% Text title : taittirIya svarA.nkita % File name : taitaccent.itx % Category : upanishhat, svara % Location : doc\_upanishhat % Transliterated by : Avinash Sathaye sohum at ms.uky.edu, Kartik kartik at Eng.Auburn.EDU % Proofread by : Avinash Sathaye, Kartik, John Manetta, NA % Description-comments : Mantrapushpam, 7/108; Krishna YajurVeda, Mukhya upanishad, with Vedic accents % Latest update : May 1, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. taittirIya upanishad (with Vedic accents) ..}## \itxtitle{.. taittirIyopaniShat sasvarA ..}##\endtitles ## \section{prathamA shIkShAvallI} \yyy{OM shrI gurubhyo namaH . ha\`ri\`H OM .} OM शं नो\' मि\`त्रः शं वरु\'णः . शं नो\' भवत्वर्य\`मा . शं न\` इन्द्रो\` बृह\`स्पति\'H . शं नो\` विष्णु\'रुरुक्र\`मः . नमो\` ब्रह्म\'णे . नम\'स्ते वायो . त्वमे\`व प्र\`त्यक्ष\`M ब्रह्मा\'सि . त्वामे\`व प्र\`त्यक्ष\`M ब्रह्म\' वदिष्यामि . ऋ\`तं व\'दिष्यामि . स\`त्यं व\'दिष्यामि . तन्माम\'वतु . तद्व\`क्तार\'मवतु . अव\'तु\` माम् . अव\'तु व\`क्तारम्\" . OM शान्ति\`H शान्ति\`H शान्ति\'H .. 1.. इति प्रथमोऽनुवाकः .. OM शीक्षां व्या\"ख्यास्या\`मः . वर्ण\`H स्वरः . मात्रा\` बलम् . साम\' सन्ता\`नः . इत्युक्तः शी\"क्षाध्या\`यः .. 1.. इति द्वितीयोऽनुवाकः .. स\`ह नौ\` यशः . स\`ह नौ ब्र\'ह्मव\`र्चसम् . अथातः स{\m+}हिताया उपनिषदम् व्या\"ख्यास्या\`मः . पञ्चस्वधिक\'रणे\`षु . अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज\'मध्या\`त्मम् . ता महास{\m+}हिता इत्\'याच\`क्षते . अथा\'धिलो\`कम् . पृथिवी पू\"र्वरू\`पम् . द्यौरुत्त\'ररू\`पम् . आका\'शः स\`न्धिः .. 1.. वायु\'H सन्धा\`नम् . इत्य\'धिलो\`कम् . अथा\'धिजौ\`तिषम् . अग्निः पू\"र्वरू\`पम् . आदित्य उत्त\'ररू\`पम् . A\'पः स\`न्धिः . वैद्युत\'H सन्धा\`नम् . इत्य\'धिज्यौ\`तिषम् . अथा\'धिवि\`द्यम् . आचार्यः पू\"र्वरू\`पम् .. 2.. अन्तेवास्युत्त\'ररू\`पम् . वि\'द्या स\`न्धिः . प्रवचन\'{\m+}सन्धा\`नम् . इत्य\'धिवि\`द्यम् . अथाधि\`प्रजम् . माता पू\"र्वरू\`पम् . पितोत्त\'ररू\`पम् . प्र\'जा स\`न्धिः . प्रजनन{\m+}सन्धा\`नम् . इत्यधि\`प्रजम् .. 3.. अथाध्या\`त्मम् . अधराहनुः पू\"र्वरू\`पम् . उत्तराहनूत्त\'ररू\`पम् . वाक्स\`न्धिः . जिह्वा\'सन्धा\`नम् . इत्यध्या\`त्मम् . इतीमाम\`हास\`{\m+}हिताः . य एवमेता महास{\m+}हिता व्याख्या\'ता वे\`द . सन्धीयते प्रज\'या प\`शुभिः . ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण\' लोके\`न .. 4.. इति तृतीयोऽनुवाकः .. यश्छन्द\'सामृष\`भो वि\`श्वरू\'पः . छन्दो\`भ्योऽध्य\`मृता\"त्सम्ब\`भूव\' . स मेन्द्रो\' मे\`धया\" स्पृणोतु . a\`मृत\'स्य देव\` धार\'णो भूयासम् . शरी\'रं मे\` विच\'र्षणम् . जिः\`वा मे\` मधु\'मत्तमा . कर्णा\"भ्या\`M भूरि\`विश्रु\'वम् . ब्रह्म\'णः को\`शो\'.असि मे\`धया पि\'हितः . श्रु\`तं मे\' गोपाय . A\`वह\'न्ती वितन्वा\`ना .. 