% Text title : Yogashikha Upanishad % File name : yogashikha.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 63 / 108; Krishna Yajurveda - Yoga upanishad % Latest update : July 13, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yogashikha Upanishad ..}## \itxtitle{.. yogashikhopaniShat ..}##\endtitles ## योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते . तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते .. AUM सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .. AUM शान्तिः शान्तिः शान्तिः .. सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः . तेषां मुक्तिः कथं देव कृपया वद शङ्कर .. 1.. सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम् . जन्ममृत्युजराव्याधिनाशनं सुखदं वद .. 2.. इति हिरण्यगर्भः पप्रच्छ स होवाच महेश्वरः . नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् .. 3.. सिद्धिमार्गेण लभते नान्यथा पद्मसंभव . पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः .. 4.. स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते . निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् .. 5.. तदेव जीवरूपेण पुण्यपापफलैर्वृतम् . परमात्मपदं नित्यं तत्कथं जीवतां गतम् .. 6.. तत्त्वातीतं महादेव प्रसादात्कथयेश्वर . सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् .. 7.. वायुवत्स्फुरितं स्वस्मिंस्तत्राहंकृतिरुत्थिता . पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् .. 8.. सुखदुःखैः समायुक्तं जीवभावनया कुरु . तेन जीवामिधा प्रोक्ता विशुद्धे परमात्मनि .. 9.. कामक्रोधभयं चापि मोहलोभमथो रजः . जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा .. 10.. तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च . एभिर्दोषैर्विनिर्मुक्तः स जीवः शिव उच्यते .. 11.. तस्माद्दोषविनाशार्थमुपायं कथयामि ते . ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये .. 12.. योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः . योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि .. 13.. तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् . ज्ञानस्वरूपमेवादौ ज्ञेयं ज्ञानैकसाधनम् .. 14.. अज्ञानं कीदृशं चेति प्रविचार्यं मुमुक्षुणा . ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् .. 15.. असौ दोषैर्विनिर्मुक्तः कामक्रोधभयादिभिः . सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते .. 16.. स्वात्मरूपं यथा ज्ञानं पूर्णं तद्व्यापकं तथा . कामक्रोधादिदोषाणां स्वरूपान्नास्ति भिन्नता .. 17.. पश्चात्तस्य विधिः किंनु निषेधोऽपि कथं भवेत् . विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः .. 18.. परिपूर्णं स्वरूपं तत्सत्यं कमलसंभव . सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि .. 19.. कलिना स्फूर्तिरूपेण संसारभ्रमतां गतम् . निष्कलं निर्मलं साक्षात्सकलं गगनोपमम् .. 20.. उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् . एतद्रूपं समायातः स कथं मोहसागरे .. 21.. निमज्जति महाबाहो त्यक्त्वा विद्यां पुनः पुनः . सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः .. 22.. तथा ज्ञानी यदा तिष्ठेद्वासनावासितस्तदा . तयोर्नास्ति विशेषोऽत्र समा संसारभावना .. 23.. ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृशं पुनः . ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः .. 24.. विना देहेन योगेन न मोक्षं लभते विधे . अपक्वाः परिपक्वाश्च देहिनो द्विविधाः स्मृताः .. 25.. अपक्वा योगहीनास्तु पक्वा योगेन देहिनः . सर्वो योगाग्निना देहो ह्यजडः शोकवर्जितः .. 26.. जडस्तु पार्थिवो ज्ञेयो ह्यपक्वो दुःखदो भवेत् . ध्यानस्थोऽसौ तथाप्येवमिन्द्रियैर्विवशो भवेत् .. 27.. तानि गाढं नियम्यापि तथाप्यन्यैः प्रबाध्यते . शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा .. 28.. अन्यैर्नानाविधैर्जीवैः शस्त्राग्निजलमारुतैः . शरीरं पीड्यते तैस्तैश्चित्तं संक्षुभ्यते ततः .. 29.. तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः . ततो दुःखशतैर्व्यापत्ं चित्तं क्षुब्धं भवेन्नृणाम् .. 30.. देहावसानसमये चित्ते यद्यद्विभावयेत् . तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् .. 31.. देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः . तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः .. 32.. पिपीलिका यथा लग्ना देहे ध्यानाद्विमुच्यते . असौ किं वृश्चिकैर्द्रष्टो देहान्ते वा कथं सुखी .. 33.. तस्मान्मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः . अहंकृतिर्यदा यस्य नष्टा भवति तस्य वै .. 34.. देहस्त्वपि भवेन्नष्टो व्याधयश्चास्य किं पुनः . जलाग्निशस्त्रखातादिबाधा कस्य भविष्यति .. 35.. यदा यदा परिक्षीणा पुष्टा चाहंकृतिर्भवेत् . तमनेनास्य नश्यन्ति प्रवर्तन्ते रुगादयः .. 36.. कारणेन विना कार्यं न कदाचन विद्यते . अहंकारं विना तद्वद्देहे दुःखं कथं भवेत् .. 37.. शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् . तत्कथं कुरुते तेषां सुखदुःखादिकं फलम् .. 38.. इन्द्रियाणि मनो बुद्धिः कामक्रोधादिकं जितम् . तेनैव विजितं सर्वं नासौ केनापि बाध्यते .. 39.. महाभूतानि तत्त्वानि संहृतानि क्रमेण च . सप्तधातुमयो देहो दग्धा योगाग्निना शनैः .. 40.. देवैरपि न लक्ष्येत योगिदेहो महाबलः . भेदबन्धविनिर्मुक्तो नानाशक्तिधरः परः .. 41.. यथाकाशस्तथा देह आकाशादपि निर्मलः . सूक्ष्मात्सूक्ष्मतरो दृश्यः स्थूलात्स्थूलो जडाज्जडः .. 42.. इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः . क्रीडते त्रिषु लोकेषु लीलया यत्रकुत्रचित् .. 43.. अचिन्त्यशक्तिमान्योगी नानारूपाणि धारयेत् . संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः .. 44.. नासौ मरणमाप्नोति पुनर्योगबलेन तु . हठेन मृत एवासौ मृतस्य मरणं कुतः .. 