% Text title : Yogachudamani Upanishad % File name : yogachud.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 46 / 108; Sama veda - Yoga upanishad % Latest update : Mar. 13, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yogachudamani Upanishad ..}## \itxtitle{.. yogachUDAmaNyupaniShat ..}##\endtitles ## मूलाधारादिषट्चक्रं सहस्रारोपरि स्थितम् . योगज्ञानैक फलकं रामचन्द्रपदं भजे .. AUM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु .. AUM शान्तिः शान्तिः शान्तिः .. AUM योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया . कैवल्यसिद्धिदं गूढं सेवितं योगवित्तमैः .. 1.. आसनं प्राणसंरोधः प्रत्याहारश्च धारणा . ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् .. 2.. एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् . षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् .. 3.. स्वदेहे यो न जानाति तस्य सिद्धिः कथं भवेत् . चतुर्दलं स्यादाधारं स्वाधिष्ठानं च षड्दलम् .. 4.. नाभौ दशदलं पद्मं हृदये द्वादशारकम् . षोडशारं विशुद्धाख्यं भ्रूमध्ये द्विदलं तथा .. 5.. सहस्रदलसङ्ख्यातं ब्रह्मरन्ध्रे महापथि . आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् .. 6.. योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते . कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम् .. 7.. तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता . तस्य मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् .. 8.. नाभौ तु मणिवद्बिम्बं यो जानाति स योगवित् . तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् .. 9.. त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात्प्रतिष्ठितम् . समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् .. 10.. तस्मिन्दृष्टे महायोगे यातायातो न विद्यते . स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः .. 11.. स्वाधिष्ठाश्रयादस्मान्मेढ्रमेवभिधीयते . तन्तुना मणिवत्प्रोतो योऽत्र कन्दः सुषुम्नया .. 12.. तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम् . द्वादशारे महाचक्रे पुण्यपापविवर्जिते .. 13.. तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति . ऊर्ध्वं मेढ्रादधो नाभेः कन्दे योनिः खगाण्डवत् .. 14.. तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः . तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता .. 15.. प्रधानाः प्राणवाहिन्यो भूयस्तासु दशस्मृताः . इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा .. 16.. गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी . अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता .. 17.. एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा . इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्थिता .. 18.. सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि . दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे .. 19.. यशस्विनी वामकर्णे चानने चापुअलम्बुसा . कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी .. 20.. एवं द्वारं समाश्रित्य तिष्ठन्ते नाडयः क्रमात् . इडापिङ्गलासौषुम्नाः प्राणमार्गे च संस्थिताः .. 21.. सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः . प्राणापानसमानाख्या व्यानोदानौ च वायवः .. 22.. नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः . हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले .. 23.. समानो नाभिदेशे तु उदानः कण्ठमध्यगः . व्यानः सर्वशरीरे तु प्रधानाः पञ्चवायवः .. 24.. उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा . कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे .. 25.. न जहाति मृतं वापि सर्वव्यापी धनञ्जयः . एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः .. 26.. आक्षिप्तो भुजदण्डेन यथा चलति कन्दुकः . प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति .. 27.. प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति . वामदक्षिणमार्गाभ्यां चञ्चलत्वान्न दृश्यते .. 28.. रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः . गुणबद्धस्तथा जीवः प्राणापानेन कर्षति .. 29.. प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गच्छति . अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति .. 