1.. कु\`र्वा\`णाऽचीर\'मा\`त्मन\'H . वासा\'{\m+}सि\` मम\` गाव\'श्च . a\`न्न\`पा\`ने च\' सर्व\`दा . ततो\' मे\` श्रिय\`माव\'ह . लो\`म\`शां प\`शुभि\'H स\`ह स्वाहा\" . आमा\'यन्तु ब्रह्मचा\`रिण\`H स्वाहा\" . विमा\'.a.ayantu ब्रह्मचा\`रिण\`H स्वाहा\" . प्रमा\'.a.ayantu ब्रह्मचा\`रिण\`H स्वाहा\" . दमा\'यन्तु ब्रह्मचा\`रिण\`H स्वाहा\" . शमा\'यन्तु ब्रह्मचा\`रिण\`H स्वाहा\" .. 2.. यशो\` जने\'.असानि\` स्वाहा\" . श्रेया\`n.h\` वस्य\'सोऽसानि\` स्वाहा\" . तं त्वा\' भग\` प्रवि\'शानि\` स्वाहा\" . स मा\' भग\` प्रवि\'श\` स्वाहा\" . तस्मिन्\" स\`हस्र\'शाखे . निभ\'गा\`.अहं त्वयि\' मृजे\` स्वाहा\" . यथाऽऽप\`H प्रव\'ता\`.a.ayanti\' . यथा\` मासा\' अहर्ज\`रम् . e\`वं मां ब्र\'ह्मचा\`रिण\'H . धात\`राय\'न्तु स\`र्वत\`H स्वाहा\" . प्र\`ति\`वे\`शो\'.असि\` प्रमा\'भाहि\` प्रमा\'पद्यस्व .. 3.. इति चतुर्थोऽनुवाकः .. भूर्भुव\`H सुव\`रिति\` वा e\`तास्ति\`स्रो व्याहृ\'तयः . तासा\'मुहस्मै\` तां च\'तु\`र्थीम् . माहा\'चमस्य\`H प्रवे\'दयते . मह\` इति\' . तद्ब्रह्म\' . स A\`त्मा . अङ्गा\"न्य\`न्या दे\`वता\"H . भूरिति\` वा a\`यं लो\`कः . भुव\` इत्य\`न्तरि\'क्षम् . सुव\`रित्य\`सौ लो\`कः .. 1.. मह\` इत्या\'दि\`त्यः . A\`दि\`त्येन\` वाव सर्वे\'लो\`क मही\'यन्ते . भूरिति\` वा a\`ग्निः . भुव\` इति\' वा\`युः . सुव\`रित्या\'दि\`त्यः . मह\` इति\' च\`न्द्रमा\"H . च\`न्द्रम\'सा\` वाव सर्वा\'णि\` ज्योती{\m+}षि\` मही\'यन्ते . भूरिति\` वा ऋच\'H . भुव\` इति\` सामा\'नि . सुव\`रिति\` यजू\'{\m+}षि .. 2.. मह\` इति\` ब्रह्म\' . ब्रह्म\'णा\` वाव सर्वे\'वे\`दा मही\'यन्ते . भूरिति\` वै प्रा\`णः . भुव\` इत्य\'पा\`नः . सुव\`रिति\' व्या\`नः . मह\` इत्यन्नम्\".h . अन्ने\'न\` वाव सर्वे\" प्रा\`ण मही\'यन्ते . ता वा e\`ताश्चत\'स्रश्चतु\`र्धा . चत\'स्रश्चतस्रो\` व्याहृ\'तयः . ता यो वेद\' . स वे\'द\` ब्रह्म\' . सर्वे\".अस्मैदे\`वा ब\`लिमाव\'हन्ति .. 3.. इति पञ्चमोऽनुवाकः .. स य e\`षो\".अन्त\'हृदय आका\`शः . तस्मि\'न्न\`यं पुरु\'षो मनो\`मय\'H . अमृ\'तो हिर\`ण्मय\'H . अन्त\'रेण\` तालु\'के . य e\`षस्तन\' इवाव\`लम्ब\'ते . से\"न्द्रयो\`निः . यत्रा\`सौ के\'शा\`न्तो वि\`वर्त\'ते . व्य\`पोह्य\' शीर्षकपा\`ले . भूरित्य\`ग्नौ प्रति\'तिष्ठति . भुव\` इति\' वा\`यौ .. 1.. सुव\`रित्या\'दि\`त्ये . मह\` इति\` ब्रह्म\'णि . A\`प्नोति\` स्वारा\"ज्यम् . A\`प्नोति\` मन\'स\`स्पतिम्\" . वाक्प\'ति\`श्चक्षु\'ष्पतिः . श्रोत्र\'पतिर्वि\`ज्ञान\'पतिः . e\`तत्ततो\' भवति . A\`का\`शश\'रीर\`M ब्रह्म\' . स\`त्यात्म\' प्रा\`णारा\'म\`M मन\' आनन्दम् . शान्ति\'समृद्धम\`मृतम्\" . इति\' प्राचीन यो\`ग्योपा\"स्व .. 2.. इति षष्ठोऽनुवाकः .. पृ\`थि\`व्य\'न्तरि\'क्ष\`M द्यौर्दिशो\'.अवान्तरदि\`शाः . a\`ग्निर्वा\`युरा\'दि\`त्यश्च\`न्द्रमा\` नक्ष\'त्राणि . आप\` ओष\'धयो\` वन\`स्पत\'य आका\`श A\`त्मा . इत्य\'धिभू\`तम् . अथाध्या\`त्मम् . प्रा\`णो व्या\`नो\'.अपा\`न u\'दा\`नः स\'मा\`नः . चक्षु\`H श्रोत्र\`M मनो\` वाक् त्वक् . चर्म\'मा\`{\m+}स स्नावास्थि\' म\`ज्जा . e\`तद\'धिवि\`धाय\` ऋषि\`रवो\'चत् . पाङ्क्त\`M वा i\`द{\m+}सर्वम्\" . पाङ्क्ते\'नै\`व पाङ्क्तग्\' स्पृणो\`तीति\' .. 