45.. मरणं यत्र सर्वेषां तत्रासौ परिजीवति . यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै .. 46.. कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते . जीवन्मुक्तः सदा स्वच्छः सर्वदोषविवर्जितः .. 47.. विरक्ता ज्ञानिनश्चान्ये देहेन विजिताः सदा . ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः .. 48.. देहान्ते ज्ञानिभिः पुण्यात्पापाच्च फलमाप्यते . ईदृशं तु भवेत्तत्तद्भुक्त्वा ज्ञानी पुनर्भवेत् .. 49.. पश्चात्पुण्येन लभते सिद्धेन सह सङ्गतिम् . ततः सिद्धस्य कृपया योगी भवति नान्यथा .. 50.. ततो नश्यति संसारो नान्यथा शिवभाषितम् . योगेन रहितं ज्ञानं न मोक्षाय भवेद्विधे .. 51.. ज्ञानेनैव विना योगो न सिद्ध्यति कदाचन . जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते .. 52.. ज्ञानं तु जन्मनैकेन योगादेव प्रजायते . तस्मायोगात्परतरो नास्ति मार्गस्तु मोक्षदः .. 53.. प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते . किमसौ मननादेव मुक्तो भवति तत्क्षणात् .. 54.. पश्चाज्जन्मशन्तान्तरैर्योगादेव विमुच्यते . न तथा भवतो योगाज्जन्ममृत्यू पुनः पुनः .. 55.. प्राणापानसमायोगाच्चन्द्रसूर्यैकता भवेत् . सप्तधातुमयं देहमग्निना रञ्जयेद्ध्रुवम् .. 56.. व्याधयस्तस्य नश्यन्ति च्छेदखातादिकास्तथा , तदासौ परमाकाशरूपो देह्यवतिष्ठति .. 57.. किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै . देहीव दृश्यते लोके दग्धकर्पूरवत्स्वयम् .. 58.. चित्तं प्राणेन संबद्धं सर्वजीवेषु संस्थितम् . रज्ज्वा यद्वत्सुसंबद्धः पक्षी तद्वदिदं मनः .. 59.. नानाविधैर्विचारैस्तु न बाध्यं जायते मनः . तस्मात्तस्य जयोपायः प्राण एव हि नान्यथा .. 60.. तर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः . न वशो जायते प्राणः सिद्धोपायं विना विधे .. 61.. उपायं तमविज्ञाय योगमार्गे प्रवर्तते . खण्डज्ञानेन सहसा जायते क्लेशवत्तरः .. 62.. यो जित्वा पवनं मोहाद्योगमिच्छति योगिनाम् . सोऽपक्वं कुम्भमारुह्य सागरं तर्तुमिच्छति .. 63.. यस्य प्राणो विलीनोऽन्तः साधके जीविते सति . पिण्डो न पतितस्तस्य चित्तं दोषैः प्रबाधते .. 64.. शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते . तस्माज्ज्ञानं भवेद्योगाज्जन्मनैकेन पद्मज .. 65.. तस्माद्योगं तमेवादौ साधको नित्यमभ्यसेत् . मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे .. 66.. योगात्परतरं पुण्यं योगात्परतरं शिवम् . योगात्परतरं सूक्ष्मं योगात्परतरं नहि .. 67.. योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा . सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः .. 68.. एवं तु द्वन्द्वजालस्य संयोगो योग उच्यते . अथ योगशिखां वक्ष्ये सर्वज्ञानेषु चोत्तमाम् .. 69.. यदानुध्यायते मन्त्रं गात्रकम्पोऽथ जायते . आसनं पद्मकं बद्ध्वा यच्चान्यदपि रोचते .. 70.. नासाग्रे दृष्टिमारोप्य हस्तपादौ च संयतौ . मनः सर्वत्र संगृह्य आऊंकारं तत्र चिन्तयेत् .. 71.. ध्यायते सततं प्राज्ञो हृत्कृत्वा परमेश्वरम् . एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते .. 72.. ईदृशे तु शरीरे वा मतिमान्नोपलक्षयेत् . आदित्यमण्डलाकारं रश्मिज्वालासमाकुलम् .. 73.. तस्य मध्यगतं वह्निं प्रज्वलेद्दीपवर्तिवत् . दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे .. 74.. भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः . द्वितीयं सुषुम्नाद्वारं परिशुभ्रं समर्पितम् .. 75.. कपालसम्पुटं पीत्वा ततः पश्यति तत्पदम् . अथ न ध्यायते जन्तुरालस्याच्च प्रमादतः .. 76.. यदि त्रिकालमागच्छेत्स गच्छेत्पुण्यसम्पदम् . पुण्यमेतत्समासाद्य संक्षिप्य कथितं मया .. 77.. लब्धयोगोऽथ बुद्ध्येत प्रसन्नं परमेश्वरम् . जन्मान्तरसहस्रेषु यदा क्षीणं तु किल्बिषम् .. 78.. तदा पश्यति योगेन संसारोच्छेदनं महत् . अधुना सम्प्रवक्ष्यामि योगाभ्यासस्य लक्षणम् .. 79.. मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा . गुरुवस्त्रप्रसादेन कुर्यात्प्राणजयं बुधः .. 80.. वितस्तिप्रमितं दैर्घ्यं चतुरङ्गुलविस्तृतम् . मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम् .. 81.. निरुध्य मारुतं गाढं शक्तिचालनयुक्तितः . अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् .. 82.. पायोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्तदा . मृत्युचक्रगतस्यापि तस्य मृत्युभयं कुतः .. 83.. एतदेव परं गुह्यं कथितं तु मया तव . वज्रासनगतो नित्यमूर्ध्वाकुञ्चनमभ्यसेत् .. 84.. वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत् . सन्तप्ता साग्निना जीवशक्तिस्त्रैलोक्यमोहिनी .. 85.. प्रविशेच्चन्द्रतुण्डे तु सुषुम्नावदनान्तरे . वायुना वह्निना सार्धं ब्रह्मग्रन्थिं भिनत्ति सा .. 86.. विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति . ततस्तु कुम्भकैर्गाढं पूरयित्वा पुनःपुनः .. 87.. अथाभ्यसेत्सूर्यभेदमुज्जायीं चापि शीतलीम् . भस्त्रां च सहितो नाम स्याच्चतुष्टयकुम्भकः .. 88.. बन्धत्रयेण संयुक्तः केवलप्राप्तिकारकः . अथास्य लक्षणं सम्यक्कथयामि समासतः .. 89.. एकाकिना समुपगम्य विविक्तदेशं प्राणादिरूपममृतं परमार्थतत्त्वम् . लघ्वाशिना धृतिमता परिभावितव्यं संसाररोगहरमौषधमद्वितीयम् .. 90.. सूर्यनाड्या समाकृष्य वायुमभ्यासयोगिना . विधिवत्कुम्भकं कृत्वा रेचयेच्छ्रीतरश्मिना .. 91.. उदरे बहुरोगघ्नं क्रिमिदोषं निहन्ति च . मुहुर्मुहुरिदं कार्यं सूर्यभेदमुदाहृतम् .. 92.. नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोः क्षिपेत् . धारयेदुदरे पश्चाद्रेचयेदिडया सुधीः .. 93.. कण्ठे कफादि दोषघ्नं शरीराग्निविवर्धनम् . नाडीजलापहं धातुगतदोषविनाशनम् .. 94.. गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् . मुखेन वायुं संगृह्य घ्राणरन्ध्रेण रेचयेत् .. 95.. शीतलीकरणं चेदं हन्ति पित्तं क्षुधां तृषम् . स्तनयोरथ भस्त्रेव लोहकारस्य वेगतः .. 96.. रेच्येत्पूरयेद्वायुमाश्रमं देहगं धिया . यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् .. 