विश्वाकर्मोपनिषत्

विश्वाकर्मोपनिषत्

अथ विश्वाकर्मोपनिषत् । ज्योतिर्मयं शान्तमयं प्रदीप्तं, विश्वात्मकं विश्वजितन्निरीशम् । अद्यन्तशून्यं सकलैकनाथं, श्रीविश्वकर्माणमहं नमामि ॥ ॐ विश्वकर्मा दिशां पतिः स नः पशून्पातु सोऽस्मान्पातु तस्मै नमः । प्रजापतिकद्रो वरुणोऽग्निर्दिशाम्पतिः स नः पशून्पातु सोऽस्मान्पातु तस्मै नमः ॥ अथ पुरुषो ह वै विश्वकर्मणो कामयत प्रजाः सृजेयेति । विश्वकर्मणः प्राणो जायते मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ विश्वकर्मणो ब्रह्मा जायते । विश्वकर्मणो रुद्रो जायते । विश्वकर्मणो नारायणो जायते । विश्वकर्मणः प्रजापतयः प्रजायन्ते । विश्वकर्मणो द्वादशादित्या रुद्रा वसवः सर्वे देवताः सर्वे ऋषयः सर्वाणि छन्दांसि सर्वाणि भूतानि वा समुत्पद्यन्ते । विश्चकर्मणि प्रवर्धन्ते । विश्वकर्मणि प्रलीयन्ते । ॐ अथ नित्यो देवो एको विश्वकर्मा । यो देवानां नामधारी एक एव विश्वकर्मा । विराट विश्वकर्मा । स्वराड्विश्वकर्मा । सम्राड्विश्वकर्मा । अथ रुद्रो विश्वकर्मा । ब्रह्मा विश्वकर्मा । शिवश्च विश्वकर्मा । विष्णुश्च विश्वकर्मा । शक्रश्च विश्वकर्मा । द्यावापृथिव्यौ च विश्वकर्मा । कालश्च विश्वकर्मा । दिशश्च विश्वकर्मा । दिक्चक्रश्च विश्वकर्मा । अग्निश्च विश्वकर्मा । ऊर्ध्वश्च विश्वकर्मा । अधश्च विश्वकर्मा । अवान्तरश्च विश्वकर्मा । अन्तर्बहिश्च विश्वकर्मा । विश्वकर्मणो निराकृतिः । विश्वकर्मण एवेदं सर्वं यद्भूतं यच्च भव्यम् । निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः ॥ शुद्धाद्वैतैको विश्वकर्मा, न द्वितीयोऽस्ति कश्चित् । य एवं वेद स विश्वकर्मारो भवति ॥ ॐ इत्यग्रे व्याहरेत् । नमेति पश्चात् । विश्वकर्मणेः इति उपरिष्ठात् । ॐ इत्येकाक्षरं नम इति द्वे अक्षरे विश्वकर्मण इति पञ्चाक्षराणि ॥ ॐ॥ विश्वकर्मण इति षडक्षराणि । ॐ नमो विश्वकर्मण इत्यष्टाक्षरं पदं ध्यायेति । अन प्रब्रवस्सर्व आयुरोत । विन्दते प्राजापत्यं रायस्पोषकं गौपत्यम् ॥ ततो अमृतत्त्वमश्नुते । इति एवं वेद । प्रत्यगानन्द ब्रह्म पुरुषं प्रणवस्वरूपम् । अकार, उकारो, मकार इति । तानेकधारममरत्तदेतद्गोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ॥ ॐ नमो विश्वकर्मण इति ममोपासकः सायुज्ये गमिष्यति । तदिदं परं पुण्डरीकं विज्ञान धनम् । तस्मात् तदिदावन्मात्रं ब्रह्मण्यो विश्वकर्मोम् । सर्वभूतस्थमेकं विश्वकर्माणं कारणरूपं मकार परविश्वब्रह्मोम् । पदं विष्टावाख्यमिति तेऽपि विश्वकर्माख्योपनिषदम् । यो ह वै विश्वकर्मण्योपनिषदमधीते । सर्वेभ्यो पापेभ्यो विमुक्तो भवति । स सर्वेभ्यः विमुक्तः सर्वान्कामानवाप्नोति । ब्रह्मत्वं च गच्छति । इत्युपनिषत् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ Proofread by Sunder Hattangadi, PSA Easwaran
% Text title            : Vishvakarma Upanishat
% File name             : vishvakarmopaniShat.itx
% itxtitle              : vishvakarmopaniShat
% engtitle              : vishvakarmopaniShat
% Category              : upanishhat, deities_misc
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% SubDeity              : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi PSA Easwaran
% Indexextra            : (image, Scan)
% Latest update         : July 8, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org