% Text title : siddhAntashikhopaniShat % File name : siddhAntashikhopaniShat.itx % Category : upanishhat, shiva, upanishad % Location : doc\_upanishhat % Proofread by : Kasturi navya sahiti kasturinsahiti at gmail.com % Description-comments : aprakAshitA upaniShadaH % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Siddhantashikha Upanishad ..}## \itxtitle{.. siddhAntashikhopaniShat ..}##\endtitles ## OM atha भारद्वाजः कुमारं पप्रच्छ । कोऽयं भवादृशानां परमशिवभक्तानां सिद्धान्तः । कुतः सर्वे न विदन्तीति । तद्गुह्यमुवाच स्कन्दः । भारद्वाज शृणु नाम क्वचिद्वदन्ति साम्बं सर्वदेवप्रकृष्टं शिवं वरेण्यं पक्वचित्ताः शिवस्य प्रसादतो ज्ञानमात्राद्विदन्ति ॥ विश्वाधिकं शङ्करं ये प्रमूढा हीनं विष्णोर्ब्रह्मणो वा वदन्ति । न संसारात् प्रमुच्यन्ते कदाचिच्छतैः कम्पैः कोटिभिर्वाऽथदोषैः ॥ यथा राज्ञे कुर्वन्नमात्युबुद्धिं देही विन्देद्बाधमस्माद्विनष्टम् । सत्यादिरूपं शिवमेवं विदानो विष्ण्वादिबुद्ध्या हीयतेऽज्ञानसङ्गात् ॥ महानग्निः काष्ठमार्द्रं च शुष्कं कृत्वा दहेदीश्वरोत्कृष्टबुद्धिः । दहेत् पापान्याशु विज्ञानदात्री न संसारे मज्जते वा कदाचित् ॥ महादेवे त्रिपुण्ड्रस्य धारणे भस्मकुण्ठने । पुण्यलेशविहीनस्य श्रद्धा नैव प्रजायते ॥ पापपूर्णस्य मर्त्यस्य त्रिपुण्ड्रोद्धूकलने शिवे । रुद्राक्षधारणे द्वेषः स्वत युव प्रजायते ॥ जन्मगयनन्तानि विस्तीर्य भूयः शिवप्रसादाद्धृतपुण्यलेशः । शिवे भक्तिं प्राप्य तद्भक्तसङ्गान्न संसृतौ घोरदुःखात् प्रमज्जेत् ॥ योऽज्ञानाद्वा शिवशब्दं गृणानः पापैर्घोरैर्मुच्यते वा कदाचित् । को वा वेत्ता महिमानं शिवस्य परात् परस्य ज्ञानगुह्यस्य गुह्यम् । सद्योजाताद्ब्राह्मणाः सम्बभूवुर्वामदेवात् क्षत्रिया वै विशश्च । अघोराच्छूद्रास्तत्पुरुषाच्छिवस्य पञ्चात्मकस्य गणा ईशतोऽस्य ॥ आत्माश्रमित्वाद्गणवंशजाता लिङ्गाङ्गसङ्गम्तत्र जन्मान्तदीक्षा । यथा गङ्गा शिवसङ्गात्तथैव न सूतकं वा नाप्यशुचित्वमेषाम् ॥ गच्छास्तिष्ठन्निमिषन्नुन्मिषन् वा स्वपञ्चाग्राल्लिङ्गधारी शुचिः स्यात् । भुञ्जन् मूत्राद्युत्सृजन् वा कदाचिन्न तत्रोच्छिष्टं भजते शुद्धदेही ॥ शीर्षे कण्ठे वक्षसि कक्षदेशे नाभौ हस्ते सर्वदा प्राणलिङ्गम् । धार्यं यथासंप्रदायं परस्ताद्गुरोर्विदित्वा हृदये मुख्यमुक्तम् ॥ स्नानं कृत्त्वा शिवतीर्थे च देहं सर्वं भस्मोद्धूलनात् पावयित्वा । त्रिपुण्ड्रं धार्यं भर्त्सनात् पातकौघगिरेर्भस्म प्राहुरत्यर्थमेतत् ॥ स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्षःस्कन्धमणिबन्धेषु कूर्पे । नाभिप्रदेशे पार्श्वयोर्गण्डदेशे गुदप्रदेशे गुल्फयोश्च क्रमात् स्यात् ॥ वह्नित्रयं तच्च जगत्त्रयं यद्गुणत्रयं तच्च शक्तित्रयं स्यात् । धृतं त्रिपुण्ड्रं यदि कोऽपि दैवात् तद्दृष्ट्वान्यः पातकौघाद्विमुक्तः ॥ निमीलिताक्षस्य पुरत्रयाणि दग्धाः शम्भोर्नयनेभ्योऽथ ये तु । जाता रुद्राक्षा जलबिन्दवोऽस्य सद्योजातादीन् पञ्च वक्त्राणि विन्द्यात् ॥ द्वात्रिंशद्रुद्राक्षाः कण्ठमालाप्रयुक्ताः शिखायामेको द्विचत्वारिंशदुक्ताः । शिरोधार्याः कर्णयोर्द्वादशाऽथ शतत्रयं तूपवीतं च बाह्वोः ॥ द्वात्रिंशदुक्ता मणिबन्धयोश्च चतुर्विंशाः शतमष्टौ जपार्थम् । पुरा लीनाः सृष्टिकालाच्छिवस्य पञ्चाक्षरे मन्त्रवर्ये समस्ताः । भूतानि पञ्च वेदा आगमाश्च शिवाल्लब्धोऽभून्मन्त्रवर्यो विधात्रा ॥ देहिनो देहमायान्ति न यावन्मन्त्रनायकः । तावत्पापानि गर्जन्ति सत्यं सत्यं पुनः पुनः ॥ योऽयं नकारः सोऽयमकारः स सद्योजातो भूरृग्वेदः सम्पुटमुच्यते । योऽयं मकारः सोऽयमुकारः स वामदेव आपो यजुर्वेदो वक्त्रमुच्यते । योऽयं शिकारः सोऽयं मकारः स घोरः स वायुः सामवेदो गुण उच्यते । योऽयं वकारः सोऽयं नादः स तत्पुरुषः स तेजोऽथर्ववेदोऽघोरमुच्यते । योऽयं यकारः तदिदं समस्तमोमिति निर्विशोप्राणवः स सर्वोत्तम ईशान आकाश आगमो लिङ्गमुच्यते । इत्येतत्तत्त्वं यो विजानाति स नित्यं शुद्धबुद्धपरमानन्दपरमशिवस्वरूपः ॥ पुरा देवाः पशुपाशाद्विमुक्ताः शिवं पूज्यैव हरिपद्मादयोऽपि । ऐन्द्रनीलं पूजितं विष्णुनासील्लिङ्गं वैडूर्यं विधिना पद्मरागम् ॥ शक्रेण हैमं यक्षराजेन विश्वेदेवै रौप्य वसुभिः कांस्यकं च । यद्दारुकूटं वायुना पार्थिवं तदश्विभ्यामासीत् स्फाटिकं पाशिनाथ ॥ आदित्यैस्ताम्रं मौक्तिकं देवतैस्तैरनन्ताद्यैः फणिभिश्च प्रवालम् । दैत्यैर्जालं राक्षसैश्च त्रिलोहं गणैः शैलं सैकतं मातृकाभिः ॥ दारूद्भवं निरृतिना यमेन सुपूज्यमासीन्मारकतं च रुद्रैः । सुभस्मरूपं सूक्ष्मरूपं च लक्ष्म्या शैलान्येव मुनयो भेजिरेऽथ ॥ सरस्वती रत्नरूपं च दुर्गा हैमं लिङ्गं पूजयामास भक्त्या । जलैरुष्णैः शीतलैर्वा कदाचिदज्ञानाद्वा पतितैः पत्रपुष्पैः । तुष्टो यच्छेद्वाञ्छितार्थं महेशः किं दुर्मभं शवभक्तस्य लोके ॥ अत्यल्पमपि नैवेद्यं फलं वा जलमेव वा । तदेव प्राशयित्वाथ ब्रह्मभूयाय कल्पते ॥ किमन्यैर्धार्यैर्भस्मनि शुद्धपुण्ड्रे स्थिते किमन्यैर्मन्त्रवर्येऽथ मन्त्रैः । शिवे स्थिते सर्वदेवाधिराजे भारद्वाज निर्जरैः किं तथाऽन्यैः ॥ सिद्धान्तोऽयं निश्चितोऽस्माभिरेष भारद्वाज गुह्यमेतन्न वाच्यम् । सदा प्रशान्ताय न नास्तिकाय परीक्ष्याथ ब्रूहि सर्वार्थवेत्रे ॥ इत्याह भगवान् स्कन्दः । तामेनां सिद्धान्तशिखां प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानोऽह्निकृतं पापं नाशयति । सार्वकालं प्रयुञ्जानः पापैरपापो भवतीति विज्ञायते । इति वेदवचनं भवति । इति वेदवचनं भवति । OM सत्यमित्युपनिषत् ॥ (शैव\-उपनिषदः) इति सिद्धान्तशिखोपनिषत् समाप्ता । ## Proofread by Kasturi navya sahiti \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}