97.. कण्ठसंकोचनं कृत्वा पुनश्चन्द्रेण रेचयेत् . वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् .. 98.. कुण्डलीबोधकं वक्त्रदोषघ्नं शुभदं सुखम् . ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम् .. 99.. सम्यग्बन्धुसमुद्भूतं ग्रन्थित्रयविभेदकम् . विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् .. 100.. बन्धत्रयमथेदानीं प्रवक्ष्यामि यथाक्रमम् . नित्यं कृतेन तेनासौ वायोर्जयमवाप्नुयात् .. 101.. चतुर्णामपि भेदानां कुम्भके समुपस्थिते . बन्धत्रयमिदं कार्यं वक्ष्यमाणं मयहि तत् .. 102.. प्रथमो मूलबन्धस्तु द्वितीयोड्डीयनाभिधः . जालन्धारस्तृतीयस्तु लक्षणं कथयाम्यहम् .. 103.. गुदं पार्ष्ण्या तु सम्पीड्य पायुमाकुञ्चलेद्बलात् . वारंवारं यथा चोर्ध्वं समायाति समीरणः .. 104.. प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् . गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः .. 105.. कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः . बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः .. 106 तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः . उड्डियानं तु सहजं गुरुणा कथितं सदा .. 107.. अभ्यसेत्तदतन्द्रस्तु वृद्धोऽपि तरुणो भवेत् . नाभेरूर्ध्वमधश्चापि त्राणं कुर्यात्प्रयत्नतः .. 108.. षाण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः . पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः .. 109.. कण्ठसंकोचरूपोऽसौ वायुर्मार्गनिरोधकः . कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया .. 110.. बन्धो जालन्धराख्योऽयममृताप्यायकारकः . अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते .. 111.. मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः . वज्रासनस्थितो योगी चालयित्वा तु कुण्डलीम् .. 112.. कुर्यादनन्तरं भस्त्रीं कुण्डलीमाशु बोधयेत् . भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया .. 113.. तथैव पृष्ठवंशः स्याद्ग्रन्थिभेदस्तु वायुना . पिपीलिकायां लग्नायां कण्डूस्तत्र प्रवर्तते .. 114.. सुषुम्नायां तथाभ्यासात्सततं वायुना भवेत् . रुद्रग्रन्थिं ततो भित्त्वा ततो याति शिवात्मकम् .. 115.. चन्द्रसूर्यौ समौ कृत्वा तयोर्योगः प्रवर्तते . गुणत्रयमतीतं स्याद्ग्रन्थित्रयविभेदनात् .. 116.. शिवशक्तिसमायोगे जायते परमा स्थितिः . यथा करी करेणैव पानीयं प्रपिबेत्सदा .. 117.. सुषुम्नावज्रनालेन पवमानं ग्रसेत्तथा . वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः .. 118.. सुषुम्नायां स्थितः सर्वे सूत्रे मणिगणा इव . मोक्षमार्गे प्रतिष्ठानात्सुषुम्ना विश्वरूपिणी .. 119.. यथैव निश्चितः कालश्चन्द्रसूर्यनिबन्धनात् . आपूर्य कुम्भितो वायुर्बहिर्नो याति साधके .. 120.. पुनःपुनस्तद्वदेव पश्चिमद्वारलक्षणम् . पूरितस्तु स तद्द्वारैरीषत्कुम्भकतां गतः .. 121.. प्रविशेत्सर्वगात्रेषु वायुः पश्चिममार्गतः . रेचितः क्षीणतां याति पूरितः पोषयेत्ततः .. 122.. यत्रैव जातं सकलेवरं मन\- स्तत्रैव लीनं कुरुते स योगात् . स एव मुक्तो निरहंकृतिः सुखी मूढा न जानन्ति हि पिण्डपातिनः .. 123.. चित्तं विनिष्टं यदि भासितं स्या\- त्तत्र प्रतीतो मरुतोऽपि नाशः . न चेद्यदि स्यान्न तु तस्य शास्त्रं नात्मप्रतीतिर्न गुरुर्न मोक्षः .. 124.. जलूका रुधिरं यद्वद्बलादाकर्षति स्वयम् . ब्रह्मनाडी तथा धातून्सन्तताभ्यासयोगतः .. 125.. अनेनाभ्यासयोगेन नित्यमासनबन्धतः . चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा .. 126.. रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम् . नाना नादाः प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम् .. 127.. नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्ततस्तदा . स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् .. 128.. कथितं तु तव प्रीत्या ह्येतदभ्यासलक्षणम् . मन्त्रो लयो हठो राजयोगोऽन्तर्भूमिकाः क्रमात् .. 129.. एक एव चतुर्धाऽयं महायोगोऽभिधीयते . हकारेण बहिर्याति सकारेण विशेत्पुनः .. 130.. हंसहंसेति मन्त्रोऽयं सर्वैर्जीवश्च जप्यते . गुरुवाक्यात्सुषुम्नायां विपरीतो भवेज्जपः .. 131.. सोऽहंसोऽहमिति प्रोक्तो मन्त्रयोगः स उच्यते . प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि .. 132.. हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते . सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते .. 133.. हठेन ग्रस्यते जाड्यं सर्वदोषसमुद्भवम् . क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत् .. 134.. तदैक्ये साधिते ब्रह्मंश्चित्तं याति विलीनताम् . पवनः स्थैर्यमायाति लययोगोदये सति .. 135.. लयात्सम्प्राप्यते सौख्यं स्वात्मानदं परं पदम् . योनिमध्ये महाक्षेत्रे जपाबन्धूकसंनिभम् .. 136.. रजो वसति जन्तूनां देवीतत्त्वं समावृतम् . रजसो रेतसो योगाद्राजयोग इति स्मृतः .. 137.. अणिमादिपदं प्राप्य राजते राजयोगतः . प्राणापानसमायोगो ज्ञेयं योगचतुष्टयम् .. 138.. संक्षेपात्कथितं ब्रह्मन्नान्यथा शिवभाषितम् . क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा .. 139.. एकेनैव शरीरेण योगाभ्यासाच्छनैःशनैः . चिरात्सम्प्राप्यते मुक्तिर्मर्कटक्रम एव सः .. 140.. योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति . पूर्ववासनया युक्तः शरीरं चान्यदाप्नुयात् .. 141.. ततः पुण्यवशात्सिद्धो गुरुणा सह संगतः . पश्चिमद्वारमार्गेण जायते त्वरितं फलम् .. 142.. पूर्वजन्मकृताभ्यासात्सत्त्वरं फलमश्नुते . एतदेव हि विज्ञेयं तत्काकमतमुच्यते .. 143.. नास्ति काकमतादन्यदभ्यासाख्यमतः परम् . तेनैव प्राप्यते मुक्तिर्नान्यथा शिवभाषितम् .. 144.. हठयोगक्रमात्काष्ठासहजीवलयादिकम् . नाकृतं मोक्षमार्गं स्यात्प्रसिद्धां पश्चिमं विना .. 145.. आदौ रोगाः प्रणश्यन्ति पश्चाज्जाड्यं शरीरजम् . ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम् .. 146.. धातूंश्च संग्रहेद्वह्निः पवनेन समन्ततः . नाना नादाः प्रवर्तन्ते मार्दवं स्यात्कलेवरे .. 