1.. इति सप्तमोऽनुवाकः .. ओमिति\` ब्रह्म\' . ओमिती\`द{\m+}सर्वम्\" . ओमित्ये\`तद\'नुकृतिर्हस्म\` वा a\`प्योश्रा\'व\`येत्याश्रा\'वयन्ति . ओमिति\` सामा\'नि गायन्ति . OM{\m+}शोमिति\' श\`स्त्राणि\' श{\m+}सन्ति . ओमित्य\'ध्व\`र्युः प्र\'तिग\`रं प्रति\'गृणाति . ओमिति\` ब्रह्मा\` प्रसौ\'ति . ओमित्य\'ग्निहो\`त्रमनु\'जानाति . ओमिति\` ब्राह्म\`णः प्र\'व\`क्ष्यन्ना\'ह\` ब्रह्मोपा\"प्नवा\`नीति\' . ब्रह्मै\`वोपा\"प्नोति .. 1.. इत्यष्टमोऽनुवाकः .. ऋतं च स्वाध्यायप्रव\'चने\` च . सत्यं च स्वाध्यायप्रव\'चने\` च . तपश्च स्वाध्यायप्रव\'चने\` च . दमश्च स्वाध्यायप्रव\'चने\` च . शमश्च स्वाध्यायप्रव\'चने\` च . अग्नयश्च स्वाध्यायप्रव\'चने\` च . अग्निहोत्रं च स्वाध्यायप्रव\'चने\` च . अतिथयश्च स्वाध्यायप्रव\'चने\` च . मानुषं च स्वाध्यायप्रव\'चने\` च . प्रजा च स्वाध्यायप्रव\'चने\` च . प्रजनश्च स्वाध्यायप्रव\'चने\` च . प्रजातिश्च स्वाध्यायप्रव\'चने\` च . सत्यमिति सत्यवचा\' राथी\` तरः . तप इति तपोनित्यः पौ\'रुशि\`ष्टिः . स्वाध्यायप्रवचने एवेति नाको\' मौद्ग\`ल्यः . तद्धि तप\'स्तद्धि\` तपः .. 1.. इति नवमोऽनुवाकः .. a\`हं वृ\`क्षस्य\` रेरि\'वा . की\`र्तिः पृ\`ष्ठं गि\`रेरि\'व . U\`र्ध्वप\'वित्रो वा\`जिनी\'व स्व\`मृत\'मस्मि . द्रवि\'ण{\m+}सवर्चसम् . सुमेध a\'मृतो\`क्षितः . इति त्रिशङ्कोर्वेदा\'नुव\`चनम् .. 1.. इति दशमोऽनुवाकः .. वेदमनूच्याचार्योन्तेवासिनम\'नुशा\`स्ति . सत्य\`M वद . धर्म\`M चर . स्वाध्याया\"न्मा प्र\`मदः . आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य\'वच्छे\`त्सीः . सत्यान्न प्रम\'दित\`व्यम् . धर्मान्न प्रम\'दित\`व्यम् . कुशलान्न प्रम\'दित\`व्यम् . भूत्यै न प्रम\'दित\`व्यम् . स्वाध्यायप्रवचनाभ्यां न प्रम\'दित\`व्यम् .. 1.. देवपितृकार्याभ्यां न प्रम\'दित\`व्यम् . मातृ\'देवो\` भव . पितृ\'देवो\` भव . आचार्य\'देवो\` भव . अतिथि\'देवो\` भव . यान्यनवद्यानि\' कर्मा\`णि . तानि सेवि\'तव्या\`नि . नो i\'तरा\`णि . यान्यस्माक{\m+}सुच\'रिता\`नि . तानि त्वयो\'पास्या\`नि .. 2.. नो i\'तरा\`णि . ये के चास्मच्छ्रेया\'{\m+}सो ब्रा\`ह्मणाः . तेषां त्वयाऽऽसनेन प्रश्व\'सित\`व्यम् . श्रद्ध\'या दे\`यम् . अश्रद्ध\'याऽदे\`यम् . श्रि\'या दे\`यम् . ह्रि\'या दे\`यम् . भि\'या दे\`यम् . संवि\'दा दे\`यम् . अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि\'त्सा वा\` स्यात् .. 3.. ये तत्र ब्राह्मणा\"H संम\`र्शिनः . युक्ता\' आयु\`क्ताः . अलूक्षा\' धर्म\'कामा\`H स्युः . यथा ते\' तत्र\' वर्ते\`रन् . तथा तत्र\' वर्ते\`थाः . अथाभ्या\"ख्या\`तेषु . ये तत्र ब्राह्मणा\"H संम\`र्शिनः . युक्ता\' आयु\`क्ताः . अलूक्षा\' धर्म\'कामा\`H स्युः . यथा ते\' तेषु\' वर्ते\`रन् . तथा तेषु\' वर्ते\`थाः . एष\' आदे\`शः . एष u\'पदे\`शः . एषा वे\'दोप\`निषत् . एतद\'नुशा\`सनम् . एवमुपा\'सित\`व्यम् . एवमु चैत\'दुपा\`स्यम् .. 