30.. ऊर्ध्वाधःसंस्थितावेतौ यो जानाति स योगवित् . हकारेण बहिर्याति सकारेण विशेत्पुनः .. 31.. हंसहंसेत्यमुं मत्रं जीवो जपति सर्वदा . षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः .. 31.. एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा . अजपानाम गायत्री योगिनां मोक्षदा सदा .. 33.. अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते . अनया सदृशी विद्या अनया सदृशो जपः .. 34.. अनया सदृशं ज्ञानं न भूतं न भविष्यति . कुण्डलिन्या समुद्भूता गायत्री प्राणधारिणी ..35.. प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित् . कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः .. 36.. ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाय तिष्ठति . येन द्वारेण गन्तव्यं ब्रह्मद्वारमनामयम् .. 37.. मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी . प्रबुद्धा वह्नियोगेन मनसा मरुता सह .. 38.. सूचिवद्गात्रमादाय व्रजत्यूर्ध्वं सुषुम्नया . उद्घाटयेत्कवाटं तु यथाकुञ्चिकया गृहम् . कुण्डलिन्यां तथा योगी मोक्षद्वारं प्रभेदयेत् .. 39.. कृत्वा सम्पुटितौ करौ दृढतरं बध्वा तु पद्मासनं गाढं वक्षसि संनिधाय चुबुकं ध्यानं च तच्चेष्टितम् . वारंवारमपानमूर्ध्वमनिलं प्रोच्छारयेत्पूरितं मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः .. 40.. अङ्गानां मर्दनं कृत्वा श्रमसंजातवारिणा . कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ..41.. ब्रह्मचारी मिताहारी योगी योगपरायणः . अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा .. 42.. सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः . भुञ्जते शिवसम्प्रीत्या मिताहारी स उच्यते .. 43.. कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलीकृतिः . बन्धनाय च मूढानां योगिनां मोक्षदा सदा .. 44.. महामुद्रा नभोमुद्रा ओड्याणं च जलन्धरम् . मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम् .. 45.. पार्ष्णिघातेन सम्पीड्य योनिमाकुञ्चयेद्दृढम् . अपानमूर्ध्वमाकृष्य मूलबन्धो विधीयते .. 46.. अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः . युवा भवति वृद्धोऽपि सततं मूलबन्धनात् .. 47.. ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः . ओड्डियाणं तदेव स्यान्मृत्युमातङ्गकेसरी .. 48.. उदरात्पश्चिमं ताणमधो नाभेर्निगद्यते . ओड्याणमुदरे बन्धस्तत्र बन्धो विधीयते .. 49.. बध्नाति हि शिरोजातमधोगामि नभोजलम् . ततो जालन्धरो बन्धः कष्टदुःखौघनाशनः .. 50.. जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे . न पीयूषं पतत्यग्नौ न च वायुः प्रधावति .. 51.. कपालकुहरे जिह्वा प्रविष्टा विपरीतगा . भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी .. 52.. न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा . न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् .. 53.. पीड्यते न च रोगेण लिख्यते न स कर्मभिः . बाध्यते न च केनापि यो मुद्रां वेत्ति खेचरीम् .. 54.. चित्तं चरति खे यस्माज्जिह्वा चरति खे यतः . तेनेयं खेचरी मुद्रा सर्वसिद्धनमस्कृता ..55.. बिन्दुमूलशरीरणि शिरास्तत्र प्रतिष्ठिताः . भावयन्ती शरीराणि आपादतलमस्तकम् .. 56.. खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः . न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च .. 57.. यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः . यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति .. 58.. ज्वलितोऽपि यथा बिन्दुः सम्प्राप्तश्च हुताशनम् . व्रजत्यूर्ध्वं गतः शक्त्या निरुद्धो योनिमुद्रया .. 59.. स पुनर्द्विविधो बिन्दुः पाण्डरो लोहितस्तथा . पाण्डरं शुक्लमित्याहुर्लोहिताख्यं महारजः .. 60.. सिन्दूरव्रातसङ्काशं रविस्थानस्थितं रजः . शशिस्थानस्थितं शुक्लं तयोरैक्यं सुदुर्लभम् .. 61.. बिन्दुर्ब्रह्मा रजः शक्तिर्बिन्दुरिन्दू रजो रविः . उभयोः सङ्गमादेव प्राप्यते परमं पदम् .. 62.. वायुना शक्तिचालेन प्रेरितं च यथा रजः . याति बिन्दुः सदैकत्वं भवेद्दिव्यवपुस्तदा .. 63.. शुक्लं चन्द्रेण संयुक्तं रजः सूर्येण सङ्गतम् . तयोः समरसैकत्वं यो जानाति स योगवित् .. 64.. शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः . रसानां शोषणं चैव महामुद्राभिधीयते .. 