% Text title : Vishvakarma Upanishat % File name : vishvakarmopaniShat.itx % Category : upanishhat, deities\_misc % Location : doc\_upanishhat % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi PSA Easwaran % Latest update : July 8, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vishvAkarmopaniShat ..}## \itxtitle{.. vishvAkarmopaniShat ..}##\endtitles ## atha विश्वाकर्मोपनिषत् । ज्योतिर्मयं शान्तमयं प्रदीप्तं\, विश्वात्मकं विश्वजितन्निरीशम् । अद्यन्तशून्यं सकलैकनाथं\, श्रीविश्वकर्माणमहं नमामि ॥ OM विश्वकर्मा दिशां पतिः स नः पशून्पातु सोऽस्मान्पातु तस्मै नमः । प्रजापतिकद्रो वरुणोऽग्निर्दिशाम्पतिः स नः पशून्पातु सोऽस्मान्पातु तस्मै नमः ॥ अथ पुरुषो ह वै विश्वकर्मणो कामयत प्रजाः सृजेयेति । विश्वकर्मणः प्राणो जायते मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ विश्वकर्मणो ब्रह्मा जायते । विश्वकर्मणो रुद्रो जायते । विश्वकर्मणो नारायणो जायते । विश्वकर्मणः प्रजापतयः प्रजायन्ते । विश्वकर्मणो द्वादशादित्या रुद्रा वसवः सर्वे देवताः सर्वे ऋषयः सर्वाणि छन्दांसि सर्वाणि भूतानि वा समुत्पद्यन्ते । विश्चकर्मणि प्रवर्धन्ते । विश्वकर्मणि प्रलीयन्ते । OM अथ नित्यो देवो एको विश्वकर्मा । यो देवानां नामधारी एक एव विश्वकर्मा । विराट विश्वकर्मा । स्वराड्विश्वकर्मा । सम्राड्विश्वकर्मा । अथ रुद्रो विश्वकर्मा । ब्रह्मा विश्वकर्मा । शिवश्च विश्वकर्मा । विष्णुश्च विश्वकर्मा । शक्रश्च विश्वकर्मा । द्यावापृथिव्यौ च विश्वकर्मा । कालश्च विश्वकर्मा । दिशश्च विश्वकर्मा । दिक्चक्रश्च विश्वकर्मा । अग्निश्च विश्वकर्मा । ऊर्ध्वश्च विश्वकर्मा । अधश्च विश्वकर्मा । अवान्तरश्च विश्वकर्मा । अन्तर्बहिश्च विश्वकर्मा । विश्वकर्मणो निराकृतिः । विश्वकर्मण एवेदं सर्वं यद्भूतं यच्च भव्यम् । निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः ॥ शुद्धाद्वैतैको विश्वकर्मा\, न द्वितीयोऽस्ति कश्चित् । य एवं वेद स विश्वकर्मारो भवति ॥ OM इत्यग्रे व्याहरेत् । नमेति पश्चात् । विश्वकर्मणेः इति उपरिष्ठात् । OM इत्येकाक्षरं नम इति द्वे अक्षरे विश्वकर्मण इति पञ्चाक्षराणि ॥ OM॥ विश्वकर्मण इति षडक्षराणि । OM नमो विश्वकर्मण इत्यष्टाक्षरं पदं ध्यायेति । अन प्रब्रवस्सर्व आयुरोत । विन्दते प्राजापत्यं रायस्पोषकं गौपत्यम् ॥ ततो अमृतत्त्वमश्नुते । इति एवं वेद । प्रत्यगानन्द ब्रह्म पुरुषं प्रणवस्वरूपम् । अकार\, उकारो\, मकार इति । तानेकधारममरत्तदेतद्गोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ॥ OM नमो विश्वकर्मण इति ममोपासकः सायुज्ये गमिष्यति । तदिदं परं पुण्डरीकं विज्ञान धनम् । तस्मात् तदिदावन्मात्रं ब्रह्मण्यो विश्वकर्मोम् । सर्वभूतस्थमेकं विश्वकर्माणं कारणरूपं मकार परविश्वब्रह्मोम् । पदं विष्टावाख्यमिति तेऽपि विश्वकर्माख्योपनिषदम् । यो ह वै विश्वकर्मण्योपनिषदमधीते । सर्वेभ्यो पापेभ्यो विमुक्तो भवति । स सर्वेभ्यः विमुक्तः सर्वान्कामानवाप्नोति । ब्रह्मत्वं च गच्छति । इत्युपनिषत् ॥ OM शान्तिः शान्तिः शान्तिः ॥ ## Proofread by Sunder Hattangadi, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}