4.. ityekAdasha.anuvAkaH .. शं नो\' मि\`त्रः शं वरु\'णः . शं नो\' भवत्वर्य\`मा . शं न\` इन्द्रो\` बृह\`स्पति\'H . शं नो\` विष्णु\'रुरुक्र\`मः . नमो\` ब्रह्म\'णे . नम\'स्ते वायो . त्वमे\`व प्र\`त्यक्ष\`M ब्रह्मा\'सि . त्वामे\`व प्र\`त्यक्ष\`M ब्रह्मावा\'दिषम् . ऋ\`तम\'वादिषम् . स\`त्यम\'वादिषम् . तन्मामा\'वीत् . तद्व\`क्तार\'मावीत् . आवी\`न्माम् . आवी\"द्व\`क्तारम्\" . OM शान्ति\`H शान्ति\`H शान्ति\'H .. 1.. इति द्वादशोऽनुवाकः .. .. इति शीक्षावल्ली समाप्ता .. \itibig \section{dvitIyA brahmAnandavallI} OM स\`ह ना\'ववतु . स\`ह नौ\' भुनक्तु . स\`ह वी\`र्य\'M करवावहै . ते\`ज\`स्विना\`वधी\'तमस्तु\` मा वि\'द्विषा\`वहै\" . OM शान्ति\`H शान्ति\`H शान्ति\'H .. OM ब्र\`ह्म\`विदा\'प्नोति\` परम्\" . तदे\`षाऽभ्यु\'क्ता . स\`त्यं ज्ञा\`नम\'न\`न्तं ब्रह्म\' . यो वे\'द\` निहि\'त\`M गुहा\'यां पर\`मे व्यो\'मन् . सो\".अश्नुते\` सर्वा\`n.h कामा\"न्स\`ह . ब्रह्म\'णा विप\`श्चितेति\' .. तस्मा\`द्वा e\`तस्मा\'दा\`त्मन\' आका\`शः सम्भू\'तः . A\`का\`शाद्वा\`युः . वाय्\`ओर\`ग्निः . a\`ग्नेराप\'H . a\`द्भ्यः पृ\'थि\`वी . पृ\`थि\`व्या ओष\'धयः . ओष\'धी\`भ्योन्नम्\" . अन्ना\`त्पुरु\'षः . स वा एष पुरुषोऽन्न\'रस\`मयः . तस्येद\'मेव\` शिरः . अयं दक्षि\'णः प\`क्षः . अयमुत्त\'रः प\`क्षः . अयमात्मा\" . इदं पुच्छ\'M प्रति\`ष्ठा . तदप्येष श्लो\'को भ\`वति .. 1.. इति प्रथमोऽनुवाकः .. अन्ना\`द्वै प्र\`जाः प्र\`जाय\'न्ते . याः काश्च\' पृथि\`वी{\m+}श्रिताः . अथो\` अन्ने\'नै\`व जी\'वन्ति . अथै\'न\`दपि\' यन्त्यन्त\`तः . अन्न\`{\m+}हि भू\`ताना\`M ज्येष्ठम्\" . तस्मा\"t सर्वौष\`धमु\'च्यते . सर्व\`M वै तेऽन्न\'माप्नुवन्ति . येऽन्न\`M ब्रह्मो\`पास\'ते . अन्न\`{\m+}हि भू\`ताना\`M ज्येष्ठम्\" . तस्मा\"t सर्वौष\`धमु\'च्यते . अन्नाद्\" भू\`तानि\` जाय\'न्ते . जाता\`न्यन्ने\'न वर्धन्ते . अद्यतेऽत्ति च\' भूता\`नि . तस्मादन्नं तदुच्य\'त i\`ति . तस्माद्वा एतस्मादन्न\'रस\`मयात् . अन्योऽन्तर आत्मा\" प्राण\`मयः . तेनै\'ष पू\`र्णः . स वा एष पुरुषवि\'ध e\`व . तस्य पुरु\'षवि\`धताम् . अन्वय\'M पुरुष\`विधः . तस्य प्राण\' एव\` शिरः . व्यानो दक्षि\'णः प\`क्षः . अपान उत्त\'रः प\`क्षः . आका\'श A\`त्मा . पृथिवी पुच्छ\'M प्रति\`ष्ठा . तदप्येष श्लो\'को भ\`वति .. 1.. इति द्वितीयोऽनुवाकः .. प्रा\`णं दे\`वा अनु\` प्राण\'न्ति . म\`नु\`ष्या\"H प\`शव\'श्च\` ये . प्रा\`णो हि भू\`तानाम्\`आयु\'H . तस्मात्\" सर्वायु\`षमु\'च्यते . सर्व\'मे\`व त आयु\'र्यन्ति . ये प्रा\`णं ब्रह्मो\`पास\'ते . प्राणो हि भूता\'नामा\`युः . तस्मात् सर्वायुषमुच्य\'त i\`ति . तस्यैष एव शारी\'र A\`त्मा . य\'H पूर्व\`स्य . तस्माद्वा एतस्मा\"t.h प्राण\`मयात् . अन्योऽन्तर आत्मा\' मनो\`मयः . तेनै\'ष पू\`र्णः . स वा एष पुरुषवि\'ध e\`व . तस्य पुरु\'षवि\`धताम् . अन्वय\'M पुरुष\`विधः . तस्य यजु\'रेव\` शिरः . ऋग्दक्षि\'णः प\`क्षः . सामोत्त\'रः प\`क्षः . आदे\'श A\`त्मा . अथर्वाङ्गिरसः पुच्छ\'M प्रति\`ष्ठा . तदप्येष श्लो\'को भ\`वति .. 