% Text title : Trishikhibrahmana Upanishad % File name : trishikhi.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic Tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 44 / 108; Shukla YajurVeda - Yoga upanishad % Latest update : Mar. 4, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Trishikhibrahmana Upanishad ..}## \itxtitle{.. trishikhibrAhmaNopaniShat ..}##\endtitles ## योगज्ञानैकसंसिद्धशिवतत्त्वतयोज्ज्वलम् . प्रतियोगिविनिर्मुक्तं परंब्रह्म भवाम्यहम् .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. AUM त्रिशिखी ब्राह्मण आदित्यलोकं जगाम तं गत्वोवाच . भगवन् किं देहः किं प्राणः किं कारण किमात्मा स होवाच सर्वमिदं शिव एव विजानीहि . किंतु नित्यः शुद्धो निरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्वं दृष्ट्वा तप्तायःपिण्डवदेकं भिन्नवदवभासते . तद्भासकं किमिति चेदुच्यते . सच्छब्दवाच्य\- मविद्याशबलं ब्रह्म . ब्रह्मणोऽव्यक्तम् . अव्यक्तान्महत् . महतोऽहङ्कारः . अहङ्कारात्पञ्चतन्मात्राणि . पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि . पञ्चमहाभूतेभ्योऽखिलं जगत् .. तदखिलं किमिति . भूतविकारविभागादिरिति . एकस्मिन्पिण्डे कथं भूतविकारविभाग इति . तत्तत्कार्यकारणभेदरूपे\- णांशतत्त्ववाचकवाच्यस्थानभेदविषयदेवताकोश\- भेदविभागा भवन्ति . अथाकाशोऽन्तःकरणमनोबुद्धि\- चिताहङ्कारः . वायुः समानोदानव्यानापानप्राणाः . वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि . आपः शब्दस्पर्श\- रूपरसगन्धाः . पृथिवी वाक्पाणिपादपायूपस्थाः . ज्ञानसङ्कल्पनिश्चयानुसन्धानाभिमाना आकाश\- कार्यान्तःकरणविषयाः . समीकरणोन्ननयनग्रहण\- श्रवणोच्छ्वासा वायुकार्यप्राणादिविषयाः . शब्दस्पर्शरूपरसगन्धा अग्निकार्यज्ञानेन्द्रिय\- विषया अबाश्रिताः . वचनादानगमनविसर्गानन्दाः पृथिवीकार्यकर्मेन्द्रियविषयाः . कर्मज्ञानेन्द्रिय\- विषयेषु प्राणतन्मात्रविषया अन्तर्भूताः . मनोबुद्ध्योश्चित्ताहङ्कारौ चान्तर्भूतौ . अवकाशविधूतदर्शनपिण्डीईकरणधारणाः सूक्ष्मतमा जैवतन्मात्रविषयाः . एवं द्वादशाङ्गानि आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि . अत्र निशाकरचतुर्मुखदिग्वातार्कवरुणाश्व्यग्नीन्द्रोपेन्द्र\- प्रजापतियमा इत्यक्षाधिदेवतारूपैर्द्वादश\- नाड्यन्तःप्रवृत्ताः प्राणा एवाङ्गानि अङ्गज्ञानं तदेव ज्ञातेति . अथ व्योमानिलानलजलान्नानां पञ्चीकरणमिति . ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा शब्दगुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति . मनोव्यानयोगेन त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो वायौ तिष्ठति वायुस्तिष्ठति . बुद्धिरुदानयोगेन चक्षुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ तिष्ठत्यग्निस्तिष्ठति . चित्तमपानयोगेन जिह्वाद्वारा रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति . अहङ्कारः प्राणयोगेन घ्राणद्वारा गन्धगुणो गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवी तिष्ठति य एवं वेद . अत्रैते श्लोका भवन्ति . पृथग्भूते षोडश कलाः स्वार्थभागान्परान्क्रमात् . अन्तःकरणव्यानाक्षिरसपायुनभःक्रमात् .. 1.. मुख्यात्पूर्वोत्तरैर्भागैर्भूतेभूते चतुश्चतुः . पूर्वमाकाशमाश्रित्य पृथिव्यादिषु संस्थिताः .. 2.. मुख्यादूर्ध्वे परा ज्ञेया न परानुत्तरान्विदुः . एवमंशो ह्यभूत्तस्मात्तेभ्यश्चांशो ह्यभूत्तथा .. 3.. तस्मादन्योन्यमाश्रित्य ह्योतं प्रोतमनुक्रमात् . पञ्चभूतमयी भूमिः सा चेतनसमन्विता .. 4.. तत ओषधयोऽन्नं च ततः पिण्डाश्चतुर्विधाः . रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः .. 5.. केचित्तद्योगतः पिण्डा भूतेभ्यः संभवाः क्वचित् . तस्मिन्नन्नमयः पिण्डो नाभिमण्डलसंस्थिताः .. 6.. अस्य मध्येऽस्ति हृदयं सनालं पद्मकोशवत् . सत्त्वान्तर्वर्तिनो देवाः कर्त्रहङ्कारचेतनाः .. 7.. अस्य बीजं तमःपिण्डं मोहरूपं जडं घनम् . वर्तते कण्ठमाश्रित्य मिश्रीभूतमिदं जगत् .. 8.. प्रत्यगानन्दरूपात्मा मूर्ध्नि स्थाने परे पदे . अनन्तशक्तिसंयुक्तो जगद्रूपेण भासते .. 9.. सर्वत्र वर्तते जाग्रत्स्वप्नं जाग्रति वर्तते . सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् .. 10.. सर्वदेशेष्वनुस्यूतश्चतूरूपः शिवात्मकः . यथा महाफले सर्वे रसाः सर्वप्रवर्तकाः .. 11.. तथैवान्नमये कोशे कोशास्तिष्ठन्ति चान्तरे . यथा कोशस्तथा जीवो यथा जीवस्तथा शिवः .. 12.. सविकारस्तथा जीवो निर्विकारस्तथा शिवः . कोशास्तस्य विकारास्ते ह्यवस्थासु प्रवर्तकाः .. 13.. यथा रसाशये फेनं मथनादेव जायते . मनो निर्मथनादेव विकल्पा बहवस्तथा .. 14.. कर्मणा वर्तते कर्मी तत्त्यागाच्छान्तिमाप्नुयात् . अयने दक्षिणे प्राप्ते प्रपञ्चाभिमुखं गतः .. 15.. अहङ्काराभिमानेन जीवः स्याद्धि सदाशिवः . स चाविवेकप्रकृतिसङ्गत्या तत्र मुह्यते .. 16.. नानायोनिशतं गत्वा शेतेऽसौ वासनावशात् . विमोक्षात्संचरत्येव मत्स्यः कूलद्वयं यथा .. 17.. ततः कालवशादेव ह्यात्मज्ञानविवेकतः . उत्तराभिमुखो भूत्वा स्थानात्स्थानान्तरं क्रमात् .. 18.. मूर्ध्न्याधायात्मनः प्राणान्योगाभ्यासं स्थितश्चरन् . योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते .. 19.. योगज्ञानपरो नित्यं स योगी न प्रणश्यति . विकारस्थं शिवं पश्येद्विकारश्च शिवेन तु .. 20.. योगप्रकाशकं योगैर्ध्यायेच्चानन्य भावनः . योगज्ञाने न विद्येते तस्य भावो न सिद्ध्यति .. 