147.. जित्वा वृष्ट्यादिकं जाड्यं खेचरः स भवेन्नरः . सर्वज्ञोसौ भवेत्कामरूपः पवनवेगवान् .. 148.. क्रीडते त्रिषु लिकेषु जायन्ते सिद्धयोऽखिलाः . कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते .. 149.. अहंकारक्षये तद्वद्देहे कठिना कुतः . सर्वकर्ता च योगीन्द्रः स्वतन्त्रोऽनन्तरूपवान् .. 150.. जीवन्मुक्तो महायोगी जायते नात्र संशयः . द्विविधाः सिद्धयो लोके कल्पिताऽकल्पितास्तथा .. 151.. रसौषधिक्रियाजालमन्त्राभ्यासाधिसाधनात् . सिद्ध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः .. 152.. अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः . साधनेन विनाप्येवं जायन्ते स्वत एव हि .. 153.. स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्याद्दीश्वरप्रियाः . प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः .. 154. सिद्धानित्या महावीर्या इच्छारूपाः स्वयोगजाः . चिरकालात्प्रजायन्ते वासनारहितेषु च .. 155.. तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये . विना कार्यं सदा गुप्तं योगसिद्धस्य लक्षणम् .. 156.. यथाकाशं समुद्दिश्य गच्छद्भिः पथिकैः पथि . नाना तीर्थानि दृश्यन्ते नानामार्गास्तु सिद्धयः .. 157.. स्वयमेव प्रजायन्ते लाभालाभविवर्जिते . योगमार्गे तथैवेदं सिद्धिजालं प्रवर्तते .. 158.. परीक्षकैः स्वर्णकारैर्हेम सम्प्रोच्यते यथा . सिधिभिर्लक्षयेत्सिद्धं जीवन्मुक्तं तथैव च .. 159.. अलौकिकगुणस्तस्य कदाचिद्दृश्यते ध्रुवम् . सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्षयेत् .. 160.. अजरामरपिण्डो यो जीवन्मुक्तः स एव हि . पशुकुक्कुटकीटाद्या मृतिं सम्प्राप्नुवन्ति वै .. 161.. तेषां किं पिण्डपातेन मुक्तिर्भवति पद्मज . न बहिः प्राण आयाति पिण्डस्य पतनं कुतः .. 162.. पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते . देहे ब्रह्मत्वमायाते जलानां सैन्धवं यथा .. 163.. अनन्यतां यदा याति तदा मुक्तः स उच्यते . विमतानि शरीराणि इन्द्रियाणि तथैव च .. 164.. ब्रह्म देहत्वमापन्नं वारि बुद्बुदतामिव . दशद्वार पुरं देहं दशनाडीमहापथम् .. 165.. दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् . षडाधारापवरकं षडन्वयमहावनम् .. 166.. चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् . बिन्दुनादमहालिङ्गं शिवशक्तिनिकेतनम् .. 167.. देहं शिवालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् . गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् .. 168.. शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते . यत्र कुण्डलिनीनाम परा शक्तिः प्रतिष्ठिता .. 169.. यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते . यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते .. 170.. यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः . तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् .. 171.. स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडस्रके . नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् .. 172.. द्वादशारं महाचक्रं हृदये चाप्यनाहतम् . तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव .. 173.. कण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशास्रकम् . पीठं जालन्धर नाम तिष्ठत्यत्र सुरेश्वर .. 174.. आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् . उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् .. 175.. चतुरस्रं धरण्यादौ ब्रह्मा तत्राधिदेवता . अर्धचन्द्राकृति चलं विष्णुस्तस्याधिदेवता .. 176.. त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता . वायोर्बिम्बं तु षट्कोणमीश्वरोऽस्याधिदेवता .. 177.. आकाशमण्डलं वृत्तं देवतास्य सदाशिवः . नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः .. 178.. इति प्रथमोऽध्यायः .. 1.. पुनर्योगस्य माहात्म्यं श्रोतुमिच्छामि शङ्कर . यस्य विज्ञानमात्रेण खेचरीसमतां व्रजेत् .. 1.. शृणु ब्रह्मन्प्रवक्ष्यामि गोपनीयं प्रयत्नतः . द्वादशाब्दं तु शुश्रूषां यः कुर्यादप्रमादतः .. 2.. तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्मचारिणे . पाण्डित्यादर्थलोभाद्वा प्रमादाद्वा प्रयच्छति .. 3.. तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् . मूलमन्त्रं विजानाति यो विद्वान्गुरुदर्शितम् .. 4.. शिवशक्तिमयं मन्त्रं मूलाधारात्समुत्थितम् . तस्य मन्त्रस्य वै ब्रह्मञ्छ्रोता वक्ता च दुर्लभः .. 5.. एतत्पीठमिति प्रोक्तं नादलिङ्गं चिदात्मकम् . तस्य विज्ञानमात्रेण जीवन्मुक्तो भवेज्जनः .. 6.. अणिमादिकमैश्वर्यमचिरादेव जायते . मननात्प्राणनाच्चैव मद्रूपस्यावबोधनात् .. 7.. मन्त्रमित्युच्यते ब्रह्मन्मदधिष्ठानतोऽपि वा . मूलत्वात्सर्वमन्त्राणां मूलाधारात्समुद्भवात् .. 8.. मूलस्वरूपलिङ्गत्वान्मूलमन्त्र इति स्मृतः . सूक्ष्मत्वात्कारणात्वाच्च लयनाद्गमनादपि .. 9.. लक्षणात्परमेशस्य लिङ्गमित्यभिधीयते . संनिधानात्समस्तेषु जन्तुष्वपि च सन्ततम् .. 10.. सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते . महामाया महालक्ष्मीर्महादेवी सरस्वती .. 11.. आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते . सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते .. 12.. बिन्दुपीठं विनिर्भिद्य नादलिङ्गमुपस्थितम् . प्राणेनोच्चार्यते ब्रह्मन्षण्मुखीकरणेन च .. 13.. गुरूपदेशमार्गेण सहसैव प्रकाशते . स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः .. 14.. पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते . हिरण्यगर्भं सूक्ष्मं तु नादं बीजत्रयात्मकम् .. 15.. परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् . अप्रमेयमनिर्देश्यमवाङ्मनसगोचरम् .. 16.. शुद्धं सूक्ष्मं निराकारं निर्विकारं निरञ्जनम् . अनन्तमपरिच्छेद्यमनूपममनामयम् .. 17.. आत्ममन्त्रसदाभ्यासात्परतत्त्वं प्रकाशते . तदभिव्यक्तचिह्नानि सिद्धिद्वाराणि मे शृणु .. 18.. दीपज्वालेन्दुखद्योतविद्युन्नक्षत्रभास्वराः . दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिनः .. 