1.. इति तृतीयोऽनुवाकः .. यतो\` वाचो\` निव\'र्तन्ते . अप्रा\"प्य\` मन\'सा स\`ह . आनन्दं ब्रह्म\'णो वि\`द्वान् . न बिभेति कदा\'चने\`ति . तस्यैष एव शारी\'र A\`त्मा . य\'H पूर्व\`स्य . तस्माद्वा एतस्मा\"न्मनो\`मयात् . अन्योऽन्तर आत्मा वि\'ज्ञान\`मयः . तेनै\'ष पू\`र्णः . स वा एष पुरुषवि\'ध e\`व . तस्य पुरु\'षवि\`धताम् . a\`न्वय\'M पुरुष\`विधः . तस्य श्र\'द्धैव\` शिरः . ऋतं दक्षि\'णः प\`क्षः . सत्यमुत्त\'रः प\`क्षः . यो\'ग A\`त्मा . महः पुच्छ\'M प्रति\`ष्ठा . तदप्येष श्लो\'को भ\`वति .. 1.. इति चतुर्थोऽनुवाकः .. वि\`ज्ञान\'M य\`ज्ञं त\'नुते . कर्मा\'णि तनु\`तेऽपि\' च . वि\`ज्ञान\'M दे\`वाः सर्वे\" . ब्रह्म\` ज्येष्ठ\`मुपा\'सते . वि\`ज्ञान\`M ब्रह्म\` चेद्वेद\' . तस्मा\`च्चेन्न प्र\`माद्य\'ति . श\`रीरे\' पाप्म\'नो हि\`त्वा . सर्वान्कामान् समश्नु\'त i\`ति . तस्यैष एव शारी\'र A\`त्मा . य\'H पूर्व\`स्य . तस्माद्वा एतस्माद्वि\'ज्ञान\`मयात् . अन्योऽन्तर आत्मा\'.a.ananda\`मयः . तेनै\'ष पू\`र्णः . स वा एष पुरुषवि\'ध e\`व . तस्य पुरु\'षवि\`धताम् . अन्वय\'M पुरुष\`विधः . तस्य प्रिय\'मेव\` शिरः . मोदो दक्षि\'णः प\`क्षः . प्रमोद उत्त\'रः प\`क्षः . आन\'न्द A\`त्मा . ब्रह्म पुच्छ\'M प्रति\`ष्ठा . तदप्येष श्लो\'को भ\`वति .. 1.. इति पञ्चमोऽनुवाकः .. अस\'न्ने\`व स\' भवति . अस\`द्ब्रह्मेति\` वेद\` चेत् . अस्ति ब्रह्मेति\' चेद्वे\`द . सन्तमेनं ततो वि\'दुरि\`ति . तस्यैष एव शारी\'र A\`त्मा . य\'H पूर्व\`स्य . अथातो\'.अनुप्र\`श्नाः . u\`तावि\`द्वान\`मुं लो\`कं प्रेत्य\' . कश्च\`न ग\'च्छ\`tI3 ##3 for prolonging the vowel in the form ## . a.a.a . आहो\' वि\`द्वान\`मुं लो\`कं प्रेत्य\' . कश्चि\`त्सम\'श्नु\`tA3 u\` . सो\'.अकामयत . ब\`हुस्या\`M प्रजा\'ये\`येति\' . स तपो\'.अतप्यत . स तप\'स्त\`प्त्वा . i\`द{\m+}सर्व\'मसृजत . यदि\`दं किञ्च\' . तत्सृ\`ष्ट्वा . तदे\`वानु\`प्रावि\'शत् . तद\'नु प्र\`विश्य\' . सच्च\` त्यच्चा\'भवत् . नि\`रुक्त\`M चानि\'रुक्तं च . नि\`लय\'न\`M चानि\'लयनं च . वि\`ज्ञान\`M चावि\'ज्ञानं च . सत्यं चानृतं च स\'त्यम\`भवत् . यदि\'दं कि\`ञ्च . तत्सत्यमि\'त्याच\`क्षते . तदप्येष श्लो\'को भ\`वति .. 1.. इति षष्ठोऽनुवाकः .. अस\`द्वा i\`दमग्र\' आसीत् . ततो\` वै सद\'जायत . तदात्मान स्वय\'मकु\`रुत . तस्मात्तत्सुकृतमुच्य\'त i\`ति . यद्वै\' तत् सु\`कृतम् . र\'सो वै\` सः . रस{\m+}ह्येवायं लब्ध्वाऽऽन\'न्दी भ\`वति . को ह्येवान्या\"त्कः प्रा\`ण्यात् . यदेष आकाश आन\'न्दो न\` स्यात् . एष ह्येवाऽऽन\'न्दया\`ति . य\`दा ह्ये\'वैष\` एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रति\'ष्ठां वि\`न्दते . अथ सोऽभयं ग\'तो भ\`वति . य\`दा ह्ये\'वैष\` एतस्मिन्नुदरमन्त\'रं कु\`रुते . अथ तस्य भ\'यं भ\`वति . तत्त्वेव भयं विदुषोऽम\'न्वान\`स्य . तदप्येष श्लो\'को भ\`वति .. 1.. इति सप्तमोऽनुवाकः .. भी\`षाऽस्मा\`द्वात\'H पवते . भी\`षोदे\'ति\` सूर्य\'H . भीषाऽस्मादग्नि\'श्चेन्द्र\`श्च . मृत्युर्धावति पञ्च\'म i\`ति . सैषाऽऽनन्दस्य मीमा\'{\m+}सा भ\`वति . युवा स्यात्साधुयु\'वाऽध्या\`यकः . आशिष्ठो दृढिष्ठो\' बलि\`ष्ठः . तस्येयं पृथिवी सर्वा वित्तस्य\' पूर्णा\` स्यात् . स एको मानुष\' आन\`न्दः . ते ये शतं मानुषा\' आन\`न्दाः .. 