21.. तस्मादभ्यासयोगेन मनःप्राणान्निरोधयेत् . योगी निशितधारेण क्षुरेणैव निकृन्तयेत् .. 22.. शिखा ज्ञानमयी वृत्तिर्यमाद्यष्टाङ्गसाधनैः . ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः .. 23.. क्रियायोगमथेदानीं श्रुणु ब्राह्मणसत्तम . अव्याकुलस्य चित्तस्य बन्धनं विषये क्वचित् .. 24.. यत्संयोगो द्विजश्रेष्ठ स च द्वैविध्यमश्नुते . कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु .. 25.. बन्धनं मनसो नित्यं कर्मयोगः स उच्यते . यत्त चित्तस्य सततमर्थे श्रेयसि बन्धनम् .. 26.. ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः शिवः . यस्योक्तलक्षणे योगे द्विविधेऽप्यव्ययं मनः .. 27.. स याति परमं श्रेयो मोक्षलक्षणमञ्जसा . देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः .. 28.. अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः . सर्ववस्तुन्युदासीनभावमासनमुत्तमम् .. 29.. जगत्सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः . चित्तस्यान्तर्मुखीभावः प्रत्याहारस्तु सत्तम .. 30.. चित्तस्य निश्चलीभावो धारणा धारणं विदुः . सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते .. 31.. ध्यानस्य विस्मृतिः सम्यक्समाधिरभिधीयते . अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् .. 32.. क्षमा धृतिर्मिताहारः शौचं चेति यमादश . तपःसन्तुष्टिरास्तिक्यं दानमाराधनं हरेः .. 33.. वेदान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् .. इति . आसनानि तदङ्गानि स्वस्तिकादीनि वै द्विज .. 34.. वर्ण्यन्ते स्वस्तिकं पादतलयोरुभयोरपि . पूर्वोत्तरे जानुनी द्वे कृत्वासनमुदीरितम् .. 35.. सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् . दक्षिणेऽपि तथा सव्यं गोमुखं गोर्मुखं यथा .. 36.. एकं चरणमन्यस्मिन्नूरावारोप्य निश्चलः . आस्ते यदिदमेनोघ्नं वीरासनमुदीरितम् .. 37.. गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेण समाहितः . योगासनं भवेदेतदिति योगविदो विदुः .. 38.. ऊर्वोरुपरिवै धत्ते यदा पादतले उभे . पद्मासनं भवेदेतत्सर्वव्याधिविषापहम् .. 39.. पद्मासनं सुसंस्थाप्य तदङ्गुष्ठद्वयं पुनः . व्युत्क्रमेणैव हस्ताभ्यां बद्धपद्मासनं भवेत् .. 40.. पद्मासनं सुसंस्थाप्य जानूर्वोरन्तरे करौ . निवेश्य भूमावातिष्ठेद्व्योमस्थः कुक्कुटासनः .. 41.. कुक्कुटासनबन्धस्थो दोर्भ्यां संबध्य कन्धरम् . शेते कूर्मवदुत्तान एतदुत्तानकूर्मकम् .. 42.. पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि . धनुराकर्षकाकृष्टं धनुरासनमीरितम् .. 43.. सीवनीं गुल्फदेशाभ्यां निपीड्य व्युत्क्रमेण तु . प्रसार्य जानुनोर्हस्तावासनं सिंहरूपकम् .. 44.. गुल्फौ च वृषणस्याधः सीवन्युभयपार्श्वयोः . निवेश्य पादौ हस्ताभ्यां बध्वा भद्रासनं भवेत् .. 