19.. अणिमादिकमैश्वर्यमचिरात्तस्य जायते . नास्ति नादात्परो मन्त्रो न देवः स्वात्मनः परः .. 20.. नानुसन्धेः परा पूजा न हि तृप्तेः परं मुखम् . गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्छता . मद्भक्त एतद्विज्ञाय कृत कृत्यः सुखी भवेत् .. 21.. यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ . तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः .. 22.. इति .. इति द्वितीयोऽध्यायः .. 2.. यन्नमस्यं चिदाख्यातं यत्सिद्धीनां च कारणम् . येन विज्ञातमात्रेण जन्मबन्धात्प्रमुच्यते .. 1.. अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते . मूलाधारगता शक्तिः स्वाधारा बिन्दुरूपिणी .. 2.. तस्यामुत्पद्यते नादः सूक्ष्मबीजादिवाङ्कुरः . तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः .. 3.. हृदये व्यज्यते घोषो गर्जत्पर्जन्यसंनिभः . तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते .. 4.. प्राणेन च स्वराख्येन प्रथिता वैखरी पुनः . शाखापल्लवरूपेण ताल्वादिस्थानघट्टनात् .. 5.. अकारादिक्षकारान्तान्यक्षराणि समीरयेत् . अक्षरेभ्यः पदानि स्युः पदेभ्यो वाक्यसंभवः .. 6.. सर्वे वाक्यात्मका मन्त्रा वेदशास्त्राणि कृत्स्नशः . पुराणानि च काव्यानि भाषाश्च विविधा अपि .. 7.. सप्तस्वराश्च गाथाश्च सर्वे नादसमुद्भवाः . एषा सरस्वती देवी सर्वभूतगुहाश्रया .. 8.. वायुना वह्नियुक्तेन प्रेर्यमाणा शनैः शनैः . तद्विवर्तपदैर्वाक्यैरित्येवं वर्तते सदा .. 9.. य इमां वैखरी शक्तिं योगी स्वात्मनि पश्यति . स वाक्सिद्धिमवाप्नोति सरस्वत्याः प्रसादतः .. 10.. वेदशास्त्रपुराणानां स्वयं कर्ता भविष्यति . यत्र बिन्दुश्च नादश्च सोमसूर्याग्निवायवः .. 11.. इन्द्रियाणि च सर्वाणि लयं गच्छन्ति सुव्रत . वायवो यत्र लीयन्ते मनो यत्र विलीयते .. 12.. यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः . यस्मिंस्थितो न दुःखेन गुरुणापि विचाल्यते .. 13.. यत्रोपरमते चित्तं निरुद्धं योगसेवया . यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति .. 14.. सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् . एतत्क्षराक्षरातीतमनक्षरमितीर्यते .. 15.. क्षरः सर्वाणि भूतानि सूत्रात्माऽक्षर उच्यते . अक्षरं परमं ब्रह्म निर्विशेषं निरञ्जनम् .. 16.. अलक्षणमलक्षं तदप्रतर्क्यमनूपमम् . अपारपारमच्छेद्यमचिन्त्यमतिनिर्मलम् .. 17.. आधारं सर्वभूतानामनाधारमनामयम् . अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम् .. 18.. अस्थूलमनणुह्रस्वमदीर्घमजमव्ययम् . अशब्दमस्पर्शरूपमचक्षुःश्रोत्रनामकम् .. 19.. सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितम् . सुसंवेद्यं गुरुमतात्सुदुर्बोधमचेतसाम् .. 20.. निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम् . निर्लेपकं निरापायं कूटस्थमचलं ध्रुवम् .. 21.. ज्योतिषामपि तज्ज्योतिस्तमःपारे प्रतिष्ठितम् . भावाभावविनिर्मुक्तं भावनामात्रगोचरम् .. 22.. भक्तिगम्यं परं तत्त्वमन्तर्लीनेन चेतसा . भावनामात्रमेवात्र कारणं पद्मसंभव .. 23.. यथा देहान्तरप्राप्तेः कारणं भावना नृणाम् . विषयं ध्यायतः पुंसो विषये रमते मनः .. 24.. मामनुस्मरतश्चित्तं मय्येवात्र विलीयते . सर्वज्ञत्वं परेशत्वं सर्वसम्पूर्णशक्तिता . अनन्तशक्तिमत्त्वं च मदनुस्मरणाद्भवेत् .. 25.. इति.. इति तृतीयोऽध्यायः .. 3.. चैतनस्यैकरूपत्वद्भेदो युक्तो न कर्हिचित् . जीवत्वं च तथा ज्ञेयं रज्ज्वां सर्पग्रहो यथा .. 1.. रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी . भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला .. 2.. उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते . तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् .. 3.. व्याप्यव्याप्यकता मिथ्या सर्वमात्मेति शासनात् . इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः .. 4.. ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः . तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय .. 5.. ब्रह्मैव सर्वनामानि रूपाणि विविधानि च . कर्माण्यपि समग्राणि बिभर्तीति विभावय .. 6.. सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् . ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् .. 7.. स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः . यस्तिष्ठति विमूढात्मा भयं तस्यापि भाषितम् .. 8.. यदज्ञानद्भवेद्द्वैतमितरत्तत्प्रपश्यति . आत्मत्वेन तदा सर्वं नेतरत्तत्र चाण्वपि .. 9.. अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् . असद्रूपो यथा स्वप्न उत्तरक्षणबाधितः .. 10.. स्वप्ने जागरितं नास्ति जागरे स्वप्नता नहि . द्वयमेव लये नास्ति लयोऽपि ह्यनयोर्न च .. 11.. त्रयमेव भवेन्मिथ्या गुणत्रयविनिर्मितम् . अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः .. 12.. यद्वन्मृदि घटभ्रान्तिः शुक्तौ हि रजतस्थितिः . तद्वद्ब्रह्मणि जीवत्वं वीक्षमाणे विनश्यति .. 13.. यथा मृदि घटो नाम कनके कुण्डलाभिधा . शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे .. 14.. यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले . पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि .. 15.. यथैव शून्यो वेतालो गन्धर्वाणं पुरं यथा . यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः .. 16.. यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् . घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः .. 17.. जगन्नाम्ना चिदाभाति सर्वं ब्रह्मैव केवलम् . यथा वन्ध्यासुतो नास्ति यथा नस्ति मरौ जलम् .. 18.. यथा नास्ति नभोवृक्षस्तथा नास्ति जगत्स्थितिः . गृह्यमाने घटे यद्वन्मृत्तिका भाति वै बलात् .. 19.. वीक्ष्यमाणे प्रपञ्चे तु ब्रह्मैवाभाति भासुरम् . सदैवात्मा विशुद्धोऽस्मि ह्यशुद्धो भाति वै सदा .. 20.. यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् . यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः .. 