1.. स एको मनुष्यगन्धर्वाणा\'मान\`न्दः . श्रोत्रियस्य चाकाम\'हत\`स्य . ते ये शतं मनुष्यगन्धर्वाणा\'मान\`न्दाः . स एको देवगन्धर्वाणा\'मान\`न्दः . श्रोत्रियस्य चाकाम\'हत\`स्य . ते ये शतं देवगन्धर्वाणा\'मान\`न्दाः . स एकः पितृणां चिरलोकलोकाना\'मान\`न्दः . श्रोत्रियस्य चाकाम\'हत\`स्य . ते ये शतं पितृणां चिरलोकलोकाना\'मान\`न्दाः . स एक आजानजानां देवाना\'मान\`न्दः .. 2.. श्रोत्रियस्य चाकाम\'हत\`स्य . ते ये शतं आजानजानां देवाना\'मान\`न्दाः . स एकः कर्मदेवानां देवाना\'मान\`न्दः . ये कर्मणा देवान\'पिय\`न्ति . श्रोत्रियस्य चाकाम\'हत\`स्य . ते ये शतं कर्मदेवानां देवाना\'मान\`न्दाः . स एको देवाना\'मान\`न्दः . श्रोत्रियस्य चाकाम\'हत\`स्य . ते ये शतं देवाना\'मान\`न्दाः . स एक इन्द्र\'स्याऽऽन\`न्दः .. 3.. श्रोत्रियस्य चाकाम\'हत\`स्य . ते ये शतमिन्द्र\'स्याऽऽन\`न्दाः . स एको बृहस्पते\'रान\`न्दः . श्रोत्रियस्य चाकाम\'हत\`स्य . ते ये शतं बृहस्पते\'रान\`न्दाः . स एकः प्रजापते\'रान\`न्दः . श्रोत्रियस्य चाकाम\'हत\`स्य . ते ये शतं प्रजापते\'रान\`न्दाः . स एको ब्रह्मण\' आन\`न्दः . श्रोत्रियस्य चाकाम\'हत\`स्य .. 4.. स यश्चा\'यं पु\`रुषे . यश्चासा\'वादि\`त्ये . स एक\'H . स य\' एव\`.न्वित् . अस्माल्लो\'कात्प्रे\`त्य . एतमन्नमयमात्मानमुप\'सङ्क्रा\`मति . एतं प्राणमयमात्मानमुप\'सङ्क्रा\`मति . एतं मनोमयमात्मानमुप\'सङ्क्रा\`मति . एतं विज्ञानमयमात्मानमुप\'सङ्क्रा\`मति . एतमानन्दमयमात्मानमुप\'सङ्क्रा\`मति . तदप्येष श्लोको\' भ\`वति .. 5.. इत्यष्टमोऽनुवाकः .. यतो\` वाचो\` निव\'र्तन्ते . अप्रा\'प्य\` मन\'सा स\`ह . आनन्दं ब्रह्म\'णो वि\`द्वान् . न बिभेति कुत\'श्चने\`ति . एत{\m+}ह वाव\' न त\`पति . किमह{\m+}साधु\' नाक\`रवम् . किमहं पापमकर\'वमि\`ति . स य एवं विद्वानेते आत्मा\'न स्पृ\`णुते . u\`भे ह्ये\'वैष\` एते आत्मा\'न स्पृ\`णुते . य e\`वं वेद\' . इत्यु\'प\`निष\'t.h .. 1.. इति नवमोऽनुवाकः .. .. इति ब्रह्मानन्दवल्ली समाप्ता .. \itibig OM स\`ह ना\'ववतु . स\`ह नौ\' भुनक्तु . स\`ह वी\`र्य\'M करवावहै . ते\`ज\`स्विना\`वधी\'तमस्तु\` मा वि\'द्विषा\`वहै\" . OM शान्ति\`H शान्ति\`H शान्ति\'H .. \itibig \section{ tR^itIyA bhR^iguvallI} OM स\`ह ना\'ववतु . स\`ह नौ\' भुनक्तु . स\`ह वी\`र्य\'M करवावहै . ते\`ज\`स्विना\`वधी\'तमस्तु\` मा वि\'द्विषा\`वहै\" . OM शान्ति\`H शान्ति\`H शान्ति\'H .. भृ\'गु\`र्वै वा\'रु\`णिः . वरु\'ण\`M पित\'र\`मुप\'ससार . अधी\'हि भगवो\` ब्रह्मेति\' . तस्मा\' e\`तत्प्रो\'वाच . अन्न\'M प्रा\`णं चक्षु\`H श्रोत्र\`M मनो\` वाच\`मिति\' . त{\m+}हो\'वाच . यतो\` वा i\`मानि\` भूता\'नि\` जाय\'न्ते . येन\` जाता\'नि\` जीव\'न्ति . यत्प्रय\'न्त्य\`भिसंवि\'शन्ति . तद्विजि\'ज्ञासस्व . तद्ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\`प्त्वा .. 