तुलस्युपनिषत्

तुलस्युपनिषत्

अध तुलस्युपनिषदं व्याख्यास्यामः । नारद ऋषिः । अथर्वाङ्गिराश्छन्दः । अमृता तुलसी देवता । सुधाबीजम् । वसुधा शक्तिः । नारायणः कीलकम् । श्यामां श्यामवपुर्धरां ऋक्स्वरूपां यजुर्मनसं ब्रह्माथर्वप्राणां कल्पहस्तां पुराणपठितां अमृतोद्भवां अमृतरसमञ्जरीं अनन्तां अनन्तरसभोगदां वैष्णवीं विष्णुवल्लभां मृत्युजन्मनिबर्हिणीं दर्शनात्पापनाशिनीं स्पर्शनात्पावनीं अभिवन्दनाद् रोगनाशिनीं सेवनात् मृत्युनाशिनीं वैकुण्ठार्चनात् विपद्धन्त्रीं, भक्षणात् वयुनप्रदां , प्रादक्षिण्यात् दारिद्र्यनाशिनीं, मूलमृल्लेपनात् महापापभञ्जिनीं घ्राणतर्पणात् अन्तर्मलनाशिनीं य एवं वेद स वैष्णवो भवति । वृथा न छिन्द्यात् । दृष्ट्वा प्रदक्षिणं कुर्यात् । द्वादश्यां न स्पृशेत् । पर्वणि न विचिन्वेत् । यदि विचन्वति स विष्णुहा भवति । श्री तुलस्यै स्वाहा । विष्णुप्रियायै स्वाहा । अमृतायै स्वाहा । श्री तुलस्यै विद्महे विष्णुप्रियायै धीमहि । तन्नो अमृता प्रचोदयात् । अमृतेऽमृतरूपाऽसि अमृतत्वप्रदायिनि । त्वं मामुद्धर संसारात् क्षीरसागर कन्यके ॥ १ श्रीसखि त्वं सदानन्दे मुकुन्दस्य सदा प्रिये । वरदाभयहस्ताभ्यां मां विलोकय दुर्लभे ॥ २ अवृक्षवृक्षरूपाऽसि वृक्षत्चं मे विनाशय । तुलस्यतुलरूपाऽसि तुलाकोटिनिभेऽजरे ॥। ३ अतुले त्वत्तुलायां हि हरिरेकोऽस्ति नान्यथा । त्वमेव जगतां धात्री त्वमेव विष्णुवल्लभा ॥ ४ त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी । त्वच्छायायां वसेल्लक्ष्मीः त्चन्मूले विष्णुरव्ययः । समन्ताद् देवताः सर्वाः सिद्धचारणपन्नगाः ॥ ५ यन्मूले सर्वतीर्थानि यन्मध्ये ब्रह्म देवताः । यदय्रे वेदशास्राणि तुलसीं तां नमाम्यहम् ॥ ६ तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारायणमनः प्रिये ॥ ७ ब्रह्मानन्दाश्रुसञ्जाते वृन्दावननिवासिनि । सर्वावयसम्पूर्णे अमृतोपनिषद्रसे ॥ ८ त्वं मामुद्धर कल्याणि महापापाब्धिदुस्तरात् । सर्वेषामपि पापानां प्रायश्चित्तं त्वमेव हि ॥ देवानां च ऋषीणां च पितॄणां त्वं सदा प्रिया ॥ ९ विना श्रीतुलसीं विप्रा येऽपि श्राद्धं प्रकुर्वते । वृथा भवति तच्छ्राद्धं पितॄणां नोपगच्छति ॥। १० तुलसीपत्रमुत्सृज्य यदि पूजां करोति वै । आसुरी सा भवेत्पूजा विष्णुप्रीतिकरी न च ॥ ११ यज्ञं दानं जपं तीर्थं श्राद्धं वै देवतार्चनम् । तर्पणं मार्जनं चान्यन्न कुर्यात् तुलसीं विना ॥ १२ तुलसीदारुमणिभिर्जपः सर्वार्थसाधकः । एवं न वेद यः कश्चित् स विप्रः श्वपचाधमः ॥ १३ इत्याह भगवान् ब्रह्माणं नारायणः ,ब्रह्मा नारदसनकादिभ्यः, सनकादयो वेदव्यासाय, वेदव्यासः शुकाय, शुको वामदेवाय, वामदेवो मुनिभ्यः , मुनयो मनुभ्यः प्रोचुः । य एवं वेद, स स्रीहत्यायाः प्रमुच्यते, स वीरहत्यायाः प्रमुच्यते, स ब्रह्महत्यायाः प्रमुच्यते, स महाभयात् प्रमुच्यते, स महादुःखात्प्रमुच्यते, देहान्ते वैकुण्ठमवाप्नोति वैकुण्ठमवाप्नोति । इत्युपनिषत् । (वैष्णव-उपनिषदः) इति तुलस्युपनिषत् समाप्ता । Encoded and proofread by Shree Devi Kumar Kasturi navya sahiti
% Text title            : tulasyupaniShat
% File name             : tulasyupaniShat.itx
% itxtitle              : tulasyupaniShat
% engtitle              : tulasyupaniShat
% Category              : upanishhat, tulasI, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% SubDeity              : tulasI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : Shree Devi Kumar, Kasturi navya sahiti
% Indexextra            : (TulasiPuja scanned)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 12, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org