45.. सीवनीपार्श्वमुभयं गुल्फाभ्यां व्युत्क्रमेण तु . निपीड्यासनमेतच्च मुक्तासनमुदीरितम् .. 46.. अवष्टभ्य धरां सम्यक्तलाभ्यां हस्तयोर्द्वयोः . कूर्परौ नाभिपार्श्वे तु स्थापयित्वा मयूरवत् .. 47.. समुन्नतशिरःपादं मयूरासनमिष्यते . वामोरुमूले दक्षाङ्घ्रिं जान्वोर्वेष्टितपाणिना .. 48.. वामेन वामाङ्गुष्ठं तु गृहीतं मत्स्यपीठकम् . योनिं वामेन सम्पीड्य मेढ्रादुपरि दक्षिणम् .. 49.. ऋजुकायः समासीनः सिद्धासनमुदीरितम् . प्रसार्य भुवि पादौ तु दोर्भ्यामङ्गुष्ठमादरात् .. 50.. जानूपरि ललाटं तु पश्चिमं तानमुच्यते . येनकेन प्रकारेण सुखं धार्यं च जायते .. 51.. तत्सुखासनमित्युक्तमशक्तस्तत्समाचरेत् . आसनं विजितं येन जितं तेन जगत्त्रयम् .. 52.. यमैश्च नियमैश्चैव आसनैश्च सुसंयतः . नाडीशुद्धिं च कृत्वादौ प्राणायामं समाचरेत् .. 53.. देहमानं स्वाङ्गुलिभिः षण्णवत्यङ्गुलायतम् . प्राणः शरीरादधिको द्वादशाङ्गुलमानतः .. 54.. देहस्थमनिलं देहसमुद्भूतेन वह्निना . न्यूनं समं वा योगेन कुर्वन्ब्रह्मविदिष्यते .. 55.. देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् . त्रिकोणं द्विपदामन्यच्चतुरस्रं चतुष्पदम् .. 56.. वृत्तं विहङ्गमानां तु षडस्रं सर्पजन्मनाम् . अष्टास्रं स्वेदजानां तु तस्मिन्दीपवदुज्ज्वलम् . कन्दस्थानं मनुष्याणां देहमध्यं नवाङ्गुलम् . चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् .. 57.. अण्डाकृति तिरश्चां च द्विजानां च चतुष्पदाम् . तुन्दमध्यं तदिष्टं वै तन्मध्यं नाभिरिप्यते .. 58.. तत्र चक्रं द्वादशारं तेषु विष्ण्वादिमूर्तयः . अहं तत्र स्थितश्चक्रं भ्रामयामि स्वमायया .. 59.. अरेषु भ्रमते जीवः क्रमेण द्विजसत्तम . तन्तुपञ्जरमध्यस्था यथा भ्रमति लूतिका .. 60.. प्राणाधिरूढश्चरति जीवस्तेन विना नहि . तस्योर्ध्वे कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः .. 61.. अष्टप्रकृतिरूपा सा चाष्टधा कुण्डलीकृता . यथावद्वायुसारं च ज्वलनादि च नित्यशः .. 62 परितः कन्दपार्श्वे तु निरुध्येव सदा स्थिता . मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा .. 63.. योगकालेन मरुता साग्निना बोधिता सती . स्फुरिता हृदयाकाशे नागरूपा महोज्ज्वला .. 64.. अपनाद्द्वयङ्गुलादूर्ध्वमधो मेढ्रस्य तावता . देहमध्यं मनुष्याणां हृन्मध्यं तु चतुष्पदाम् .. 65.. इतरेषां तुन्दमध्ये प्राणापानसमायुताः . चतुष्प्रकारद्व्ययुते देहमध्ये सुषुम्नया .. 66.. कन्दमध्ये स्थिता नाडी सुषुम्ना सुप्रतिष्ठिता . पद्मसूत्रप्रतीकाशा ऋजुरूर्ध्वप्रवर्तिनी .. 67.. ब्रह्मणो विवरं यावद्विद्युदाभासनालकम् . वैष्णवी ब्रह्मनाडी च निर्वाणप्राप्तिपद्धतिः .. 