1.. इति प्रथमोऽनुवाकः .. अन्न\`M ब्रह्मेति\` व्य\'जानात् . a\`न्नाद्ध्ये\'व खल्वि\`मानि\` भुता\'नि\` जाय\`न्ते . अन्ने\'न\` जाता\'नि\` जीव\'न्ति . अन्न\`M प्रय\'न्त्य\`भिसंवि\'श\`न्तीति\' . तद्वि\`ज्ञाय\' . पुन\'रे\`व वरु\'ण\`M पित\'र\`मुप\'ससार . अधी\'हि भगवो\` ब्रह्मेति\' . त{\m+}हो\'वाच . तप\'सा\` ब्रह्म\` विजि\'ज्ञासस्व . तपो\` ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\`प्त्वा .. 1.. इति द्वितीयोऽनुवाकः .. प्रा\`णो ब्रह्मेति\` व्य\'जानात् . प्रा\`णाद्ध्ये\'व खल्वि\`मानि\` भूता\'नि\` जाय\'न्ते . प्रा\`णेन\` जाता\'नि\` जीव\'न्ति . प्रा\`णं प्रय\'न्त्य\`भिसंवि\'श\`न्तीति\' . तद्वि\`ज्ञाय\' . पुन\'रे\`व वरु\'ण\`M पित\'र\`मुप\'ससार . अधी\'हि भगवो\` ब्रह्मेति\' . त{\m+}हो\'वाच . तप\'सा\` ब्रह्म\` विजि\'ज्ञासस्व . तपो\` ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\`प्त्वा .. 1.. इति तृतीयोऽनुवाकः .. मनो\` ब्रह्मेति\` व्य\'जानात् . मन\'सो\` ह्ये\'व खल्वि\`मानि\` भूता\'नि\` जाय\'न्ते . मन\'सा\` जाता\'नि\` जीव\'न्ति . मन\`H प्रय\'न्त्य\`भिसंवि\'श\`न्तीति\' . तद्वि\`ज्ञाय\' . पुन\'रे\`व वरु\'ण\`M पित\'र\`मुप\'ससार . अधी\'हि भगवो\` ब्रह्मेति\' . त{\m+}हो\'वाच . तप\'सा\` ब्रह्म\` विजि\'ज्ञासस्व . तपो\` ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\`प्त्वा .. 1.. इति चतुर्थोऽनुवाकः .. वि\`ज्ञान\`M ब्रह्मेति\` व्य\'जानात् . वि\`ज्ञाना\`द्ध्ये\'व खल्वि\`मानि\` भूता\'नि\` जाय\'न्ते . वि\`ज्ञाने\'न\` जाता\'नि\` जीव\'न्ति . वि\`ज्ञान\`M प्रय\'न्त्य\`भिसंवि\'श\`न्तीति\' . तद्वि\`ज्ञाय\' . पुन\'रे\`व वरु\'ण\`M पित\'र\`मुप\'ससार . अधी\'हि भगवो\` ब्रह्मेति\' . त{\m+}हो\'वाच . तप\'सा\` ब्रह्म\` विजि\'ज्ञासस्व . तपो\` ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\`प्त्वा .. 1.. इति पञ्चमोऽनुवाकः .. A\`न\`न्दो ब्र\`ह्मेति\` व्य\'जानात् . A\`नन्दा\`ध्ये\'व खल्वि\`मानि\` भूता\'नि\` जाय\'न्ते . A\`न\`न्देन\` जाता\'नि\` जीव\'न्ति . A\`न\`न्दं प्रय\'न्त्य\`भिसंवि\'श\`न्तीति\' . सैषा भा\"र्ग\`वी वा\'रु\`NI वि\`द्या . प\`र\`मे व्यो\'म\`न्प्रति\'ष्ठिता . स य e\`वं वेद\` प्रति\'तिष्ठति . अन्न\'वानन्ना\`दो भ\'वति . म\`हान्भ\'वति प्र\`जया\' प\`शुभि\'र्ब्रह्मवर्च\`सेन\' . म\`हान् की\`र्त्या .. 1.. इति षष्ठोऽनुवाकः .. अन्न\`M न नि\'न्द्यात् . तद्\`व्रतम् . प्रा\`णो वा अन्नम्\' . शरी\'रमन्ना\`दम् . प्रा\`णे शरी\'र\`M प्रति\'ष्ठितम् . शरी\'रे प्रा\`णः प्रति\'ष्ठितः . तदे\`तदन्न\`मन्ने\` प्रति\'ष्ठितम् . स य e\`तदन्न\`मन्ने\` प्रति\'ष्ठित\`M वेद\` प्रति\'तिष्ठति . अन्न\'वानन्ना\`दो भ\'वति . म\`हान्भ\'वति प्र\`जया\' प\`शुभि\'र्ब्रह्मवर्च\`सेन\' . म\`हान् की\`र्त्या .. 1.. इति सप्तमोऽनुवाकः .. अन्न\`M न परि\'चक्षीत . तद्\`व्रतम् . आपो\` वा अन्न\'m.h . ज्योति\'रन्ना\`दम् . a\`प्सु ज्योति\`H प्रति\'ष्ठितम् . ज्योति\`ष्याप\`H प्रति\'ष्ठिताः . तदे\`तदन्न\`मन्ने\` प्रति\'ष्ठितम् . स य e\`तदन्न\`मन्ने\` प्रति\'ष्ठित\`M वेद\` प्रति\'तिष्ठति . अन्न\'वानन्ना\`दो भ\'वति . म\`हान्भ\'वति प्र\`जया\' प\`शुभि\'र्ब्रह्मवर्च\`सेन\' . म\`हान् की\`र्त्या .. 