21.. आत्मानात्मविवेकोऽयं मुधैव क्रियते बुधैः .. सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका .. 22.. विनिर्णीता विमूढेन देहत्वेन तथात्मता . घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका .. 23.. गृहत्वेन हि काष्ठानि खड्गत्वेन हि लोहता . तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः .. 24.. इति.. इति चतुर्थोऽध्यायः .. 4.. पुनर्योगं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् . समाहितमना भूत्वा शृणु ब्रह्मन्यथाक्रमम् .. 1.. दशद्वारपुरं देहं दशनाडीमहापथम् . दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् .. 2.. षडाधारापवरकं षडन्वयमहावनम् . चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् .. 3.. बिन्दुनादमहालिङ्गविष्णुलक्ष्मीनिकेतनम् . देहं विष्ण्वालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् .. 4.. गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् . शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते .. 5.. यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता . यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते .. 6.. यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते . यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः .. 7.. तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् . स्वाधिष्ठानह्वयं चक्रं लिङ्गमूले षडस्रकम् .. 8.. नाभिदेशे स्थितं चक्रं दशास्रं मणिपूरकम् . द्वादशारं महाचक्रं हृदये चाप्यनाहतम् .. 9.. तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव . कण्ठकूपे विशुद्धाख्यं यच्चक्रं षोडशास्रकम् .. 10.. पीठं जालन्धरं नाम तिष्ठत्यत्र चतुर्मुख . आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् .. 11.. उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् . स्थानान्येतानि देहेऽस्मिञ्छक्तिरूपं प्रकाशते .. 12.. चतुरस्रधरण्यादौ ब्रह्मा तत्राधिदेवता . अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता .. 13.. त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता . वायोर्बिंबं तु षट्कोणं संकर्षोऽत्राधिदेवता .. 14.. आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता . नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः .. 15.. शांभवस्थानमेतत्ते वर्णितं पद्मसंभव . अतः परं प्रवक्ष्यामि नाडीचक्रस्य निर्णयम् .. 16.. मूलाधारत्रिकोणस्था सुषुम्ना द्वादशाङ्गुला . मूलार्धच्छिन्नवंशाभा ब्रह्मनाडीति सा स्मृता .. 17.. इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते . विलंबिन्यामनुस्यूते नासिकान्तमुपागते .. 18.. इडायां हेमरूपेण वायुर्वामेन गच्छति . पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः .. 19.. विलंबिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता . तत्र नाड्यः समुत्पन्नस्तिर्यगूर्ध्वमधोमुखाः .. 20.. तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम् . गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते .. 21.. पूषा चालम्बुसा चैव श्रोत्रद्वयमुपागते . शूरा नाम महानाडी तस्माद्भ्रूमध्यमाश्रिता .. 22.. विश्वोदरी तु या नाडी सा भुङ्क्तेऽन्नं चतुर्विधम् . सरस्वती तु या नाडी सा जिह्वान्तं प्रसर्पति .. 23.. राकाह्वया तु या नाडी पीत्वा च सलिलं क्षणात् . क्षुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च .. 24.. कण्ठकूपोद्भवा नाडी शङ्खिनाख्या त्वधोमुखी . अन्नसारं समादाय मूर्ध्नि संचिनुते सदा .. 25.. नाभेरधोगतास्तिस्रो जाडयः स्युरधोमुखः . मलं त्यजेत्कुहूर्नाडी मूत्रं मुञ्चति वारुणी .. 26.. चित्राख्या सीविनि नाडी शुक्लमोचनकारणी . नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु .. 27.. स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः . स्थूलं शुक्लात्मकं बिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् .. 28.. सोमात्मकः परः प्रोक्तः सदा साक्षी सदाच्युतः . पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः .. 29.. समूलाग्निः शरीरेऽग्निर्यस्मान्नादः प्रजायते . वडवाग्निः शरीरस्थो ह्यस्थिमध्ये प्रवर्तते .. 30.. काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते . काष्ठपाषणजो वह्निः पार्थिवो ग्रहणीगतः.. 31.. अन्तरिक्षगतो वह्निर्वैद्युतः स्वान्तरात्मकः . नभस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः .. 32.. विषं वर्षति सूर्योऽसौ स्रवत्यमृतमुन्मुखः . तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः .. 33.. भ्रूमध्यनिलयो बिन्दुः शुद्धस्फटिकसंनिभः . महाविष्णोश्च देवस्य तत्सूक्ष्मं रूपमुच्यते .. 34.. एतत्पञ्चाग्निरूपं यो भावयेद्बुद्धिमान्धिया . तेन भुक्तं च पीतं च हुतमेव न संशयः .. 35.. सुखसंसेवितं स्वप्नं sujIrNamitabhojanam.j . शरीरशुद्धिं कृत्वादौ सुखमासनमास्थितः .. 36.. प्राणस्य शोधयेन्मार्गं रेचपूरककुम्भकैः . गुदमाकुञ्च्य यत्नेन मूलशक्तिं प्रपूजयेत् .. 37.. नाभौ लिङ्गस्य मध्ये तु उड्यानाख्यं च बन्धयेत् . उड्डीय याति तेनैव शक्तितोड्यानपीठकम् .. 38.. कण्ठं सङ्कोचयेत्किंचिद्बन्धो जालन्धरि ह्ययम् . बन्धयेत्खेचरि मुद्रां दृढचित्तः समाहितः .. 39.. कपालविवरे जिह्वा प्रविष्टा विपरीतगा . भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी .. 40.. खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः . न पीयूषं पतत्यग्नौ न च वायुः प्रधावति .. 41.. न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते . न च मृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् .. 42.. ततः पूर्वापरे व्योम्नि द्वादशान्तेऽच्युतात्मके . उड्ड्यानपीठे निर्द्वन्द्वे निरालम्बे निरञ्जने .. 43.. ततः पङ्कजमध्यस्थं चन्द्रमण्डलमध्यगम् . नारायणमनुध्यायेत्स्रवतममृतं सदा .. 44.. भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः . क्षीयन्ते चास्य कर्माणि तस्मिद्नृष्टे परावरे .. 45.. अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर . जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम् .. 