68.. इडा च पिङ्गला चैव तस्याः सव्येतरे स्थिते . इडा समुत्थिता कन्दाद्वामनासापुटावधि .. 69.. पिङ्गला चोत्थिता तस्माद्दक्षनासापुटावधि . गान्धारी हस्तिजिह्वा च द्वे चान्ये नाडिके स्थिते .. 70.. पुरतः पृष्ठतस्तस्य वामेतरदृशौ प्रति . पूषा यशस्विनी नाड्यौ तस्मादेव समुत्थिते .. 71.. सव्येतरश्रुत्यवधि पायुमूलादलम्बुअसा . अधोगता शुभा नाडी मेढ्रान्तावधिरायता .. 72.. पादाङ्गुष्ठावधिः कन्दादधोयाता च कौशिकी . दशप्रकारभूतास्ताः कथिताः कन्दसम्भवाः .. 73.. तन्मूला बहवो नाड्यः स्थूलसूक्ष्माश्च नाडिकाः . द्वासप्ततिसहस्राणि स्थूलाः सूक्ष्माश्च नाडयः .. 74.. संख्यातुं न शक्यन्ते स्थूलमूलाः पृथग्विधाः . यथाश्वत्थदले सूक्ष्माः स्थूलाश्च विततास्तथा .. 75.. प्राणापानौ समानश्च उदानो व्यान एव च . नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः .. 76.. चरन्ति दशनाडीषु दश प्राणादिवायवः . प्राणादिपञ्चकं तेषु प्रधानं तत्र च द्वयम् .. 77.. प्राण एवाथवा ज्येष्ठो जीवात्मानं बिभर्ति यः . आस्यनासिकयोर्मध्यं हृदयं नाभिमण्डलम् .. 78.. पादाङ्गुष्ठमिति प्राणस्थानानि द्विजसत्तम . अपानश्चरति ब्रह्मन्गुदमेढ्रोरुजानुषु .. 79.. समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः . उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि .. 80.. व्यानः श्रोत्रोरुकट्यां च गुल्फस्कन्धगलेषु च . नागादिवायवः पञ्च त्वगस्थादिषु संस्थिताः .. 81.. तुन्दस्थजलमन्नं च रसादीनि समीकृतम् . तुन्दमध्यगतः प्राणस्तानि कुर्यात्पृथक्पृथक् .. 82.. इत्यादिचेष्टनं प्राणः करोति च पृथक्स्थितम् . अपानवायुर्मूत्रादेः करोति च विसर्जनम् .. 83.. प्राणापानादिचेष्टादि क्रियते व्यानवायुना . उज्जीर्यते शरीरस्थमुदानेन नभस्वता .. 84.. पोषणादिशरीरस्य समानः कुरुते सदा . उद्गारादिक्रियो नागः कूर्मोऽक्षादिनिमीलनः .. 85.. कृकरः क्षुतयोः कर्ता दत्तो निद्रादिकर्मकृत् . मृतगात्रस्य शोभादेर्धनञ्जय उदाहृतः .. 86.. नाडीभेदं मरुद्भेदं मरुतां स्थानमेव च . चेष्टाश्च विविधास्तेषां ज्ञात्वैव निजसत्तम .. 87.. शुद्धौ यतेत नाडीनां पूर्वोक्तज्ञानसंयुतः . विविक्तदेशमासाद्य सर्वसंबन्धवर्जितः .. 88.. योगाङ्गद्रव्यसम्पूर्णं तत्र दारुमये शुभे . आसने कल्पिते दर्भकुशकृष्णाजिनादिभिः .. 89.. तावदासनमुत्सेधे तावद्द्वयसमायते . उपविश्यासनं सम्यक्स्वस्तिकादि यथारुचि .. 90.. बध्वा प्रागासनं विप्रो ऋजुकायः समाहितः . नासाग्रन्यस्तनयनो दन्तैर्दन्तानसंस्पृशन् .. 91.. रसनां तालुनि न्यस्य स्वस्थचित्तो निरामयः . आकुञ्चितशिरः किंचिन्निबध्नन्योगमुद्रया .. 92.. हस्तौ यथोक्तविधिना प्राणायामं समाचरेत् . रेचनं पूरणं वायोः शोधनं रेचनं तथा .. 93.. चतुर्भिः क्लेशनं वायोः प्राणायाम उदीर्यते . हस्तेन दक्षिणेनैव पीडयेन्नासिकापुटम् .. 