% Text title : shyAmopaniShat % File name : shyAmopaniShat.itx % Category : upanishhat, devii, devI, upanishad % Location : doc\_upanishhat % Proofread by : Kasturi navya sahiti kasturinsahiti at gmail.com % Description-comments : aprakAshitA upaniShadaH % Latest update : March 20, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shyama Upanishad ..}## \itxtitle{.. shyAmopaniShat ..}##\endtitles ## OM krIM atha hainAM brahmarandhre brahmasvarUpiNImApnoti subhagAM shubhadhAtukAmarephendirAsamaShTirUpiNImetattriguNamAdau tadanu kUrchabIjadvayaM vyomaShaShThasvarabindumelanarUpaM tadanu bhuvaneshIdvayaM bhavatu vyomajvalanendirAshUnyamelanarUpaM tato dakShiNe kAlike chetyapi tato mukhabIjasaptakamuchchArya bR^ihadbhAnujAyAmuchcharet | ayaM sa mantrottamaH | ya imAM sakR^ijjapan sa tu deveshvaraH | sa tu vishveshvaraH | sa tu nArIshvaraH | sa tu sarvaguruH | sa tu sarvanamasyaH | sa tu sarvavedairadhIto bhavati | sa sarveShu tIrtheShu snAto bhavati | sa svayaM sadAshivaH | trikoNaM trikoNaM trikoNaM trikoNaM punashchaiva trikoNaM sAShTapatraM sakesaraM bhUpuraikeNa saMyutaM tasmindevIM hR^illekhAma~Nge vinyasya dhyAyet | abhinavajaladanIlA kuTidaMShTrAvarAbhayakhaDgamuNDasahitahastA kAlikA dhyeyA | kAlI kapAlinI kullA kurukullA virodhinI viprachitteti bahiH ShaTkoNagAH | ugrA ugraprabhA dIptA nIlA ghanA valAkA mAtrA mudrA amiteti navakoNagAH | brAhmI nArAyaNI mAheshvarI chAmuNDA vArAhI nArasiMhI kaumArI chAparAjitetyaShTapatragAH | chatuShkoNeShu chatvAro mAdhavarudravinAyakasaurAH | dikShu dikpAlAH | devIM sarvA~NgeNAdau sampUjya bhagodakena tarpaNaM pa~nchamakAreNa pUjanametasyAH | evaM dvitrikrameNa kurvANA munayo bhavanti | nArimitrAdilakShaNamasyavartate | amuShyA mantrapAThakasya gatirasti | nAnyasyeha gatirasti | etasyAstArAmanordurgAmanossundarImanorvA siddhiridAnIm | sarvAH suptA bhUtAH | asitA~NgI jAgarti | imAmasitA~NgyupaniShadaM yo.adhIte aputrI putrI bhavati | yo.anyasya varado dR^iShTyA jaganmohayet | ga~NgAditIrthakShetrANAmagniShTomAdiyaj~nAnAM phalabhAgIyate || (shAkta\-upaniShadaH) ityAtharvaNe saubhAgyakANDe shyAmopaniShat samAptA | ## Proofread by Kasturi navya sahiti \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}