46.. नादे मनोलयं ब्रह्मन्दूरश्रवणकारणम् . बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् .. 47.. कालात्मनि मनो लीनं त्रिकालज्ञानकारणम् . परकायमनोयोगः परकायप्रवेशकृत् .. 48.. अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये . पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत् .. 49.. सलिले धारयेच्चित्तं नाम्भसा परिभूयते . अग्नौ सन्धारयेच्चित्तमग्निना दह्यते न सः .. 50.. वायौ मनोलयं कुर्यादाकाशगमनं भवेत् . आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात् .. 51.. विराड्रूपे मनो युञ्जन्महिमानमवाप्नुयात् . चतुर्मुखे मनो युञ्जञ्जगत्सृष्टिकरो भवेत् .. 52.. इन्द्ररूपिणमात्मानं भावयन्मर्त्यभोगवान् . विष्णुरूपे महायोगी पालयेदखिलं जगत् .. 53.. रुद्ररूपे महायोगी संहरत्येव तेजसा . नारायणे मनो युञ्जन्सर्वसिद्धिमवाप्नुयात् .. 54.. यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः . तथा तत्तदवाप्नोति भाव एवात्र कारणम् .. 55.. गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाच्युतः . न गुरोरधिकः कश्चित्त्रिषु लोकेषु विद्यते .. 56.. दिव्यज्ञानोपदेष्टारं देशिकं परमेश्वरम् . पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत् .. 57.. यथा गुरुस्तथैवेशो यथैवेशोस्तथा गुरुः . पूजनीयो महाभक्त्या न भेदो विद्यतेऽनयोः .. 58.. नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् . अद्वैतं भावयेद्भक्त्या गुरोर्देवस्य चात्मनः .. 59.. योगशिखां महागुह्यं यो जानाति महामतिः . न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते .. 60.. न पुण्यपापे नास्वस्थो न दुःखं न पराजयः . न चास्ति पुनरावृत्तिरस्मिन्संसारमण्डले .. 61.. सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः . तथा विज्ञाततत्त्वोऽसौ मुक्त एव न संशयः .. 62.. इत्युपनिषत् .. इति पञ्चमोऽध्यायः .. 5.. उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर . येन विज्ञातमात्रेण मुक्तो भवति संसृतेः .. 1.. उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् . हिरण्यगर्भ वक्ष्यामि श्रुत्वा सम्यगुपासय .. 2.. सुषुम्नायै कुण्डलीन्यै सुधायै चन्द्रमण्डलात् . मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने .. 3.. शतं चैका च हृदयस्य नाड्य\- स्तासां मूर्धानमभिनिःसृतैका . तयोर्ध्वमायन्नमृतत्वमेति विश्वङ्ङ्न्या उत्क्रमणे भवन्ति .. 4.. एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता . सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी .. 5.. इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु . तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् .. 6.. प्राणान्सन्धारयेत्तस्मिन्नासाभ्यान्तरचारिणः . भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत् .. 7.. गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डः स देहभृत् . दीर्घास्तिदेहपर्यन्तं ब्रह्मनाडीति कथ्यते .. 8.. तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरभिः . इडापिङ्गलयोर्मध्ये सुषुम्ना सूर्यरूपिणी .. 9.. सर्वं प्रतिष्ठितं तस्मिन्सर्वगं विश्वतोमुखम् . तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः .. 10.. भूतलोका दिशः क्षेत्राः समुद्राः पर्वताः शिलाः . द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः .. 11.. स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः . बीजं बीजात्मकस्तेषां क्षेत्रज्ञः प्राणवायवः .. 12.. सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् . नानानाडीप्रसवगं सर्वभूतान्तरात्मनि .. 13.. ऊर्ध्वमूलमधःशाखं वायुमार्गेण सर्वगम् . द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः .. 14.. सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मताः . अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात् .. 15.. वायुना सह जीवोर्ध्वज्ञानान्मोक्षमवाप्नुयात् . ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा पायुं च मध्यगम् .. 16.. कृत्वा तु चैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् . द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे .. 17.. सुषुम्ना शाम्भवी शक्तिः शेषास्त्वन्ये निरर्थकाः . हृल्लेखे परमानन्दे तालुमूले व्यवस्थिते .. 18.. अत ऊर्ध्वं निरोधे तु मध्यमं मध्यमध्यमम् . उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् . यदि भ्रमरसृष्टिः स्यात्संसारभ्रमणं त्यजेत् .. 19.. गमागमस्थं गमनादिशून्यं चिद्रूपदीपं तिमिरान्धनाशम् . पश्यामि तं सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम् .. 20.. अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः . ध्वनेरन्तर्गतं ज्योतिर्ज्योतिषोऽन्तर्गतं मनः . तन्मनो विलयं याति तद्विष्णोः परमं पदम् .. 21.. केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती . आधाराज्जायते विश्वं विश्वं तत्रैव लीयते .. 22.. तस्मात्सर्वप्रयत्नेन गुरुपादं समाश्रयेत् . आधारशक्तिनिद्रायां विश्वं भवति निद्रया .. 23.. तस्यां शक्तिप्रबोधेन त्रैलोक्यं प्रतिबुध्यते . आधारं यो विजानाति तमसः परमश्नुते .. 24.. तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते .. 25.. आधारचक्रमहसा विद्युत्पुञ्जसमप्रभा . तदा मुक्तिर्न सन्देहो यदि तुष्टः स्वयं गुरुः .. 26.. आधारचक्रमहसा पुण्यपापे निकृन्तयेत् . आधारवातरोधेन लीयते गगनान्तरे .. 27.. आधारवातरोधेन शरीरं कंपते यदा . आधारवातरोधेन योगी नृत्यति सर्वदा .. 28.. आधारवातरोधेन विश्वं तत्रैव दृश्यते . सृष्टिमाधारमाधारमाधारे सर्वदेवताः . आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत् .. 29.. आधारे पश्चिमे भागे त्रिवेणीसङ्गमो भवेत् . तत्र स्नात्वा च पीत्वा च नरः पापात्प्रमुच्यते .. 30.. आहारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते . तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् .. 