65.. वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्गिणा हस्ताभ्यामनुधारयन्प्रसरितं पादं तथा दक्षिणम् . आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनै रेचये\- त्सेयं व्याधिविनाशिनी सुमहती मुद्रा नृणां कथ्यते .. 66.. चन्द्रांशेन समभ्यस्य सूर्यांशेनाभ्यसेत्पुनः . या तुल्या तु भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् .. 67.. नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः . अतिभुक्तं विषं घोरं पीयूषमिव जीर्यते .. 68.. क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः . तस्य रोगाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् .. 69.. कथितेयं महामुद्रा महासिद्धिकरी नृणाम् . गोपनीया प्रयत्नेन न देया यस्य कस्यचित् .. 70.. पद्मासनं समारुह्य समकायशिरोधरः . नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम् .. 71.. AUM नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यातमनादिनिधनमेकं तुरीयं यद्भूतं भवद्भविष्यत्परिवर्तमानं सर्वदाऽनवच्छिन्नं परंब्रह्म तस्माज्जाता परा शक्तिः स्वयं ज्योतिरात्मिका . आत्मन आकाशः संभूतः . आकाशाद्वायुः . वायोरग्निः . अग्नेरापः . अद्भ्यः पृथिवी . एतेषां पञ्चभूतानां पतयः पञ्च सदाशिवेश्वररुद्रविष्णुब्रह्माणश्चेति . तेषां ब्रह्मविष्णुरुद्राश्चोत्पत्तिस्थितिलयकर्तारः . राजसो ब्रह्मा सात्विको विष्णुस्तामसो रुद्र इति एते त्रयो गुणयुक्ताः . ब्रह्मा देवानां प्रथमः संबभूव . धाता च सृष्टौ विष्णुश्च स्थितौ रुद्रश्च नाशे भोगाय चन्द्र इति प्रथमजा बभूवुः . एतेषां ब्रह्मणो लोका देवतिर्यङ्ग\- रस्थावराश्च जायन्ते . तेषां मनुष्यादीनां पञ्चभूतसमवायः शरीरम् . ज्ञानकर्मेन्द्रियै\- र्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिचित्ताहङ्कारैः स्थूलकल्पितैः सोऽपि स्थूलप्रकृतिरित्युच्यते . ज्ञानकर्मेन्द्रियै\- र्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिभिश्च सूक्ष्मस्थोऽपि लिङ्गमेवेत्युच्यते . गुणत्रययुक्तं कारणम् . सर्वेषामेवं त्रीणि शरीराणि वर्तन्ते . जाग्रत्स्वप्नसुषुप्ति\- तुरीयाश्चेत्यवस्थाश्चतस्रः तासामवस्थानामधिपतय\- श्चत्वारः पुरुषा विश्वतैजसप्राज्ञात्मानश्चेति . विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् . आनन्दभुक्तया प्राज्ञः सर्वसाक्षीत्यतः परः .. 72.. प्रणतः सर्वदा तिष्ठेत्सर्वजीवेषु भोगतः . अभिरामस्तु सर्वासु ह्यवस्थासु ह्यधोमुखः .. 73.. अकार उकारो मकारश्चेति वेदास्त्रयो लोकास्त्रयो गुणास्त्रीण्यक्षराणि त्रयः स्वरा एवं प्रणवः प्रकाशते . अकारो जाग्रति नेत्रे वर्तते सर्वजन्तुषु . उकारः कण्ठतः स्वप्ने मकारो हृदि सुप्तितः .. 74.. विराड्विश्वः स्थूलश्चाकारः . हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः . कारणाव्याकृतप्राज्ञश्च मकारः . अकारो राजसो रक्तो ब्रह्म चेतन उच्यते . उकारः सात्त्विकः शुक्लो विष्णुरित्यभिधीयते .. 75.. मकारस्तामसः कृष्णो रुद्रश्चेति तथोच्यते . प्रणवात्प्रभवो ब्रह्मा प्रणवात्प्रभवो हरिः .. 76.. प्रणवात्प्रभवो रुद्रः प्रणवो हि परो भवेत् . अकारे लीयते ब्रह्मा ह्युकारे लीयते हरिः .. 77.. मकारे लीयते रुद्रः प्रणवो हि प्रकाशते . ज्ञानिनामूर्ध्वगो भूयादज्ञाने स्यादधोमुखः .. 78.. एवं वै प्रणवस्तिष्ठेद्यस्तं वेद स वेदवित् . अनाहतस्वरूपेण ज्ञानिनामूर्ध्वगो भवेत् .. 79.. तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् . प्रणवस्य ध्वनिस्तद्वत्तदग्रं ब्रह्म चोच्यते .. 80..ज्योतिर्मयं तदग्रं स्यादवाच्यं बुद्धिसूक्ष्मतः . ददृशुर्ये महात्मानो यस्तं वेद स वेदवित् .. 81.. जाग्रन्नेत्रद्वयोर्मध्ये हंस एव प्रकाशते . सकारः खेचरी प्रोक्तस्त्वंपदं चेति निश्चितम् .. 82.. हकारः परमेशः स्यात्तत्पदं चेति निश्चितम् . सकारो ध्यायते जन्तुर्हकारो हि भवेद्धृवम् .. 83.. इन्द्रियैर्बध्यते जीव आत्मा चैव न बध्यते . ममत्वेन भवेज्जीवो निर्ममत्वेन केवलः .. 84.. भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः . यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति .. 85.. क्रिया इच्छा तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी . त्रिधा मात्रास्थितिर्यत्र तत्परं ज्योतिरोमिति .. 86.. वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् . मनसा तज्जपेन्नित्यं तत्परं ज्योतिरोमिति .. 87.. शुचिर्वाप्यशुचिर्वापि यो जपेत्प्रणवं सदा . न स लिप्यति पापेन पद्मपत्रमिवाम्भसा .. 88.. चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् . योगी स्थाणुत्वमाप्नोति ततो वायुं निरुन्धयेत् .. 