91॥ संध्यामुपास्य कुर्वीत नित्यं देहप्रसाधनम् । स्पृशेद्वन्देच्च कपिलां प्रदद्याच्च गवां हितम् ॥ 7\-92॥ यः प्रदद्याद्गवां सम्यक्फलानि च विशेषतः । क्षेत्रमुद्दामयेच्चापि तस्य पुण्यफलं शृणु ॥ 7\-93॥ यावत्तत्पत्त्रकुसुम\- कन्दमूलफलानि च । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ 7\-94॥ कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने । क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम् ॥ 7\-95॥ नीत्वा यस्तृणतोयानि वने यत्नात्प्रयच्छति । करोति च परित्राणं तस्य पुण्यफलं शृणु ॥ 7\-96॥ कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः । मित्रभृत्यैरुपेतश्च श्रीमच्छिवपुरं व्रजेत् ॥ 7\-97॥ तत्र भुक्त्वा महाभोगान्विमानैः सार्वकामिकैः । स महाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ 7\-98॥ गोब्राह्मणपरित्राणं सकृत्कृत्वा प्रयत्नतः । मुच्यते पञ्चभिर्घोरैर्महद्भिः पातकैर्द्रुतम् ॥ 7\-99॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता । अक्रोधो गुरुशुश्रूषा शौचं संतोषमार्जवम् ॥ 7\-100॥ अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः । अक्रोधाद्याश्च नियमाः सिद्धिवृद्धिकराः स्मृताः ॥ 7\-101॥ दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः । योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये ॥ 7\-102॥ न विन्दति नरो योगं पुत्रदारादिसंगतः । निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा ॥ 7\-103॥ मोहात्कुटुम्बसंसक्तस्तृष्णया शृङ्खलीकृतः । बालैर्बद्धस्तु लोको .अयं मुसलेनाभिहन्यते ॥ 7\-104॥ इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना । मोहाद्धि चिन्तयत्येवं परमार्थौ न पश्यति ॥ 7\-105॥ सम्पर्कादुदरे न्यस्तः शुक्रबिन्दुरचेतनः । स पित्रा केन यत्नेन गर्भस्थः परिपालितः ॥ 7\-106॥ कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः । तस्मिन्नेवोदरे शुक्रं किं न जीर्यति भक्ष्यवत् ॥ 7\-107॥ येनैतद्योजितं गर्भे येन चैव विवर्धितम् । तेनैव निर्गतं भूयः कर्मणा स्वेन पाल्यते ॥ 7\-108॥ न कश्चित्कस्यचित्पुत्रः पिता माता न कस्यचित् । यत्स्वयं प्राक्तनं कर्म पिता मातेति तत्स्मृतम् ॥ 7\-109॥ येन यत्र कृतं कर्म स तत्रैव प्रजायते । पितरौ चास्य दासत्वं कुरुतस्तत्प्रचोदितौ ॥ 7\-110॥ न कश्चित्कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च । करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ॥ 7\-111॥ कर्मदायादसंबन्धादुपकारः परस्परम् । दृश्यते नापकारश्च मोहेनात्मनि मन्यते ॥ 7\-112॥ ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् । ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा ॥ 7\-113॥ द्वयं देवत्वमोक्षाय ममेति न ममेति च । ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥ 7\-114॥ द्व्यक्षरं च भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । ममेति द्व्यक्षरं मृत्युस्त्र्यक्षरं न ममेति च ॥ 7\-115॥ तस्मादात्मन्यहंकारमुत्सृज्य प्रविचारतः । विधूयाशेषसङ्गांश्च मोक्षोपायं विचिन्तयेत् ॥ 7\-116॥ ज्ञानाद्योगपरिक्लेशं कुप्रावरणभोजनम् । कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत् ॥ 7\-117॥ न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम् । दुःखं तन्मात्रकं ज्ञेयं सुखमानन्त्यमुत्तमम् ॥ 7\-118॥ सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि । तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये ॥ 7\-119॥ स्वर्गापवर्गयोरेकं यः शीघ्रं न प्रसाधयेत् । याति तेनैव देहेन स मृतस्तप्यते चिरम् ॥ 7\-120॥ यदवश्यं पराधीनैस्त्यजनीयं शरीरकम् । कस्मात्तेन विमूढात्मा न साधयति शाश्वतम् ॥ 7\-121॥ यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः । सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः ॥ 7\-122॥ अनेकदोषदुष्टस्य देहस्यैको महान्गुणः । यां यामवस्थामाप्नोति तां तामेवानुवर्तते ॥ 7\-123॥ मन्दं परिहरन्कर्म स्वदेहमनुपालयेत् । वर्षासु जीर्णकटवत्तिष्ठन्नप्यवसीदति ॥ 7\-124॥ न ते .अत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः । सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः ॥ 7\-125॥ तुल्ये सत्यपि कर्तव्ये वरं कर्म कृतं परम् । यः कृत्वा न पुनः कुर्यान्नानाकर्म शुभाशुभम् ॥ 7\-126॥ तस्मादन्तर्बहिश्चिन्तामनेकाकारसंस्थिताम् । संत्यज्यात्महितार्थाय स्वाध्यायध्यानमभ्यसेत् ॥ 7\-127॥ विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते । स्थानं कृत्वा शिवस्थाने ध्यायेच्छान्तं परं शिवम् ॥ 7\-128॥ ये .अतिरम्याण्यरण्यानि सुजलानि शिवानि तु । विहायाभिरता ग्रामे प्रायस्ते दैवमोहिताः ॥ 7\-129॥ विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् । न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा ॥ 7\-130॥ इति नामामृतं दिव्यं महाकालादवाप्तवान् । विस्तरेणानुपूर्वाच्च ऋष्यात्रेयः##(?)## सुनिश्चितम् ॥ 7\-131॥ प्रज्ञामथा विनिर्मथ्य##(?)## शिवज्ञानमहोदधिम् । ऋष्यात्रेयः समुद्धृत्य प्राहेदमणुमात्रकम् ॥ 7\-132॥ शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे । यदनुक्तं भवेत्किंचित्तदत्र परिकीर्तितम् ॥ 7\-133॥ त्रिदैवत्यमिदं शास्त्रं मुनीन्द्रात्रेयभाषितम् । तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम् ॥ 7\-134॥ नन्दिस्कन्दमहाकालास्त्रयो देवाः प्रकीर्तिताः । चन्द्रात्रेयस्तथात्रिश्च ऋष्यात्रेयो मुनित्रयम् ॥ 7\-135॥ एतैर्महात्मबिः प्रोक्ताः शिवधर्माः समासतः । सर्वलोकोपकारार्थं नमस्तेभ्यः सदा नमः ॥ 7\-136॥ तेषां शिष्यप्रशिष्यैश्च शिवधर्मप्रवक्तृभिः । व्याप्तं ज्ञानसरः शार्वं विकचैरिव पङ्कजैः ॥ 7\-137॥ ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम् । ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभक्तितः ॥ 7\-138॥ ये समुत्थाय शृण्वन्ति शिवधर्मं दिने दिने । ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः ॥ 7\-139॥ शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम् । ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया ॥ 7\-140॥ ॥ इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ॥ ॥ इति शिवोपनिषत्समाप्ता ॥ ##\medskip\hrule\medskip \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}