31.. आधारपश्चिमे भागे चन्द्रसूर्यौ स्थिरौ यदि . तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् .. 32.. आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया . षट् चक्राणि च निर्भिद्य ब्रह्मरन्ध्राद्बहिर्गतम् .. 33.. वामदक्षे निरुन्धन्ति प्रविशन्ति सुषुम्नया . ब्रह्मरन्ध्रं प्रविश्यान्तस्ते यान्ति परमां गतिम् .. 34.. सुषुम्नायां यदा हंसस्त्वध ऊर्ध्वं प्रधावति . सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम् .. 35.. सुषुम्नायां यदा प्राणः स्थिरो भवति धीमताम् . सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयं गतौ .. 36.. तदा समरसं भावं यो जानाति स योगवित् . सुषुम्नायां यदा यस्य म्रियते मनसो रयः .. 37.. सुषुम्नायां यदा योगी क्षणैकमपि तिष्टति . सुषुम्नायां यदा योगी क्षणार्धमपि तिष्ठति .. 38.. सुषुम्नायां यदा योगी सुलग्नो लवणाम्बुवत् . सुषुम्नायां यदा योगी लीयते क्षीरनीरवत् .. 39.. भिद्यते च तदा ग्रन्थिश्चिद्यन्ते सर्वसंशयाः . क्षीयन्ते परमाकाशे ते यान्ति परमां गतिम् .. 40.. गङ्गायां सागरे स्नात्वा नत्वा च मणिकर्णिकाम् . मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम् .. 41.. श्रीशैलदर्शनान्मुक्तिर्वाराणस्यां मृतस्य च . केदारोदकपानेन मध्यनाडीप्रदर्शनात् .. 42.. अश्वमेधसहस्राणि वाजपेयशतानि च . सुषुम्नाध्यानयोगस्य कलां नार्हन्ति षोडशीम् .. 43.. सुषुम्नायां सदा गोष्ठीं यः कश्चित्कुरुते नरः . स मुक्तः सर्वपापेभ्यो निश्रेयसमवाप्नुयात् .. 44.. सुषुम्नैव परं तीर्थं सुषुम्नैव परं जपः . सुषुम्नैव परं ध्यानं सुषुम्नैव परा गतिः .. 45.. अनेकयज्ञदानानि व्रतानि नियमास्तथा . सुषुम्नाध्यानलेशस्य कलां नार्हन्ति षोडशीम् .. 46.. ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा . चिच्छक्तिः परमादेवी मध्यमे सुप्रतिष्ठिता .. 47.. मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजे तथा . नादरूपा पराशक्तिर्ललाटस्य तु मध्यमे .. 48.. भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके . बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते .. 49.. हृदये स्थूलरूपेण मध्यमेन तु मध्यगे .. 50.. प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति . वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते .. 51.. आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः . प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत् .. 52.. अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति . हकारेण बहिर्याति सकारेण विशेत्पुनः .. 53.. हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा . तद्विद्वानक्षरं नित्यं यो जानाति स योगवित् .. 54.. कन्दोर्ध्वे कुण्डलीशक्तिर्मुक्तिरूपा हि योगिनाम् . बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् .. 55.. भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याऽग्निदेवताः . यासु मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति .. 56.. त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः . त्रयो वेदाः स्थिता यत्र तत्परं ज्योतिरोमिति .. 57.. चित्ते चलति संसारो निश्चलं मोक्ष उच्यते . तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे .. 58.. चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् . तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः .. 59.. मनोहं गगनाकारं मनोहं सर्वतोमुखम् . मनोहं सर्वमात्मा च न मनः केवलः परः .. 60.. मनः कर्माणि जायन्ते मनो लिप्यति पातकैः . मनश्चेदुन्मनीभूयान्न पुण्यं न च पातकम् .. 61.. मनसा मन आलोक्य वृत्तिशून्यं यदा भवेत् . ततः परं परब्रह्म दृश्यते च सुदुर्लभम् .. 62.. मनसा मन आलोक्य मुक्तो भवति योगवित् . मनसा मन आलोक्य उन्मन्यन्तं सदा स्मरेत् .. 63.. मनसा मन आलोक्य योगनिष्ठः सदा भवेत् . मनसा मन आलोक्य दृश्यन्ते प्रत्यया दश .. 64.. यदा प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् .. 65.. बिन्दुनादकलाज्योतीरवीन्दुध्रुवतारकम् . शान्तं च तदतीतं च परंब्रह्म तदुच्यते .. 66.. हसत्युल्लसति प्रीत्या क्रीडते मोदते तदा . तनोति जीवनं बुद्ध्या बिभेति सर्वतोभयात् .. 67.. रोध्यते बुध्यते शोके मुह्यते न च सम्पदा . कंपते शत्रुकार्येषु कामेन रमते हसन् .. 68.. स्मृत्वा कामरतं चित्तं विजानीयात्कलेवरे . यत्र देशे वसेद्वायुश्चित्तं तद्वसति ध्रुवम् .. 69.. मनश्चन्द्रो रविर्वायुर्दृष्टिरग्निरुदाहृतः . बिन्दुनादकला ब्रह्मन् विष्णुब्रह्मेशदेवताः .. 70.. सदा नादानुसन्धानात्संक्षीणा वासना भवेत् . निरञ्जने विलीयेत मरुन्मनसि पद्मज .. 71.. यो वै नादः स वै बिन्दुस्तद्वै चित्तं प्रकीर्तितम् . नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत् .. 72.. मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् . मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् .. 73.. षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् . प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोजयेत् .. 74.. वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् . समाधिमेकेन समममृतं यान्ति योगिनः .. 75.. यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना . विना चाभ्यासयोगेन ज्ञानदीपस्तथा नहि .. 76.. घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते . भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते .. 77.. स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम् . गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते .. 78.. कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववदृढम् . अभ्यासवासनाशक्त्या तरन्ति भवसागरम् .. 79.. इत्युपनिषत् . इति योगशिखोपनिषदि षष्ठोऽध्यायः .. 6.. AUM सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै . तेजस्विनवधीतमस्तु मा विद्विषावहै .. OM शान्तिः शान्तिः शान्तिः .. AUM तत्सत् .. इति योगशिखोपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}