89.. यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति . मरणं तस्य निष्क्रान्तिस्ततो वायुं निरुन्धयेत् .. 90.. यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति . यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालं भयं कुतः .. 91.. अल्पकालभयाद्ब्रह्मन्प्राणायमपरो भवेत् . योगिनो मुनश्चैव ततः प्राणान्निरोधयेत् .. 92.. षड्विंशदङ्गुलिर्हंसः प्रयाणं कुरुते बहिः . वामदक्षिणमार्गेण प्राणायामो विधीयते .. 93.. शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् . तदैव जायते योगी प्राणसंग्रहणक्षमः .. 94.. बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् . धारयेद्वा यथाशक्त्या भूयः सूर्येण रेचयेत् .. 95.. अमृतोदधिसंकाशं गोक्षीरधवलोपमम् . ध्यात्वा चन्द्रमसं बिम्बं प्राणायामे सुखी भवेत् .. 96.. स्फुरत्प्रज्वलसंज्वालापूज्यमादित्यमण्डलम् . ध्यात्वा हृदि स्थितं योगी प्राणायामे सुखी भवेत् .. 97.. प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचये\- त्पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया . सूर्याचन्द्रमसोरनेन विधिना बिन्दुद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति यमिनो मासद्वयादूर्ध्वतः .. 98.. यथेष्टधारणं वायोरनलस्य प्रदीपनम् . नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् .. 99.. प्राणो देहस्थितो यावदपानं तु निरुन्धयेत् . एकश्वासमयी मात्रा ऊर्ध्वाधो गगने गतिः .. 100.. रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः . प्राणायामो भवेदेवं मात्राद्वादशसंयुतः .. 101.. मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ . दोषजालमबध्नन्तौ ज्ञातव्यौ योगिभिः सदा .. 102.. पूरकं द्वादशं कुर्यात्कुम्भकं षोडशं भवेत् . रेचकं दश चोङ्कारः प्राणायामः स उच्यते .. 103.. अधमे द्वादशमात्रा मध्यमे द्विगुणा मता . उत्तमे त्रिगुणा प्रोक्ता प्राणायामस्य निर्णयः .. 104.. अधमे स्वेदजननं कम्पो भवति मध्यमे . उत्तमे स्थानमाप्नोति ततो वायुं निरुन्धयेत् .. 105.. बद्धपद्मासनो योगी नमस्कृत्य गुरुं शिवम् . नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् .. 106.. द्वाराणां नव संनिरुध्य मरुतं बध्वा दृढां धारणां नीत्वा कालमपानवह्निसहितं शक्त्या समं चालितम् . आत्मध्यानयुतस्त्वनेन विधिना घ्रिन्यस्य मूर्ध्नि स्थिरं यावत्तिष्ठति तावदेव महतां सङ्गो न संस्तूयते .. 107.. प्राणायामो भवेदेवं पातकेन्धनपावकः . भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा .. 108.. आसनेन रुजं हन्ति प्राणायामेन पातकम् . विकारं मानसं योगी प्रत्याहारेण मुञ्चति .. 109.. धारणाभिर्मनोधैर्यं याति चैतन्यमद्भुतम् . समाधौ मोक्षमाप्नोति त्यक्त्वा कर्म शुभाशुभम् .. 110.. प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः . प्रत्याहारद्विषट्केन जायते धारणा शुभा .. 111.. धारणाद्वादश प्रोक्तं ध्यानं योगविशारदैः . ध्यानद्वादशकेनैव समाधिरभिधीयते .. 112.. यत्समाधौ परंज्योतिरनन्तं विश्वतोमुखम् . तस्मिन्दृष्टे क्रियाकर्म यातायातो न विद्यते .. 113.. संबद्धासनमेढ्रमङ्घ्रियुगलं कर्णाक्षिनासापुट\- द्वाराद्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् . बध्वा वक्षसि बह्वयानसहितं मूर्ध्नि स्थिरं धारये\- देवं यान्ति विशेषतत्त्वसमतां योगीश्वरास्तन्मनः .. 114.. गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् . घण्टादीनां प्रवाद्यानां नादसिद्धिरुदीरिता .. 115.. प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् . प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः .. 116.. हिक्का कासस्तथा श्वासः शिरःकर्णाक्षिवेदनाः . भवन्ति विविधा रोगाः पवनव्यत्ययक्रमात् .. 117.. यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः . तथैव सेवितो वायुरन्यथा हन्ति साधकम् .. 118.. युक्तंयुक्तं त्यजेद्वायुं युक्तंयुक्तं प्रपूरयेत् . युक्तंयुक्तं प्रबध्नीयादेवं सिद्धिमवाप्नुयात् .. 119.. चरतां चक्षुरादीनां विषयेषु यथाक्रमम् . यत्प्रत्याहरणं तेषां प्रत्याहरः स उच्यते .. 120.. यथा तृतीयकाले तु रविः प्रत्याहरेत्प्रभाम् . तृतीयङ्गस्थितो योगी विकारं मनसं हरेदीत्युपनिषत् . AUM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण\- मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि ते मयि सन्तु .. AUM शान्तिः शान्तिः शान्तिः .. इति योगचूडामण्युपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}