94.. शनैः शनैरथ बहिः प्रक्षिपेत्पिङ्गलानिलम् . इडया वायुमापूर्य ब्रह्मन्षोडशमात्रया .. 95.. पूरितं कुम्भयेत्पश्चाच्चतुःषष्ट्या तु मात्रया . द्वात्रिंशन्मात्रया सम्यग्रेचयेत्पिङ्गलानिलम् .. 96.. एवं पुनः पुनः कार्यं व्युत्क्रमानुक्रमेण तु . सम्पूर्णकुम्भवद्देहं कुम्भयेन्मातरिश्वना .. 97.. पूरणान्नाडयः सर्वाः पूर्यन्ते मातरिश्वना . एवं कृते सति ब्रह्मंश्चरन्ति दश वायवः .. 98.. हृदयाम्भोरुहं चापि व्याकोचं भवति स्फुटम् . तत्र पश्येत्परात्मानं वासुदेवमकल्मषम् .. 99.. प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् . शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् .. 100.. एकाहमात्रं कुर्वाणः सर्वपापैः प्रमुच्यते . संवत्सरत्रयादूर्ध्वं प्राणायामपरो नरः .. 101.. योगसिद्धो भवेद्योगी वायुजिद्विजितेन्द्रियः . अल्पाशी स्वल्पनिद्रश्च तेजस्वी बलवान्भवेत् .. 102.. अपमृत्युमतिक्रम्य दीर्घमायुरवाप्नुयात् . प्रस्वेदजननं यस्य प्राणायामस्तु सोऽधमः .. 103.. कंपनं वपुषो यस्य प्राणायामेषु मध्यमः . उत्थानं वपुषो यस्य स उत्तम उदाहृतः .. 104.. अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः . पापरोगमहाव्याधिनाशः स्यादुत्तमे पुनः .. 105.. अल्पमूत्रोऽल्पविष्ठश्च लघुदेहो मिताशनः . पट्विन्द्रियः पटुमतिः कालत्रयविदात्मवान् .. 106.. रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव यः . करोति त्रिषु कालेषु नैव तस्यास्ति दुर्लभम् .. 107.. नाभिकन्दे च नासाग्रे पादाङ्गुष्ठे च यत्नवान् . धारयेन्मनसा प्राणान्सन्ध्याकालेषु वा सदा .. 108.. सर्वरोगैर्विनिर्मुक्तो जीवेद्योगी गतक्लमः . कुक्षिरोगविनाशः स्यान्नाभिकन्देषु धारणात् .. 109.. नासाग्रे धारणाद्दीर्घमायुः स्याद्देहलाघवम् . ब्राह्मे मुहूर्ते सम्प्राप्ते वायुमाकृष्य जिह्वया .. 110.. पिबतस्त्रिषु मासेषु वाक्सिद्धिर्महती भवेत् . अभ्यासतश्च षण्मासान्महारोगविनाशनम् .. 111.. यत्र यत्र धृतो वायुरङ्गे रोगादिदूषिते . धारणादेव मरुतस्तत्तदारोग्यमश्नुते .. 112.. मनसो धारणादेव पवनो धारितो भवेत् . मनसः स्थापने हेतुरुच्यते द्विजपुङ्गव .. 113.. करणानि समाहृत्य विषयेभ्यः समाहितः . अपानमूर्ध्वमाकृष्येदुदरोपरि धारयेत् .. 114.. बन्धन्कराभ्यां श्रोत्रादिकरणानि यथातथम् . युञ्जानस्य यथोक्तेन वर्त्मना स्ववशं मनः .. 115.. मनोवशात्प्राणवायुः स्ववशे स्थाप्यते सदा . नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते .. 116.. तिस्रश्च नाडिकास्तासु स यावन्तं चरत्ययम् . शङ्खिनीविवरे याम्ये प्राणः प्राणभृतां सताम् .. 117.. तावन्तं च पुनः कालं सौम्ये चरति सन्ततम् . इत्थं क्रमेण चरता वायुना वायुजिन्नरः .. 