1.. इत्यष्टमोऽनुवाकः .. अन्न\'M ब\`हु कु\'र्वीत . तद्\`व्रतम् . पृ\`थि\`वी वा अन्नम्\' . A\`का\`शो\".अन्ना\`दः . पृ\`थि\`व्यामा\'का\`शः प्रति\'ष्ठितः . A\`का\`शे पृ\'थि\`वी प्रति\'ष्ठिता . तदे\`तदन्न\`मन्ने\` प्रति\'ष्ठितम् . स य e\`तदन्न\`मन्ने\` प्रति\'ष्ठित\`M वेद\` प्रति\'तिष्ठति . अन्न\'वानन्ना\`दो भ\'वति . म\`हान्भ\'वति प्र\`जया\' प\`शुभि\'र्ब्रह्मवर्च\`सेन\' . म\`हान् की\`र्त्या .. 1.. इति नवमोऽनुवाकः .. न कञ्चन वसतौ प्रत्या\'चक्षी\`त . तद्\`व्रतम् . तस्माद्यया कया च विधया बह्व\'न्नं प्रा\`प्नुयात् . अराध्यस्मा अन्नमि\'त्याच\`क्षते . एतद्वै मुखतो\".अन्न{\m+} रा\`द्धम् . मुखतोऽस्मा a\'न्न{\m+} रा\`ध्यते . एतद्वै मध्यतो\".अन्न{\m+} रा\`द्धम् . मध्यतोऽस्मा a\'न्न{\m+} रा\`ध्यते . एदद्वा अन्ततो\".अ\'न्न{\m+} रा\`द्धम् . अन्ततोऽस्मा a\'न्न\' रा\`ध्यते .. 1.. य e\'वं वे\`द . क्षेम i\'ति वा\`चि . योगक्षेम इति प्रा\'णापा\`नयोः . कर्मे\'ति ह\`स्तयोः . गतिरि\'ति पा\`दयोः . विमुक्तिरि\'ति पा\`यौ . इति मानुषी\"H समा\`ज्ञाः . अथ दै\`वीः . तृप्तिरि\'ति वृ\`ष्टौ . बलमि\'ति वि\`द्युति .. 2.. यश i\`ति प\`शुषु . ज्योतिरिति न\'क्षत्रे\`षु . प्रजातिरमृतमानन्द i\'त्युप\`स्थे . सर्वमि\'त्याका\`शे . तत्प्रतिष्ठेत्यु\'पासी\`त . प्रतिष्ठा\'वान् भ\`वति . तन्मह इत्यु\'पासी\`त . म\'हान्भ\`वति . तन्मन इत्यु\'पासी\`त . मान\'वान्भ\`वति .. 3.. तन्नम इत्यु\'पासी\`त . नम्यन्ते\".अस्मै का\`माः . तद्ब्रह्मेत्यु\'पासी\`त . ब्रह्म\'वान्भ\`वति . तद्ब्रह्मणः परिमर इत्यु\'पासी\`त . पर्येणं म्रियन्ते द्विषन्त\'H सप\`त्नाः . परि ये\".अप्रिया\" भ्रातृ\`व्याः . स यश्चा\'यं पु\`रुषे . यश्चासा\'वादि\`त्ये . स एक\'H .. 4.. स य\' एव\`.न्वित् . अस्माल्लो\'कात्प्रे\`त्य . एतमन्नमयमात्मानमुप\'सङ्क्र\`म्य . एतं प्राणमयमात्मानमुप\'सङ्क्र\`म्य . एतं मनोमयमात्मानमुप\'सङ्क्र\`म्य . एतं विज्ञानमयमात्मानमुप\'सङ्क्र\`म्य . एतमानन्दमयमात्मानमुप\'सङ्क्र\`म्य . इमाँल्लोकन्कामान्नी कामरूप्य\'नुस\`ञ्चरन् . एतत् साम गा\'यन्ना\`स्ते . हा 3 वु\` हा 3 वु\` हा 3 वु\' .. 5.. a\`हमन्नम\`हमन्नम\`हमन्नम् . a\`हमन्ना\`दोऽ\`3हमन्ना\`दोऽ\`3अहमन्ना\`दः . a\`ह{\m+}श्लोक\`कृद\`ह{\m+}श्लोक\`कृद\`ह{\m+}श्लोक\`कृत् . a\`हमस्मि प्रथमजा ऋता3स्य\` . पूर्वं देवेभ्योऽमृतस्य nA3भा\`i\` . यो मा ददाति स इदेव mA3a.avA\`H . a\`हमन्न\`मन्न\'म\`दन्त\`mA3द्मि\` . a\`हं विश्व\`M भुव\'न\`मभ्य\'भ\`vA3m.h . सुव\`र्न ज्योती\"H . य e\`वं वेद\' . इत्यु\'प\`निष\'t.h .. 6.. इति दशमोऽनुवाकः .. .. इति भृगुवल्ली समाप्ता .. \itibig OM स\`ह ना\'ववतु . स\`ह नौ\' भुनक्तु . स\`ह वी\`र्य\'M करवावहै . ते\`ज\`स्वि ना\`वधी\'तमस्तु\` मा वि\'द्विषा\`वहै\" . .. OM शान्ति\`H शान्ति\`H शान्ति\'H .. .. हरिः OM .. \itibig ## Encoded by Kartik, Avinash Sathaye sohum at ms.uky.edu Proofread by Kartik, Avinash, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}