वनदुर्गोपनिषत्

वनदुर्गोपनिषत्

ॐ अस्य श्रीवनदुर्गामहामन्त्रस्य किरातरूपधर ईश्वर ऋषिः । अनुष्टुप् छन्दः । अन्तर्यामी नारायण ईश्वरो वनदुर्गा गायत्री देवता । दुं बीजम् । स्वाहा शक्तिः । क्लीं कीलकम् । मम वनदुर्गाप्रसादसिद्‍ध्यर्थे धर्मार्थकाममोक्षार्थे जपे विनियोगः । मूलेन व्यापकत्रयं कुर्यात् । ह्रीं इति व्यापकत्रयम् । ॐ हंसिनी ह्रां अङ्गुष्ठाभ्यां हृदि । ॐ शिखिनी ह्रीं तर्जनीभ्यां शिरसि । ॐ चक्रिणी ह्रूं मध्यमाभ्यां शिखायाम् । ॐ त्रिशूलधारिणी ह्रैं अनामिकाभ्यां कवचम् । ॐ पद्मिनी ह्रौं कनिष्ठिकाभ्यां नेत्रयोः । ॐ गदिनी ह्रः करतलकरपृष्ठाभ्यामस्त्रम् । ॐ, भूर्भुवः स्वरोमिति दिग्बन्धः । अथ ध्यानम्--- अरिशङ्खकृपाणखेटबाणान् सधनुश्शूलकतर्जनीर्दधानाम् । भज तां महिषोत्तमाङ्गसंस्थां नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥ १॥ हेमप्रख्यामिन्दुखण्डान्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ २॥ वनदुर्गोपनिषत् उद्यद्भास्वत्समाभां विधृतनवजपामिन्दुखण्डावबद्धां ज्योतिर्मौलिं त्रिणेत्रां विविधमणिरलसत्कुण्डलां पद्मकाञ्चीम् । हारग्रैवेयभूषां मणिगुणवलयाद्यैर्विचित्राम्बराढ्यां अम्बां पाशाङ्कुशाढ्यामभयवरकरां मञ्जुकान्तां नमामि ॥ सिद्धलक्ष्मी राजलक्ष्मीर्जयलक्ष्मीः सरस्वती । श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥ ४॥ मायाकुण्डलिनी क्रिया मधुमती काली कलामालिनी मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी । शक्तिः शङ्करवल्लभा त्रिणयना वाग्वादिनी भैरवी ह्रीङ्कारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ ५॥ सौवर्णाम्बुजमध्यगां त्रिणयनां सौदामिनीसन्निभां शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् । ग्रैवेयाङ्गदहारकुण्डलधरामाकखण्डलाद्यैः स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ सिंहारूढां श्यामकान्तिं शङ्खचक्रधरां हृदा । दुर्गां देवीं तथा ध्यायेच्छरचापौ च बिभ्रतीम् ॥ ॐ ॥ मनुः---हास्वा यमश यमश तिवगभन्मेत वा क्यशमक्यश दिय तस्थिपमुस मे यम्भ षिपिस्व किं षिरुपु ष्ठत्तिउ ॐ क्लीं श्रीं ह्रीं ऐं ॐ । ह्रीं महाभीषणे करालवदने विन्ध्यवासिनि ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रम् । नादयक्षयोगिनीपरिवृते दुष्टग्रहनाशिनि हुं फट् स्वाहा । जम्भिनि मोहिनि स्तम्भिनि पूर्वद्वारं बन्धय बन्धय । ढं म्र्युं अग्निद्वारं बन्धय बन्धय । ढं ढं ढं भ्रों यमद्वारं बन्धय बन्धय । खं घ्र्यं निरृतिद्वारं बन्धय बन्धय । लं ब्लौं वरुणद्वारं बन्धय बन्धय । यं श्लीं वायुद्वारं बन्धय बन्धय । क्लीं ग्लौं कुबेरद्वारं बन्धय बन्धय । ॐ हं ईं ईशानद्वारं बन्धय बन्धय । ॐ हं कं खें ऊर्ध्वद्वारं बन्धय बन्धय । ग्लौं घ्रों पातालद्वारं बन्धय बन्धय । ईं ईं अधोद्वारं बन्धय बन्धय । सर्वग्रहान् बन्धय बन्धय । सर्पराजचोरदुष्ट-मृगादिसकलभयं बन्धय बन्धय । परप्रयोगभूतप्रेतपिशाचभैरवदुर्गाहनुम- द्गणेश्वरादिसकलकिल्बिषं बन्धय बन्धय । भञ्जय भञ्जय । अमुकं मेह-स्तम्भनं वाक्कायसर्वाङ्गं बन्धय बन्धय । सर्वक्षुद्रोपद्रवं छिन्धि छिन्धि । रे रे घे घे हुं फट् स्वाहा । ॐ श्रीं ह्रीं क्लीं सौः ॐ नमो भगवति माहेश्वरि अन्नपूर्णेश्वरि मां पालय पालय स्वाहा । सं सहस्रबाहवे नमः । पूर्वदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नमः । आग्नेयदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नमः । याम्यदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नम । निरृतिदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नमः । वरुणदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नमः । वायव्यदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रब्राहवे नमः । कुबेरदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नमः । ईशानदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नमः । आकाशदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नमः । पातालदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नमः । अवान्तरदिश चोराञ्छत्रून बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं सं सहस्रार हुं फट् स्वाहा । सं सहस्रबाहवे नमः । ॐ ऐं ह्रीं श्रीं ग ग ग गल ह्रीं ऐं क ए ई ल ह्रीं क्लीं ह स क ह ल ह्रीं सौ स क ल ह्रीं ग क्षिप्रप्रसादगणपतये वर वरद आं ह्रीं क्रों सर्वजन मे वशमानय स्वाहा । गणानां त्वां गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श‍ृण्वन्नूतिभिः सीद सादनम् ॥ ॐ ऐं ह्री श्रीं ग ग ग ग ल ह्रीं ऐ क ए ई ल ह्रीं क्लीं ह स क ह ल ह्रीं सौ स क ल ह्रीं गं क्षिप्रप्रसादगणपतये वर वरद आं ह्रीं क्रों सर्वजन मे वशमानय स्वाहा । ॐ ऐं ह्रीं श्रीं यदति यच्च दूरके भय विन्दति मामिह । पवमान वितज्जहि । यदुत्थित भगवति तत्सर्वं शमय शमय स्वाहा । ॐ ऐं ह्रीं श्रीं गं ग ग ग ल ह्रीं ऐं क ए ई ल ह्रीं क्लीं ह स क ह ल ह्रीं सौ स क ल ह्रीं गं क्षिप्रप्रसादगणपतये वर वरद आं हीं क्रों सर्वजन मे वशमानय स्वाहा । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ ॐ ऐं ह्रीं श्रीं गं ग ग ग ल ह्रीं ऐं क ए ई ल हीं क्लीं ह स क ह ल ह्रीं सौ स क ल ह्रीं गं क्षिप्रप्रसादगणपतये वर वरद आं ह्रीं क्रों सर्वजन मे वशमानय स्वाहा । त्रियम्बक यजामहे सुगन्धि पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ ॐ ऐं ह्रीं श्रीं गं ग ग ग ल ह्रीं ऐं क ए ई ल ह्रीं क्लीं ह स क ह ल ह्रीं सौ स क ल ह्रीं गं क्षिप्रप्रसादगणपतये वर वरद आ ह्रीं क्रों सर्वजन मे वशमानय स्वाहा । ॐ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेद । स न पर्षदति दुर्गाणि विश्वा नावेव सिन्धु दुरितास्त्यग्नि ॥ ॐ ऐं ह्रीं श्रीं गं ग ग ग ल ह्रीं ऐं क ए ई ल ह्रीं क्लीं ह स क ह ल ह्रीं सौ स क ल ह्रीं गं क्षिप्रप्रसादगणपतये वर वरद आ ह्रीं क्रों सर्वजन मे वशमानय स्वाहा । ॐ नमो भस्माङ्गरागाय उग्रतेजसे हन हन दह दह पच पच मथ मथ विध्वसय विध्वसय हल हल भञ्जय भञ्जय शूलिनि जय जय तेजसा पूर्वा सिद्धिं कुरु कुरु समुद्र पूर्वादिष्ट शोषय शोषय स्तम्भय स्तम्भय परमन्त्रपरयन्त्रपरतन्त्रपरभूतप्रकटिनि छिन्धि छिन्धि ह्रीं फट् स्वाहा । हेतुकं पूर्वपीठे तु ह्याग्नेय्या त्रिपुरान्तकम् । दक्षिणे चाग्निवेताल नैर्म्मत्या यमजिह्वकम् ॥ कालाख्य वारुणे पीठे वायव्या च करालिनम् । उत्तरे ह्येकपाद च त्वीशान्या भीमरूपिणम् ॥ आकाशे तु निरालम्बं पाताले बडबानलम् । यथा ग्रामे यथा क्षेत्रे रक्षेन्मां वटुकस्तथा ॥ ॐ ह्रीं वटुकाय आपदुद्धरणाय कुरु कुरु वटुकाय ह्रीं ॐ वटुकाय स्वाहा । सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ॐ ह्रीं श्रीं दु दुर्गायै नमः । ॐ ह्रीं प्रयोगविषये ब्रह्माण्यै नमः । ॐ ह्रीं वारुणि खल्विनि माहेश्वर्यै नमः । ॐ ह्रीं कुल्यवासिन्यै कुमार्यै नमः । ॐ जयन्तपुरवाहिनि वाराह्यै नमः । ॐ अष्टमहाकालि रुद्राण्यै नमः । ॐ चित्रकूट इन्द्राण्यै नमः । ॐ एकवृक्षशुम्भिन्यै महालक्ष्म्यै नमः । ॐ त्रिपुरहरब्रह्माण्डनायिकायै नमः । ॐ त्रिपुरहरब्रह्मचारिण्ये नमः । एतानि क्ष क्ष क्ष त्रैलोक्यवशङ्करीवीजाक्षराणि । ॐ ह्रीं कुरु कुरु स्वाहा । ॐ ह्रां हीं ह्रूं जय जय चामुण्डे चण्डिके त्रिदशमुकुटकोटिरत्नसङ्घट्टितचरणारविन्द गायत्रि सावित्रि सरस्वति माहेश्वरि ब्रह्माण्डभण्डोदररूपधारिणि प्रकटितदंष्ट्रोग्ररूपवदने घोरघोरानने नयनोज्ज्वलज्वालासहस्रपरिवृते महाट्टहासधवलीकृतदिगन्तरे कोटिदिवाकरसमप्रभे कामरूपिणि महाविद्यासञ्चयप्रभाभासितसकलदिगन्तरे सर्वायुधपरिपूर्णे कपालहस्ते गजाननोत्तरीये भूतवेतालपरिवृते प्रकटितवसुन्धरे मधुकैटभमहिषासुरधूम्रलोचनचण्डमुण्डप्रचण्ड- रक्तबीजशुम्भनिशुम्भदैत्यनिकृन्तके कालरात्रि महामाये शिवदूति इन्द्राणि शाङ्करि आग्नेयि यामि नैरृति वारुणि वायवि कौबेरि ईशानि ब्रह्माणि विष्णुवक्षस्थिते त्रिभुवनधराधरे ज्येष्ठे रौद्रे चाम्बिके ब्राह्मि माहेश्वरि वैष्णवि वाराहि इन्द्राणि शाङ्करि चण्डिके शूलिनि महोग्रविषोग्रभक्षितदंष्ट्रिणि हरितहयबद्धबहुकठोरोत्तमाङ्गनवरत्ननिधिकोशे तत्र बहुजिह्वापाणिपादशब्दस्पर्शरूपरसगन्धचक्षुष्मति महाविन्ध्यस्थिते महाज्वालामणिमहिषोपरी स्थित गन्धर्वविद्याधरस्तुते ऐङ्कारिह्रीङ्कारिश्रीङ्कारिक्लीङ्कारिहस्ते आं ह्रीं क्रों यज्ञपात्रं प्रवेशय प्रवेशय । द्रा प्रवेशय प्रवेशय । श्रीं कुसुमापय कुसुमापय । श्रीं सर्व प्रवेशय प्रवेशय । त्रैलोक्यान्तर्वर्तिन्येकाग्रचित्तवशीकृते ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फ्रां फ्रीं फ्रूं फ्रैं फ्रौं फ्रः हुं हुं ह्रीं ह्रीं फट् फट् । एता महाशक्तयः । एताभिररिष्टकारिभूतप्रेतपिशाचान् विध्वंसय विध्वंसय । अष्टादशबीजयन्त्रनामानि । ॐ नमो भगवति महाविद्ये मदनराज्ये क्लीं उपनिद ॐ ह्रीं शिवं कुरु स्वाहा । ॐ ऐं ह्रीं सकलनरमुखभ्रमरि ॐ क्लीं ह्रीं श्रीं सकलराजमुखभ्रमरि ॐ क्रौं सौं ह्रीं सकलदेवतामुखभ्रमरि ॐ ह्रीं क्लीं सकलकामिनीमुखभ्रमरि मनोभञ्जनि ॐ ग्लौं सकललोकमुखभ्रमरि ॐ ईं सौं सकलदेवतामुखभ्रमरि ॐ ह्रीं क्लीं सकलकामिनीमुखभ्रमरि मनोभञ्जनि ॐ ग्लौं सकललोकमुखभ्रमरि ॐ इं सौं सकलदेशमुखभ्रमरि ह्स्ख्फ्रँ त्रैलोक्यचित्तभ्रमरि ॐ क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्षः दिग्भवाद्युग्रभैरवादिभूतप्रेतपिशाचचित्तभ्रमरि दुष्टग्रहमन्त्रयन्त्रतन्त्रभ्रमरि ह्स्ख्ह्स्त्रौं त्रैलोक्यान्तरभ्रमरि ॐ हुं क्षूं हुं क्लीं राजमन्त्रयन्त्रतन्त्रभ्रमरि ॐ हुं क्षूं हुं क्लीं परमन्त्रयन्त्रतन्त्रभ्रमरि ॐ हुं क्षूं हुं क्लीं सिद्धमन्त्रयन्त्रतन्त्रभ्रमरि ॐ ऐं ईं सौं सकलसुरासुरसर्वमन्त्रयन्त्रतन्त्रभ्रमरि सर्वक्षोभिणि सर्वक्लेदिनि सकलमनोन्मादिनि भक्तत्राणपरायणि ॐ ह्री रक्तचामुण्डि अमुकमाकर्षयाकर्षय । आं ह्रीं क्रों परमयोगिनि परमकल्याणि पवित्रि ईश्वरि स्वाहा । गायत्रि हुं फट् स्वाहा । अक्षिस्पन्दं च दुःस्वप्नं भुजस्पन्दं च दुर्मतिम् । दुश्चित्तं दुर्गतिं रोगं सदा नाशय शाङ्करि ॥ महाविद्यां प्रवक्ष्यामि महादेवेन निर्मिताम् । चिन्तितां च किरातेन मातॄणां चित्तनन्दिनीम् ॥ उत्तमां सर्वविद्यानां सर्वभूतवशङ्करीम् । सर्वपापक्षयकरीं सर्वशत्रुनिवारणीम् ॥ कुलगोत्रकरीं विद्याधनधान्ययशस्करीम् । जृम्भिणीं स्तम्भिनीं देवीमुत्साहबलवर्धनीम् ॥ सर्वज्वरोच्चाटनीं च सर्वमन्त्रप्रभञ्जनीम् । सनातनीं मोहिनीं च सर्वविद्याप्रभेदिनीम् ॥ विश्वयोनिं महाशक्तिमायु प्रज्ञाविवर्धनीम् । मातङ्गीं मदिरामोदां वन्दे तां जगदीश्वरीम् ॥ मोहिनीं सर्वलोकानां तां विद्यां शाम्बरीत्रयाम् । अभीष्टफलदां देवीं वन्दे तां जगदीश्वरीम् ॥ परकृताभिचारभस्मना यन्त्रीकृतदुष्टत्रिकोणयन्त्रमध्ये पदन्यासारिष्टज्म्रि छिन्धि छिन्धि । अरिष्टकारिण हन हन । कृष्णपक्षरिक्तसन्ध्यामरिष्टयुक्तप्रकृतिकाले योगिनीकालाशनिकृतारिष्ट कृतदृष्टिं ज्म्रिं छिन्धि छिन्धि । अरिष्टकारिणीविभाविनीपरकृतदुष्टग्रहमन्त्रयन्त्रतन्त्रोच्चाटनीप्रेरित- ब्रह्मराक्षसशाकिनीडाकिनीछायावासिनीकङ्कालीहिर- ण्याक्षसन्धिग्रहमुक्तकेश्यादिपिशाचेभ्यो महाभयं छिन्धि छिन्धि । अरिष्टकारिणीछेदिनीपरकृतसर्वोपद्रवेभ्य सर्पोलूककाककङ्ककपोतादिवृश्चिकाग्निज्वालामण्डलाग्रेण नवकारश्मशानभस्मना परवश्ययन्त्रतन्त्रादिदुष्टवाक्स्तम्भनं च सभाजयं ब्लू फट् फट् ॐ नमो महाविद्यायै स्वाहा । ऐकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थिकं पञ्चाहिकं षष्ठाहिकं प्ताहिकमष्टाहिकं नवाहिकं दशाहिकमेकादशाहिकं द्वादशाहिकं त्रयोदशाहिकमर्धमासिकं मासिकं द्विमासिकं त्रिमासिकं षाण्मासिकं सावत्सरिकं वातिकं पैत्तिकमापस्मारिकं ब्राह्मीकं श्लैष्मिकं सान्निपातिकं सन्ततज्वरं शीतज्वरमुष्णज्वरं विषमज्वरं गण्डपित्ततालुकविस्फोटकादित्वग्रोगादिसर्वरोगान् सर्वविषं जहि जहि । आद्यन्तशून्याः कवयः पुराणाः सूक्ष्मा बृहन्तो ह्यनुशासितारः । सर्वान् ज्वरान् घ्नन्तु ममानिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवाः । आद्यानिरुद्धाखिलविश्वरूप त्वं पाहि नः सर्वभयादजस्रम् ॥ त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्तलोचनः । स मे प्रीतः सुखं दद्यात् सर्वामयपतिर्ज्वरः ॥ भस्मायुधाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो ज्वरः प्रचोदयात् । शिरश्शूलाक्षिशूलकर्णशूमलनासिकाशूलगाण्डशूलकपोलशूलतालु- शूलौष्ठशूलजिह्वाशूलमुखशूलकण्ठशूलकूर्परशूलावरगल- शूलस्कन्धशूलबाहुशूलकक्षशूलप्रकोष्ठशूलमणिबन्धशूल- करशूलकरपृष्ठशूलकराङ्गुलीशूलहृदयशूलमनःशूलस्तनशूल- पार्श्वशूलकुक्षिशूलनाभिशूलकटिशूलगुदशूलगुह्यशूलमूलशूलौरुशूल- जानुशूलजङ्घाशूलगुल्फशूलपादशूलपादाङ्गुलीशूलविस्फोटकप्रभेदिनि ह्रीं ॐ नमो भगवति परच्छेदमन्त्रायत्ते भो भो भो दृष्टिशूलमुष्टिशूलमुष्टिपृष्ठशूलमुष्टिपार्श्वशूल- सर्वशूलपरावारङ्गमनायै स्वाहा । ॐ नमो भगवते नायकाय छिन्धि छिन्धि आवेशयावेशय परमेश्वराय अघोररूपाय ह्रीं ज्वल ज्वल मुलुट्मुलूट् ह्रीं फट् फट् स्वाहा । आत्मरक्षापररक्षाप्रत्यक्षरक्षाऽग्निरक्षावायुरक्षौदकरक्षा- महान्धकारोल्काविद्युदग्न्यनिलचोरशस्त्रास्त्रेभ्यो भयान्मां रक्ष रक्ष । पथगतांश्चोरान् शत्रून् बन्धय बन्धय । ॐ फ्रों च्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं हुं फट् स्वाहा । ॐ नमो भगवते कार्तवीर्यार्जुनाय महाभुजपरिवारितसप्तद्वीपाय । अस्मद्वसुविलुम्पकान् चोरसमूहान् सहस्रभुजैर्दशदिक्षु बन्धय बन्धय । चोरान् ध ध ध ठः ठः ठः हुं फट् स्वाहा । महादेवस्य तेजसा भयङ्करादिष्टदेवतां बन्धयामि । महागणेन पञ्चशीर्षेण पाणिना ॐ ब्लूं ग्लौं हं गं ग्लौं हरिद्रागणपतये वरवरदाय सर्वजनहृदयं स्तम्भय स्तम्भय स्वाहा । कलहलपिङ्गलकण्ठमयीं रुद्राङ्गीं रुद्रजटीं महावृक्षनिवासिनीं महामत्तमातङ्गीं स्वरबीजैर्बन्धयामि । ॐ श्रीं ह्रीं ऐं ॐ नम उच्छिष्टचाश्ण्डालि मातङ्गि सर्वजनवशङ्करि क्लीं स्वाहा । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौं ॐ नमो भगवति मातङ्गि सर्वजनमनोहारिणि सर्वदुःखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि सर्वलोकवशङ्करि अमुकं वशमानय स्वाहा । ॐ ऐं ह्रीं श्रीं ॐ आं मातङ्गि ॐ ऐं ह्रीं श्रीं इं ईं मातङ्गि ॐ ऐं ह्रीं श्रीं उं ऊं मातङ्गि ॐ ऐं ह्रीं श्रीं ऋं ऋं मातङ्गि ॐ ऐं ह्रीं श्रीं ऌं ॡं मातङ्गि ॐ ऐं ह्रीं श्रीं एं ऐं मातङ्गि ॐ ऐं ह्रीं श्रीं ओं औं मातङ्गि ॐ ऐं ह्रीं श्री ॐ अः मातङ्गि ॐ स्वर स्वर । ब्रह्मदण्ड विस्फुर विस्फुर विष्णुदण्ड विस्फोटय विस्फोटय । रुद्रदण्ड प्रज्वल प्रज्वल । वायुदण्ड प्रहर प्रहर । इन्द्रदण्ड भक्षय भक्ष्य । निरृतिदण्ड हिलि हिलि । यमदण्ड रक्ष रक्ष । कुबेरदण्ड प्रज्वल प्रज्वल । अग्निदण्ड शमय शमय । वरुणदण्ड एह्येहि । नित्यानन्दिनि हंसिनि चक्रिणि शङ्खिनि गदिनि पद्मिनि त्रिशूलधारिणि हुं फट् । क्रीं क्रीं क्रीं ह्रीं ह्रीं ह्रीम् । आयुः प्रज्ञा च सौभाग्य धान्य च धनमेव च । सदा शिव पुत्रवृद्धिं देहि मे चण्डिके शुभे ॥ अथातो मन्त्रपदानि भवन्ति । ॐ छा छायायै स्वाहा । ॐ चं चतुरायै स्वाहा । ॐ कुं कुलि स्वाहा । ॐ खुं खुलि स्वाहा । ॐ हिं हिलि स्वाहा । ॐ जं जलि स्वाहा । ॐ झं झलि स्वाहा । ॐ ऐं पिलि स्वाहा । ॐ ऐं पिलि पिलि स्वाहा । ॐ हर स्वाहा ॥ ॐ हरहर स्वाहा । ॐ गं गन्धर्वाय स्वाहा । ॐ यं यक्षाय स्वाहा । ॐ यं यक्षोस्धिपतये स्वाहा । ॐ रं रक्षसे स्वाहा । ॐ रं रक्षोऽधिपतये स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्व स्वाहा । ॐ उल्कामुखि स्वाहा । ॐ रुं रुद्रजटि स्वाहा । ॐ अं ऊं मं ब्रह्मविष्णुरुद्रतेजसे स्वाहा । ॐ ह्रीं श्रीं क्लीं नमश्चण्डिकायै महासिद्धलक्ष्म्यै ममेष्टार्थसिद्धये धीमहि । तन्नः शक्तिः प्रचोदयात् । ॐ ऐं वद वद वाग्वादिनि क्लीं सौं महाक्षेमं कुरु कुरु ज्वालामालिनि वह्निवासिनि विद्याया नाभौ हुं फट् स्वाहा । वर्णात्मिकायै ब्रह्माण्यै नमः । ॐ ऐं ह्रीं श्रीं ऐं अं आं इं ई उं ऊं ऋं ऋं ऌं ॡं एं ऐं ओं औं अं अः कं खं गं घं ङ चं छं जं झं ञं टं ठं डं ढं णं तं थ दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं क्षं नमः स्वाहा । ॐ ऐं ह्रीं श्रीं ङं णं नं मं स्वाहा । ॐ ऐं ह्रीं श्रीं गायत्रि सावित्रि सरस्वति हुं फट् स्वाहा । ये भूतप्रेतपिशाचब्रह्मराक्षसनवग्रहभूतवेतालशाकिनीडाकिनी- कूश्माण्डवासवाश्चत्वरराजपुरुषकलहपुरुषाः कुसुमाम्भोवासिनस्तेषां बाधकं कण्टकं बध्नामि । हस्तौ बध्नामि । चक्षुषी बध्नामि । श्रोत्रे बध्नामि । मुखं बध्नामि । घ्राणं बध्नामि । जिह्वां बध्नामि । गतिं बध्नामि । मतिं बध्नामि । बुद्धिं बध्नामि । आकाशं बध्नामि । पातालं बध्नामि । अन्तरिक्षं बध्नामि । पार्श्वौ बध्नामि । सर्वाङ्गं बध्नामि । ॐ क्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय । जिह्वां कीलय । बुद्धिं विनाशय । ह्रीं ॐ स्वाहा । ॐ नमो भगवति पुण्यपवित्रि महाविद्यासर्वार्थसाधिनि सिद्धलक्ष्मि वागीश्वरि परमसुन्दरि मां रक्ष रक्ष । ॐ ह्रीं फट् स्वाहा । ॐ हुं ह्रीं श्रीं क्लीं सौं ऐं ह्रीं ॐ नमो भगवति महामाये कालि कङ्कालि महाकालि शाङ्करि परमकल्याणि पवित्रि शाम्भवि परञ्ज्योतिःपरमात्मिके आदिभवान्यानन्दयोगिन्यनादियोगिन्यादिपतियोगिनि रेणुकायोगिन्येकाक्षरि परब्रह्मणि महाकालि सिद्धिकारिणि शिवरूपिणि सरस्वति मत्तकालि मन्मथमनोन्मादिन्यादिभवान्यखिलाण्डकोटिब्रह्माण्डनायकि ब्रं ब्रं ब्रह्माण्डनिलये मां मां माहेश्वरि महामाये वैं वैं वैष्णवि वरमुनिदेवि वां वां वाराह्यादिभेदिनि वं वं वनदुर्गे वरत्रिवेदि स्थं स्थं स्थलदुर्गे स्थलत्रिवेदि जं जं जलदुर्गे जलत्रिवेदि अं अं अग्निदुर्गे आनन्दवेदि चं चं चण्डदुर्गे चण्डकपालिनि सां सां सकलदुरितनिवारणि हं हं हंसरूपिण्यट्टहासिनि ऊं ऊं उत्तिष्ठ पुरुषि दु दु ह्रीं ह्रीं क्रों क्रों मां मां महाविद्ये दु ह्रीं दुर्गायै नमः । नमस्ते अस्तु मा मा हिसी । द्विषन्त मे नाशय । त मृत्यो मृत्यवे नय । इष्टं रक्ष रक्ष । अरिष्ट मे भञ्जय भञ्जय स्वाहा । ॐ ऐं ह्रीं श्रीं आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्य च । हिरण्ययेन सविता रथेना दवो याति भुवनानि पश्यन् । ॐ सूर्याय स्वाहा । ॐ ऐं ह्रीं श्रीं आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सङ्गथे । ॐ सोमाय स्वाहा । ॐ ऐं ह्रीं श्रीं अग्निर्मूर्धा दिवः ककुत् पतिःपृथिव्या अयम् । अपां रेतांसि जिन्वति । ॐ अङ्गारकाय स्वाहा । ॐ ऐं ह्रीं श्रीं उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीलाः । दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः । ॐ बुधाय स्वाहा । ॐ ऐं ह्रीं श्रीं बृहस्पते अति यदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविण धेहि चित्रम् । ॐ बृहस्पतये स्वाहा । ॐ ऐं ह्रीं श्रीं शुक्रः शुशुक्वाँ उषो न जारः पप्रा समीची दिवो न ज्योतिः । परि प्रजात कत्वा बभूथ भुवो देवानां पिता पुत्रः सन् । ॐ शुक्राय स्वाहा । ऐं ह्रीं श्रीं शमग्निरग्निभि करच्छ नस्तपतु सूर्यः । श वातो वात्वरपा अप स्रिधः । ॐ शनैश्चराय स्वाहा । ॐ ऐं ह्रीं श्रीं कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता । ॐ राहवे स्वाहा । ऊ-ऐं ह्रीं श्रीं केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजा- यथा । ॐ केतवे स्वाहा । ॐ ऐं ह्रीं श्रीं अं आं इं ईं उं ऊं ऋं ऋं ऌं ॡं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं क्षं नमः स्वाहा । ॐ अश्विन्यै स्वाहा । ॐ भरण्यै स्वाहा । ॐ कृत्तिकायै स्वाहा । ॐ रोहिण्यै स्वाहा । ॐ मृगशीर्षाय स्वाहा । ॐ आर्द्रायै स्वाहा । ॐ पुनर्वसवे स्वाहा । ॐ पुष्याय स्वाहा । ॐ आश्रेषायै स्वाहा । ॐ मघाय स्वाहा । ॐ पूर्वफल्गुन्यै स्वाहा । ॐ उत्तरफल्गुन्यै स्वाहा । ॐ हस्ताय स्वाहा । ॐ चित्रायै स्वाहा । ॐ अभिजित्यै स्वाहा । ॐ विशाखायै स्वाहा । ॐ अनुराधाय स्वाहा । ॐ ज्येष्ठायै स्वाहा । ॐ मूलाय स्वाहा । ॐ पूर्वाषाढायै स्वाहा । ॐ उत्तराषाढायै स्वाहा । ॐ श्रोणायै स्वाहा । ॐ श्रविष्ठायै स्वाहा । ॐ शतभिषजे स्वाहा । ॐ पूर्वप्रोष्ठपदाय स्वाहा । ॐ उत्तरप्रोष्ठपदाय स्वाहा । ॐ रेवत्यै स्वाहा । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । यममुखेन पञ्चयोजनविस्तीर्णेन रुद्रो बध्नातु रुद्रमण्डलम् । रुद्र सपरिवार देवताप्रत्यधिदेवतासहितं रुद्रमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचल- मचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । यो रुद्रो अग्नो यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्ववीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्राच्यां दिशीन्द्रो देवता । ऐरावतारूढो हेमवर्णो वजाङ्कुशहस्त इन्द्रो बध्नात्विन्द्रमण्डलम् । इन्द्र सपरिवार देवता- प्रत्यधिदेवतासहितमिन्द्रमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याद्‍ध्यय महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आग्नेय्या दिश्यग्निर्देवता । मेषारूढो रक्तवर्णो ज्वालाहस्तोऽग्निर्बध्नात्वग्निमण्डलम् । अग्ने सपरिवार देवताप्रत्यधिदेवतासहितमग्निमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रव नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृप्योर्मुक्षीय मामृतात् । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । याम्यां दिशि यमो देवता । महिषारूढो नीलवर्ण कालदण्डो यमो बध्नातु यममण्डलम् । यम सपरिवार देवताप्रत्यधिदेवतासहितं यममण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । यमाय सोमं सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरकृतः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । नैरृत्या दिशि निरृतिर्देवता । नरारूढो नीलवर्ण खड्गहस्तो निर्कतिर्बध्नातु निरृतिमण्डलम् । निरृते सपरिवार देवताप्रत्यधिदेवतासहितं निरृतिमण्डल मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । मोषुण परापरा निरृतिर्दुर्हणावधीत् । पदीष्ट तृष्णया सह । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वारुण्यां दिशि वरुणो देवता । मकरारूढ श्वेतवर्ण पाशहस्तो वरुणो बध्नातु वरुणमण्डलम् । वरुण सपरिवार देवताप्रत्यधिदेवतासहितं वरुणमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके । तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भि । अहेडमानो वरुणेह बोध्युरुशस मा न आयुः प्र मोषीः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वायव्यां दिशि वायुर्देवता । मृगारूढो धूम्रवर्णो ध्वजहस्तो वायुर्बध्नातु वायुमण्डलम् । वायो सपरिवार देवताप्रत्यधिदेवतासहितं वायुमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ हां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवां स्या वृणीमहे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्यतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि कुबेरो देवता । अश्वारूढः पीतवर्णो गदाङ्कुशहस्तः कुबेरो बध्नातु कुबेरमण्डलम् । कुबेर सपरिवार देवताप्रत्यधिदेवतासहितं कुबेरमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र- कवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ईशान्यां दिशीशानो देवता । वृषभारूढः श्वेतवर्णस्त्रिशूलहस्त ईशानो बध्नात्वीशानमण्डलम् । ईशान सपरिवार देवताप्रत्यधिदेवतासहितमीशानमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धि पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्ध स्वस्तये । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ऊर्ध्वायां दिशि ब्रह्मा देवता । हंसारूढो रक्तवर्ण कमण्डलुहस्तो ब्रह्मा बध्नातु ब्रह्ममण्डलम् । ब्रह्मन् सपरिवार देवताप्रत्यधिदेवतासहितं ब्रह्ममण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि वासुकिर्देवता । कूर्मारूढो नीलवर्ण पद्महस्तो वासुकिर्बध्नातु वासुकिमण्डलम् । वासुके सपरिवार देवता प्रत्यधिदेवतासहितं वासुकिमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोर- सर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युत । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि विष्णुर्देवता । गरुडारूढ श्यामवर्ण शङ्खचक्राङ्कितहस्तो विष्णुर्बध्नातु विष्णुमण्डलम् ।विष्णो सपरिवार देवताप्रत्यधिदेवतासहितं विष्णुमण्डलं मम सपरिवारकस्य प्रत्यक्ष बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः सर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनामृत्योर्मुक्षीय मामृतात् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । स्निक् च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च । सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुव । ताभिरमु गच्छ स्वाहा । अष्टापिधाना नकुली दन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेत् ॥ ऐं वद वद वाग्वादिनि स्वाहा । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्राच्यां दिशीन्द्रः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु त्रिशूलको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनी- काकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ, ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । लं इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आग्नेय्यां दिश्यग्निः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु मारीचको नाम राक्षसः । तस्याष्टादशकोटिभूत- प्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनी- राकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । याम्यां दिशि यमः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्ष्वेकपिङ्गलको नाम राक्षसः । तस्याष्टादशकोटि भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनी- राकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राज- चोरसर्पसिंहव्याघ्राग्न्याद्युपद्रव नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । यमाय सोम सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरकृत । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । नैरृत्यां दिशि निरृति सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु सत्यको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनी- काकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य ।सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोर- सर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धानान्मृत्योर्मुक्षीय मामृतात् । मोषुण परापरा निरृतिर्दुर्हणावधीत् । पदीष्ट तृष्णया सह । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वारुण्यां दिशि वरुण सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु यत्खलो नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनी- काकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके । तत्त्वा यामि ब्रह्मणावन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वायव्यां दिशि वायुः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु प्रलम्बको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनी- काकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवां स्या वृणीमहे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नम । ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि कुबेरः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्ष्वश्वालको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनी- काकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । सोमो धेनु सोमो अर्वन्तमाशु सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ईशान्यां दिशीशानः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षून्मत्तको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनी- काकिनीहाकिनीयाकिनीराकिनीलाकिनीवेत्तालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मुत्योर्मुक्षीय मामृतात् । तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ऊर्ध्वायां दिशि ब्रह्मा सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्ष्वाकाशवासी नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनी- काकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोम पवित्रमत्येति रेभन् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि वासुकि सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु पातालवासी नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनी- काकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । नमो अस्तु सपेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्य सर्वेभ्यो नमः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युत । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि विष्णुः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु भीमको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनी- काकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोर- सर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ कालि हुं कालि मं कालि पुलकिते पुलकिते उच्चाटन्युच्चाटनि ॐ कालि भवानि राजपुरुषस्त्रीपुरुषवशङ्करि स्वाहा । ॐ नमो भगवति इन्द्राणि मम शत्रुप्राणिनां रक्तपायिनि ह्रां ग्रस ग्रस । गृह्ण गृह्ण । दुष्टग्रहज्वालामालिनि मोहिनि स्तम्भय स्तम्भय । सर्वदुष्टप्रदुष्टान् शोषय शोषय । मारय मारय । मम शत्रूणां शिरोलुण्ठनं कुरु कुरु । ठः ठः ठः स्वाहा । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । उत्त्वा मदन्तु स्तोमाः कृणुष्व राधो अद्रिव । अव ब्रह्म द्विषो जहि । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्राच्यां दिशि ॐ नमो भगवति इन्द्राणि वज्रहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्न । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आग्नेय्यां दिशि ॐ नमो भगवति आग्नेयि ज्वालाहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्न । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । याम्यां दिशि ॐ नमो भगवति यामि कालदण्डहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्न गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । यमाय सोमं सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरङ्कृतः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । नैरृत्यां दिशि ॐ नमो भगवति निरृति खड्गहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । मोषुणः परापरा निरृर्तिदुर्हणावधीत् । पदीष्ट तृष्णया सह । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वारुण्यां दिशि ॐ नमो भगवति वारुणि पाशहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्न गृह्न । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके । तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वायव्यां दिशि ॐ नमो भगवति वायवि ध्वजहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवां स्या वृणीमहे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि ॐ नमो भगवति कौबेरि गदाङ्कुशहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्न गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ईशान्यां दिशि ॐ नमो भगवति ईशानि त्रिशूलहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्न । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव वन्धनान्मृत्योर्मुक्षीय मामृतात् । तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ऊर्ध्वायां दिशि ॐ नमो भगवति ब्रह्माणि स्रुक्स्रुवकमण्डल्वक्षसूत्रहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्न । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि ॐ नमो भगवति पातालवासिनि विषगलहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । नमो अस्तु सर्वेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि ॐ नमो भगवति महालक्ष्मि पद्मारूढे पद्महस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो भगवति कौमारि शक्तिहस्तेन सर्वतो मां रक्ष रक्ष । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो भगवति वाराहि असिहस्तेन सर्वतो मां रक्ष रक्ष । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो भगवति सिद्धचामुण्डेश्वरि शङ्खचक्रहस्ताभ्यां सर्वतो मां रक्ष रक्ष । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । यमाय सोमं सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरकृत । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सवर्बीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो भगवति गणेश्वरि परशुहस्तेन सर्वतो मां रक्ष रक्ष । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । मोषुणः परापरा निरृतिर्दुर्हणावधीत् । पदीष्ट तृष्णया सह । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो भगवति क्षेत्रपालिनि विषज्वालाहस्ताभ्यां सर्वतो मां रक्ष रक्ष । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके । तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशस मा न आयुः प्र मोषीः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो भगवति नारसिंहि दशननखाग्रैः सर्वतो मां रक्ष रक्ष । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवां स्या वृणीमहे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो भगवति बगळामुखि ब्रह्मास्त्रेण सर्वतो मां रक्ष रक्ष । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ सोमो धेनुं सोमो अर्वन्तमाशु सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो भगवत्यन्नपूर्णेश्वरि कनकदर्विहस्तेन सर्वतो मां रक्ष रक्ष । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्ध स्वस्तये । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । भगवति भवरोगात् पीडितं दुष्कृतौघात् सुतदुहितृकळत्रोपद्रवैर्व्याप्यमानम् । विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्त सकलभुवनमातस्त्राहि मां त्वं नमस्ते ॥ ॐ ह्रीं श्रीं भगवत्यै नमः । ॐ नमो भगवति पद्मारूढे पद्महस्ताभ्यां सर्वतो मां रक्ष रक्ष । हुं झटि स्वाहा । लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् । श्रीमत्कामकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां तां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ ॐ ह्रीं श्रीं क्लीं श्रीं सिद्धलक्ष्म्यै स्वाहा । सुवर्णं धर्म परिवेद वेनम् । इन्द्रस्यात्मानं दशधा चरन्तं स्वाहा । ॐ नमो भगवत्यै सर्वतो भूर्भुवः स्वरोमिति दिग्बन्धः । ॐ ह्रीं दुर्गे स्वाहा । वन्दे रुद्रप्रियां नित्यमुत्पन्नां कामरूपिणीम् । उल्कामुखीं रुद्रजटीं नागपुष्पशिरोरुहाम् ॥ मं महिषमर्दिनि स्वाहा । ॐ ह्रीं दुं हुं फट् स्वाहा । प्रयोगबीजानि । ॐ क्लीं ह्रीं श्रीं ऐं ग्लौं ॐ ह्रीं क्रौं गं ॐ नमो भगवते महागणपतये स्मरणमात्रसन्तुष्टाय सर्वविद्याप्रकाशकाय सर्वकामप्रदाय भवबन्धविमोचनाय ह्रीं सर्वभूतबन्धनाय क्रों साध्याकर्षणाय क्लीं जगत्त्रयवशीकरणाय सौः सर्वमनःक्षोभणाय श्रीं महासम्पत्प्रदाय ग्लौं भूमण्डलाधिपत्यप्रदाय महाज्ञानप्रदाय चिदानन्दात्मने गौरीनन्दनाय महायोगिने शिवप्रियाय सर्वानन्दवर्धनाय सर्वविद्याप्रकाशनप्रदाय द्रां चिरञ्जीविने ब्लूं सम्मोहनाय ॐ मोक्षप्रदाय । फट् वशीकुरु वशीकुरु । वौषडाकर्षणाय हुं विद्वेषणाय विद्वेषय विद्वेषय । फट् उच्चाटयोच्चाटय । ठः ठः स्तम्भय स्तम्भय । खें खें मारय मारय । शोषय शोषय । परमन्त्रयन्त्रतन्त्राणि छेदय छेदय । दुष्टग्रहान्निवारय निवारय । दुःखं हर हर । व्याधिं नाशय नाशय । नमः सम्पन्नाय सम्पन्नाय स्वाहा । सर्वपल्लवस्वरूपाय महाविद्याय गं गणपतये स्वाहा । यन्मन्त्रेक्षितलाञ्छिताभमनघं मृत्युश्च वज्राशिषो भूतप्रेतपिशाचकाः प्रति हता निर्घातपातादिव । उत्पन्नं च समस्तदुःखदुरितं ह्युच्चाटनोत्पादकं वन्देऽभीष्टगणाधिपं भयहरं विघ्नौघनाशं परम् ॥ ॐ गं गणपतये नमः । ॐ ह्रीं ऐं ईं स्वाहा । ईकारप्रथमाक्षरश्च वदने द्रां द्रीं कुचावेष्टिते क्लीं नाभिस्थमनङ्गराजसदने ब्लूङ्कारमूरुद्वये । सः पादेऽपि च पञ्चबाणसदने बन्धूकपुष्पद्युतिं ध्यायेन्नग्ननिवर्तितेन पुलको गङ्गाप्रवाहो द्रवः ॥ ॐ नमो भगवते कामदेवाय द्रां द्रां द्रावणबाणाय द्रीं द्रीं सन्दीपनबाणाय क्लीं क्लीं सम्मोहनबाणाय ब्लूं ब्लूं सन्तापनबाणाय सः सः वशीकरणबाणाय ह्रीं ह्रीं मदनावेशबाणाय सकलजनचिन्तितं द्रावय द्रावय । कम्पय कम्पय । हुं फट् स्वाहा । ॐ क्लीं नमो भगवते कामदेवाय श्रीं सर्वजनप्रियाय सर्वसम्मोहनाय ज्वल ज्वल प्रज्वल प्रज्वल हन हन वद वद तप तप सम्मोहय सम्मोहय सर्वजनं मे वश्यं कुरु कुरु स्वाहा । ॐ ह्रीं श्रीं क्ष्म्रीं क्ष्म्रैं सहस्रार हुं फट् स्वाहा । ॐ नमो विष्णवे । ॐ नमो नारायणाय । ॐ नमो जय जय गोपीजनवल्लभाय स्वाहा । सहस्रारज्वालावर्त क्ष्मीं हन हन हुं फट् स्वाहा । ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि । धियो यो नः प्रचोदयात् । ॐ श्रीनारायणस्य चरणौ शरणं प्रपद्ये । श्रीमते नारायणाय नमः । उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ ॐ ऐं ह्रीं श्रीं दुं हुं फट् कनकवज्रवैडूर्यमुक्तालङ्कृतभूषणे एह्येहि आगच्छागच्छ मम कर्णे प्रविश्य प्रविश्य भूतभविष्यद्वर्तमानकालज्ञानदूरदृष्टिदूरस्थश्रवणं ब्रूहि ब्रूहि । अग्निस्तम्भनं शत्रुमुखस्तम्भनं शत्रुबुद्धिस्तम्भनं शत्रुगतिस्तम्भनं परेषां गतिमतिवाग्जिह्वास्त्त्रभनं कुरु कुरु । शत्रुकार्यं हन हन । मम कार्यं साधय साधय । शत्रूणामुद्योगविध्वंसनं कुरु कुरु । वीरचामुण्डि असिकण्टकधारिणि नगरपुरीपट्टणराजधानीसम्मोहिनि असाध्यसाधनि ॐ ह्रीं श्रीं देवि हन हन हुं फट् स्वाहा । ॐ अमरदुर्गे आं ह्रां सौं ऐं क्लीं हुं सौः ग्लौं श्रीं क्रों एह्येहि भ्रमराम्ब सकलजगन्मोहिनि सकलाण्डजपिण्डजान् भ्रामय भ्रामय । राजप्रजावशङ्करि सम्मोहय सम्मोहय । महामाये अष्टादशषीठरूपिणि अमलवरयूं स्फुर स्फुर । प्रस्फुर प्रस्फुर । कोटिसूर्यप्रभाभासुरे चन्द्रजटे मां रक्ष रक्ष । मम शत्रून् भस्मीकुरु भस्मीकुरु । विश्वमोहिनि हुं फट् स्वाहा । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । शिरो रक्षतु वाराही चैन्द्री रक्षेद्भुजद्वयम् । चामुण्डा हृदयं रक्षेत् कुक्षिं रक्षतु वारुणी ॥ वैष्णवी पादमाश्रित्य पृष्ठदेशे धनुर्धरा । यथा ग्रामे तथा क्षेत्रे रक्षेन्मां च पदे पदे ॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे सिद्धिचामुण्डे क्षेत्रमालिके नारसिंहि महालक्ष्मि सर्वतो दुर्गे हुं फट् स्वाहा । भगवन् सर्वविजय सहस्रारापराजित । शरणं त्वां प्रपन्नोऽस्मि श्रीकरं श्रीसुदर्शनम् ॥ अरुणी वारुणी रक्षेत् सर्वग्रहनिवारणी । सर्वदारिद्र्यशमनी सर्वराजवशङ्करी ॥ सर्वकर्मकारिणि ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । ॐ आं ह्रीं क्रोम् । फट् फट् जहि महाकृत्ये विधूमाग्निसमप्रभे । हन शत्रूंस्त्रिशूलेन क्रुद्धास्ये पिब शोणितम् ॥ देवि देवि महादेवि ह्रीं मम शत्रून् विनाशय विनाशय । अहं न जाने न च पार्वतीशः । अष्टौ ब्राह्मणान् ग्राहयित्वा ततो महाविद्या सिध्यति । अशिक्षिताय नोपयच्छेत् । एकविंशतिवाराणि परिजप्य शुचिर्भवेत् । पत्रं पुष्पं फलं दद्यात् स्त्रियो वा पुरुषस्य वा । अवश्यं वशमित्याहुरात्मना च परेण वा ॥ महाविद्यावतां पुंसां मनःक्षोभं करोति यः । सप्तरात्रौ व्यतीतायां स च शत्रुर्विनश्यति ॥ कुबेरं ते मुखं रौद्रं नन्दिमानन्दमावह । ज्वरं य घोरं द्विषं नाशय नाशय ॥ ॐ नमो भगवतेऽमृतवर्षाय रुद्राय हृदयेऽमृताभिवर्षणाय । मम ज्वरदाहशान्तिं कुरु कुरु स्वाहा । ॐ हौं जूं सः मां पालय पालय सः जूं हौं ॐ । ॐ नमो भगवते । भो भोः सुदर्शन दुष्टं दारय दारय । दुरितं हन हन । पापं मथ मथ । आरोग्यं कुरु कुरु । द्विषन्तं हन हन । ठः ठः सहस्रार हुं फट् । भस्मायुधाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो ज्वरः प्रचोदयात् । समुद्रस्योत्तरे तीरे द्विविदो नाम वानरः । चातुर्थिकं ज्वरं हन्ति लिखित्वा यस्तु पश्यति ॥ यस्ते मन्योरिति च चतुर्दशर्चस्य सूक्तस्य रुद्रो दुर्वासास्तपनपुत्रो मन्युर्देवता । अपनिलयन्तामिति बीजम् । संसृष्टमिति शक्तिः । शत्रुं क्षपयेति कीलकम् । मम शत्रुक्षयार्थे जपे विनियोगः । अथ ध्यानम्- दंष्ट्राकरालवदनं ज्वालामालाशिरोरुहम् । कपालकर्तिकाहस्तं रुद्रं मन्युं नमाम्यहम् ॥ यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् । साह्याम दासमार्यं त्वया युजा सहत्कृतेन सहसा सहस्वता ॥ १॥ मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदा । मन्यु विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषा ॥ २॥ अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् । अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं न ॥ ३॥ त्वं हि मन्यो अभिभूत्योजा स्वयम्भूर्भामो अभिमातिषाह । विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥ ४॥ अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥ ५॥ अयं ते अस्म्युप मेह्यर्वाङ् प्रतीचीनः सहुरे विश्वधायः । मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूनुत बोध्यापे ॥ ६॥ अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि । जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव ॥ ७॥ त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्व । तिग्मेषव आयुधा सशिशाना अभि प्र यन्तु नरो अग्निरूपा ॥ ८॥ अग्निरिव मन्यो त्विषित सहस्व सेनानीर्न सहुरे हूत एधि । हत्वाय शत्रून् विभजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥ ९॥ सहस्व मन्यो अभिमातिमस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥ १०॥ एको बहूनामसि मन्यवीळितो विशं विशं युधये सं शिशाधि । अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥ ११॥ विजेषकृदिन्द्र इवानवव्रवोऽस्माकं मन्यो अधिपा भवेह । प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आ बभूव ॥ १२॥ आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् । क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥ १३॥ संसृष्टं धनमुभयं ममाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रवः पराजितासो अपनिलयन्ताम् ॥ १४॥ हुं फट् । जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धु दुरिताऽत्यग्निः ॥ १॥ तामग्निवर्णो तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गा देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ २॥ अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शयो ॥ ३॥ विश्वानि नो दुर्गहा जातवैदस्सिन्धु न नावा दुरिताऽतिपर्षि । अग्ने अत्रिवन्मनसा गृणानोऽस्माकं भूत्वविता तनूनाम् ॥ ४॥ पृतनाजितं सहमानमग्निमुग्रं हुवेव परमात् सधस्थात् । स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरिताऽत्यग्निः ॥ ५॥ प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । स्वां चाग्ने तनुवं पिप्रियस्वास्मभ्यं च सौभगमा यजस्व ॥ ६॥ गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनु सं चरेम । नाकस्य पृष्ठमभि सं वसानो वैष्णवीं लोक इह मादयन्ताम् ॥ ७॥ भास्कराय विद्महे महाद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् । घृणिः सूर्य आदित्यो न प्रभावात्यक्षरम् । मधु क्षरन्ति तद्रसम् । सत्यं वै तद्रसमापो ज्योती रसोघ्नुतं ब्रह्म भूर्भुवःस्वरोम् । श्रीं श्रीं सोऽहमर्कमहमहं ज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतिरसोप्रमोम् ॥ आदित्यं भास्करं भानुं रविं सूर्य दिवाकरम् । नामषट्कं स्मरेन्नित्यं महापातकनाशनम् ॥ कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् । ॐ नमो भगवति माहेश्वरि ह्रीं श्रीं क्लीं कल्पलते ममाभीष्टफलं देहि । प्रतिकूलं मे नश्यतु । अनुकूलं मे अस्तु । महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् । ॐ ब्लीं ह्रीं श्रीं क्लीं ब्रह्मेशानि मां रक्ष रक्ष । पञ्चम्यां च नवम्यां च पञ्चदश्यां विशेषतः । पठित्वा तु महाविद्यां श्रीकामः सर्वदा पठेत् ॥ गन्धद्वारां दुराधर्षो नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्नये श्रियम् ॥ श्रीर्मे भजतु । अलक्ष्मीर्मे नश्यतु । यां कल्पयन्ति नोऽरयः क्रूरा कृत्यां वधूमिव । तां ब्रह्मणे च निर्णुमः प्रत्यक्कर्तारमृच्छतु ॥ यदन्ति यच्च दूरके भयं विन्दति मामिह । पवमान वि तज्जहि ॥ क्षिप्रं कृत्ये निवर्तस्व कर्तुरेव गृहान् प्रति । नाशयास्य पशूंश्चैव वीरांश्चास्य निबर्हय ॥ ॐ स्वाहा । यदुदितं भगवति तत्सर्वं शमय शमय स्वाहा । ॐ गायत्र्यै स्वाहा । ॐ सावित्र्यै स्वाहा । ॐ सरस्वत्यै स्वाहा । ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः । तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् । तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नः षण्मुखः प्रचोदयात् । तत्पुरुषाय विद्महेसुवर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् । वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्म प्रचोदयात् । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् । वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नारसिंहः प्रचोदयात् । भास्कराय विद्महे महाद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् । वैश्वानराय विद्महे लालीलाय धीमहि । तन्नो अग्निः प्रचोदयात् । कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् । सदाशिवाय विद्महे सहस्राक्षाय धीमहि । तन्नः साम्बः प्रचोदयात् । क्षेत्रपालाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो भैरवः प्रचोदयात् । रघुवंश्याय विद्महे सीतावल्लभाय धीमहि । तन्नो रामः प्रचोदयात् । कुलकुमार्यै विद्महे कौलदेवाय धीमहि । तन्नः कौलः प्रचोदयात् । कालिकायै विद्महे श्मशानवासिन्यै धीमहि । तन्नोऽघोरः प्रचोदयात् । ॐ ऐं ह्रीं श्रीं आनन्देश्वराय विद्महे सुधादेव्यै च धीमहि । तन्नो अर्धनारीश्वरः प्रचोदयात् । एं वागीश्वर्यै च विद्महे क्लीं कामेश्वर्यै च धीमहि । तन्नः क्लीं प्रचोदयात् । ऐं त्रिपुरादेव्यै च विद्महे क्लीं कामेश्वर्यै च धीमहि । सौः तन्नः शक्तिः प्रचोदयात् । हंसहंसाय विद्महे सोऽहं हंसाय धीमहि । तन्नो हंसः प्रचोदयात् । यन्त्रराजाय विद्महे महायन्त्राय धीमहि । तन्नो यन्त्रः प्रचोदयात् । तन्त्रराजाय विद्महे महातन्त्राय धीमहि । तन्नस्तन्त्रः प्रचोदयात् । मन्त्रराजाय विद्महे महामन्त्राय धीमहि । तन्नो मन्त्रः प्रचोदयात् । यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि ॥ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥ सहस्रपरमा देवी शतमूला शताङ्कुरा । सर्वे हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ॥ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषः परि । एवा नो पूर्वे प्रतनु सहस्रेण शतेन च ॥ या शतेन प्रतनोषि सहस्रेण विरोहसि । तस्यास्ते देवीष्टके विधेम हविषा वयम् ॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा । शिरसा धारयिष्यामि रक्षस्व मां पदे पदे ॥ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥ ॐ ह्रीं फट् स्वाहा । खण्फण्म्रसि । ब्रह्मणा त्वा शपामि । ब्रह्मणस्त्वा शपथेन शपामि । घोरेण त्वा भृगूणां चक्षुषा प्रेक्षे । रौद्रेण त्वाङ्गिरसां मनसा ध्यायामि । अघस्य त्वा धारया विद्यामि । अधरो मत्पद्यस्वासौ । उत्तुद शिमिजावरि । तल्पेजे तल्प उत्तुद । गिरीꣳ रनु प्रवेशय । मरीचीरुप सनुद । यावदितः पुरस्तादुदयाति सूर्यः । तावदितौऽमुं नाशय । योऽस्मान् द्वेष्टि । यं च वयं द्विष्मः । खट् फट् जहि । छिन्धी भिन्धी हन्धी कट् । इति वाचः क्रूराणि । नमस्ते अस्तु मा मा हिंसीः । द्विषन्तं मेऽभिराय । तं मृत्यो मृत्यवे नय । संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रवः पराजितासो अपनिलयन्तां हुं फट् । ॐ ह्रीं कृष्णवाससे नारसिंहवदने महाभैरवि विद्युज्जवालाजिह्वे करालवदने प्रत्यङ्गिरे क्श्रीं क्ष्म्रौं ज्वल ज्वल । ॐ नमो नारायणाय । धृणिः सूर्य आदित्यो सहस्रार हुं फट् । इष्टं रक्ष रक्ष । अरिष्टं भञ्जय भञ्जय स्वाहा । ब्रह्मा नारदाय नारदो बृहत्सेनाय बृहत्सेनो बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भारद्वाजाय भारद्वाजो जीवितुकामेभ्यः शिष्येभ्यः प्रायच्छत् क्षीं स्वाहा । नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि । ॐ नमो भगवते श्रीं श्रीमन्महागरुडायामृतकलशोद्भवाय वज्रनखाय वज्रतुण्डवज्रपक्षालङ्कृताय एह्येहि महागरुड हुं फट् स्वाहा । ॐ ह्रीं दुं सर्पोलूककाककपोतवृश्चिकदंष्ट्राग्निविषं नो भयं भूतप्रेतपिशाचब्रह्मराक्षससकलकिल्विषादिमहारोगविष निर्विषं कुरु कुरु स्वाहा । विन्ध्यस्योत्तरे तीरे मारीचो नाम राक्षसः । तत्र मूत्रपुरीषाभ्यां हुताशनं शमय शमय स्वाहा । ॐ आं ह्रीं क्रों एह्येहि दत्तात्रेयाय स्वाहा । महाविद्यां ज्ञातवतो योऽस्मान् द्वेष्टि योऽरिः स्मरति यावदेकविंशति कृत्वा तावदधिकं नाशय । ब्रह्मविद्यामिमां दिव्यां नित्यं सेवेत यः सुधीः । ऐहिकामुष्मिकं सौख्यं प्राप्नोत्येव न संशयः ॥ अनवद्यां महाविद्यां यो दूषयति मानवः । सोऽवश्यं नाशमाप्नोति षण्मासाभ्यन्तरेण वै ॥ अग्रतः पृष्ठतः पार्श्व ऊर्ध्वतो रक्ष सर्वतः । चन्द्रघण्टाविरूपाक्षि त्वां भजे जगदीश्वरीम् ॥ एवं विद्यां महाविद्यां त्रिसन्ध्यं स्तौति मानवः । दृष्टा दुष्टजनाः सर्वे तस्य मोहवशं गताः ॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गा देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे हेलानिर्मितधूम्रलोचनबधे हे चण्डमुण्डार्दिनि । निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि कालि सर्वदुरितं दुर्गे नमस्ते हर ॥ कालदण्डो करालास्या रक्तलोचनभीषणाम् । कालदण्डपरं मृत्युं विजयां बन्धयाम्यहम् ॥ पञ्चयोजनविस्तीर्णं मृत्योश्च मुखमण्डलम् । तस्माद्रक्ष महाविद्ये भद्रकालि नमोऽस्तु ते ॥ अव ब्रह्म द्विषो जहि । वारिजलोचनसहाये वारिगतिं वारयासुकरनिकरैः । पीडितमत्र भ्रान्तं मामनिशं पालय त्वमनवद्ये ॥ अव ब्रह्म द्विषो जहि । ॐ ह्रीं श्रीं क्लीं सिद्धलक्ष्मि स्वाहा । ॐ क्लीं ह्रीं श्रीं ॐ आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशा पशुभिः सह स्वाहा । श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ ॥ ॐ हीं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । देहमध्यगतो वह्निर्वह्निमध्यगता द्युतिः । द्युतिमध्यगता दीप्तिर्दीप्तिमध्यगतः शशी ॥ शशिमध्यगतं देव्याश्चक्रं परमशोभनम् । तन्मध्ये च गतो बिन्दुर्बिन्दुमध्यगतं मनः ॥ मनोमध्यगतो नादो नादमध्यगताः कलाः । कलामध्यगतो जीवो जीवमध्यगता परा । जीवः परः परो जीवः सर्व ब्रह्मेति भावयेत् ॥ ॐ शान्तिः शान्तिः शान्तिः इत्याथर्वणरहस्ये वनदुर्गोपनिषत् समाप्ता ॥ Proofread by Jayashree Sreeraman shrimajay at gmail.com
% Text title            : vanadurgopaniShat
% File name             : vanadurgopaniShat.itx
% itxtitle              : vanadurgopaniShat
% engtitle              : vanadurgopaniShat
% Category              : upanishhat, bIjAdyAkSharamantrAtmaka
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jayashree Sreeraman shrimajay at gmail.com
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned book)
% Latest update         : October 6, 2017, October 6, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org