118.. अहश्च रात्रिं पक्षं च मासमृत्वयनादिकम् . अन्तर्मुखो विजानीयात्कालभेदं समाहितः .. 119.. अङ्गुष्ठादिस्वावयवस्फुरणादशनेरपि . अरिष्टैर्जीवितस्यापि जानीयात्क्षयमात्मनः ..120.. ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः . पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य न श्रुतिः .. 121.. तस्य संवत्सरादूर्ध्वं जीवितस्य क्षयो भवेत् . मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति .. 122.. षण्मासावधिरेतस्य जीवितस्य स्थितिर्भवेत् . कूर्परे स्फुरणं यस्य तस्य त्रैमासिकी स्थितिः .. 123.. कुक्षिमेहनपार्श्वे च स्फुरणानुपलम्भने . मासावधिर्जीवितस्य तदर्धस्य तु दर्शने .. 124.. आश्रिते जठरद्वारे दिनानि दश जीवितम् . ज्योतिः खद्योतवद्यस्य तदर्धं तस्य जीवितम् .. 125.. जिह्वाग्रादर्शने त्रीणि दिनानि स्थितिरात्मनः . ज्वालाया दर्शने मृत्युर्द्विदिने भवति ध्रुवम् .. 126.. एवमादीन्यरिष्टानि दृष्टायुःक्षयकारणम् . निःश्रेयसाय युञ्जीत जपध्यानपरायणः .. 127.. मनसा परमात्मानं ध्यात्वा तद्रूपतामियात् . यद्यष्टादशभेदेषु मर्मस्थानेषु धारणम् .. 128.. स्थानात्स्थानं समाकृष्य प्रत्याहारः स उच्यते . पादाङ्गुष्ठं तथा गुल्फं जङ्गामध्यं तथैव च .. 129.. मध्यमूर्वोश्च मूलं पायुर्हृदयमेव च . मेहनं देहमध्यं च नाभिं च गलकूर्परम् .. 130.. तालुमूलं च मूलं च घ्राणस्याक्ष्णोश्च मण्डलम् . भ्रुवोर्मध्ये ललाटं च मूलमूर्ध्वं च जानुनी .. 131.. मूलं च करयोर्मूलं महान्त्येतानि वै द्विज . पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु .. 132.. मनसो धारणं यत्यद्युक्तस्य च यमादिभिः . धारणा सा च संसारसागरोत्तरकारणम् .. 133.. आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते . पित्तला चतुरस्रा च वसुधा वज्रलाञ्छिता .. 134.. स्मर्तव्या पञ्चघटिकास्तत्रारोप्यप्रभञ्जनम् . आजानुकटिपर्यन्तमपां स्थानं प्रकीर्तितम् .. 135.. अर्धचन्द्रसमाकारं श्वेतमर्जुनलाञ्छितम् . स्मर्तव्यमम्भःश्वसनमारोप्य दशनाडिकाः .. 136.. आदेहमध्यकट्यन्तमग्निस्थानमुदाहृतम् . तत्र सिन्दूरवर्णोऽग्निर्ज्वलनं दशपञ्च च .. 137.. स्मर्तव्यो नाडिकाः प्राणं कृत्वा कुम्भे तथेरितम् . नाभेरुपरि नासान्तं वायुस्थानं तु तत्र वै .. 138.. वेदिकाकारवद्धूम्रो बलवान्भूतमारुतः . स्मर्तव्यः कुम्भकेनैव प्राणमारोप्य मारुतम् .. 139.. घटिकाविंशतिस्तस्माद्घ्राणाद्ब्रह्मबिलावधि . व्योमस्थानं नभस्तत्र भिन्नाञ्जनसमप्रभम् .. 140.. व्योम्नि मारुतमारोप्य कुम्भकेनैव यत्नवान् . पृथिव्यंशे तु देहस्य चतुर्बाहुं किरीटिनम् .. 141.. अनिरुद्धं हरिं योगी यतेत भवमुक्तये . अबंशे पूरयेद्योगी नारायणमुदग्रधीः .. 142.. प्रद्युम्नमग्नौ वाय्वंशे संकर्षणमतः परम् . व्योमांशे परमात्मानं वासुदेवं सदा स्मरेत् .. 143.. अचिरादेव तत्प्राप्तिर्युञ्जानस्य न संशयः . बध्वा योगासनं पूर्वं हृद्देशे हृदयाञ्जलिः .. 144.. नासाग्रन्यस्तनयनो जिह्वां कृत्वा च तालुनि . दन्तैर्दन्तानसंस्पृश्य ऊर्ध्वकायः समाहितः .. 145.. संयमेच्चेन्द्रियग्राममात्मबुद्ध्या विशुद्धया . चिन्तनं वासुदेवस्य परस्य परमात्मनः .. 146.. स्वरूपव्याप्तरूपस्य ध्यानं कैवल्यसिद्धिदम् . याममात्रं वासुदेवं चिन्तयेत्कुम्भकेन यः .. 147.. सप्तजन्मार्जितं पापं तस्य नश्यति योगिनः . नाभिकन्दात्समारभ्य यावद्धृदयगोचरम् .. 148.. जाग्रद्वृत्तिं विजानीयात्कण्ठस्थं स्वप्नवर्तनम् . सुषुप्तं तालुमध्यस्थं तुर्यं भ्रूमध्यसंस्थितम् .. 149.. तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु लक्षयेत् . जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्मबिलान्तरम् .. 150.. तत्रात्मायं तुरीयस्य तुर्यान्ते विष्णुरुच्यते . ध्यानेनैव समायुक्तो व्योम्नि चात्यन्तनिर्मले .. 151.. सूर्यकोटिद्युतिरथं नित्योदितमधोक्षजम् . हृदयाम्बुरुहासीनं ध्यायेद्वा विश्वरूपिणम् .. 152.. अनेकाकारखचितमनेकवदनान्वितम् . अनेकभुजसंयुक्तमनेकायुधमण्डितम् .. 153.. ननावर्णधरं देवं शातमुग्रमुदायुधम् . अनेकनयानाकीर्णं सूर्यकोटिसमप्रभम् .. 154.. ध्यायतो योगिनः सर्वमनोवृत्तिर्विनश्यति . हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् .. 155.. कदम्बगोलकाकारं तुर्यातीतं परात्परम् . अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् .. 156.. निवातदीपसदृशमकृत्रिममणिप्रभम् . ध्यायतो योगिनस्तस्य मुक्तिः करतले स्थिता .. 157.. विश्वरूपस्य देवस्य रूपं यत्किञ्चिदेव हि . स्थवीयः सूक्ष्ममन्यद्वा पश्यन्हृदयपङ्कजे .. 158.. ध्यायतो योगिनो यस्तु साक्षादेव प्रकाशते . अणिमादिफलं चैव सुखेनैवोपजायते .. 159.. जीवात्मनः परस्यापि यद्येवमुभयोरपि . अहमेव परंब्रह्म ब्रह्माहमिति संस्थितिः .. 160.. समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः . ब्रह्म सम्पद्यते योगी न भूयः संसृतिं व्रजेत् .. 161.. एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा . यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति .. 162.. ग्राह्याभावे मनः प्राणो निश्चयज्ञानसंयुतः . शुद्धसत्त्वे परे लीनो जीवः सैन्धवपिण्डवत् .. 163.. मोहजालकसंघातो विश्वं पश्यति स्वप्नवत् . सुषुप्तिवद्यश्चरति स्वभावपरिनिश्चलः .. 164.. निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुत इत्युपनिषत् .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. इति त्रिशिखिब्राह्मणोपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}