% Text title : chamakaprashnaH with vedic accents % File name : chamaka.itx % Category : veda, svara, shiva % Location : doc\_veda % Author : Vedic Tradition % Transliterated by : Rajagopal Iyer, Rekha Venkatesh % Proofread by : Rajagopal Iyer, Rekha Venkatesh % Description-comments : See namakam in separate file % Latest update : June 14, 2000, March 19, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chamakaprashna ..}## \itxtitle{.. chamakaprashnaH ..}##\endtitles ## OM अग्ना\'विष्णू स\`जोष\'से\`मा व\'र्धन्तु वा\`M गिर\'H । द्यु\`म्नैर्वाजे\'भि\`राग\'तम् । वाज\'श्च मे प्रस\`वश्च\' मे\` प्रय\'तिश्च मे\` प्रसि\'तिश्च मे धी\`तिश्च\' मे\` क्रतु\'श्च मे\` स्वर\'श्च मे\` श्लोक\'श्च मे श्रा\`वश्च\' मे\` श्रुति\'श्च मे\` ज्योति\'श्च मे\` सुव\'श्च मे प्रा\`णश्च\' मेऽपा\`नश्च\' मे व्या\`नश्च\` मेऽसु\'श्च मे चि\`त्तं च\' म\` आधी\'तं च मे\` वाक्च\' मे\` मन\'श्च मे\` चक्षु\'श्च मे\` श्रोत्र\'M च मे\` दक्ष\'श्च मे\` बल\'M च म\` ओज\'श्च मे\` सह\'श्च म\` आयु\'श्च मे ज\`रा च\' म A\`त्मा च\' मे त\`नूश्च\' मे\` शर्म\' च मे\` वर्म\' च मे\`.अङ्गा\'नि च मे\`.अस्थानि\' च मे\` परू{\m+}\'षि च मे\` शरी\'राणि च मे ॥ 1॥ ज्यैष्ठ्य\'M च म\` आधि\'पत्यं च मे म\`न्युश्च\' मे\` भाम\'श्च\` मेऽम\'श्च\` मेऽम्भ\'श्च मे जे\`मा च\' मे महि\`मा च\' मे वरि\`मा च\' मे प्रथि\`मा च\' मे व\`र्ष्मा च\' मे द्राघु\`या च\' मे वृ\`द्धं च\' मे\` वृद्धि\'श्च मे स\`त्यं च\' मे श्र\`द्धा च\' मे\` जग\'च्च मे\` धन\'M च मे\` वश\'श्च मे\` त्विषि\'श्च मे क्री\`DA च\' मे\` मोद\'श्च मे जा\`तं च\' मे जनि\`ष्यमा\'णं च मे सू\`क्तं च\' मे सुकृ\`तं च\' मे वि\`त्तं च\' मे\` वेद्य\'M च मे भू\`तं च\' मे भवि\`ष्यच्च\' मे सु\`गं च\' मे सु\`पथ\'M च म ऋ\`द्धं च\' म\` ऋद्धि\'श्च मे कॢ\`प्तं च\' मे\` कॢप्ति\'श्च मे म\`तिश्च\' मे सुम\`तिश्च\' मे ॥ 2॥ शं च\' मे\` मय\'श्च मे प्रि\`यं च\' मेऽनुका\`मश्च\' मे\` काम\'श्च मे सौमन\`सश्च\' मे भ\`द्रं च\' मे\` श्रेय\'श्च मे\` वस्य\'श्च मे\` यश\'श्च मे\` भग\'श्च मे\` द्रवि\'णं च मे य\`न्ता च\' मे ध\`र्ता च\' मे\` क्षेम\'श्च मे\` धृति\'श्च मे\` विश्व\'M च मे\` मह\'श्च मे स\`ंविच्च\' मे\` ज्ञात्र\'M च मे\` सूश्च\' मे प्र\`सूश्च\' मे\` सीर\'M च मे ल\`यश्च\' म ऋ\`तं च\' मे\`.अमृत\'M च मेऽय\`क्ष्मं च\` मेऽना\'मयच्च मे जी\`वातु\'श्च मे दीर्घायु\`त्वं च\' मेऽनमि\`त्रं च\` मेऽभ\'यं च मे सु\`गं च\' मे\` शय\'नं च मे सू\`षा च\' मे सु\`दिन\'M च मे ॥ 3॥ ऊर्क्च\' मे सू\`नृता\' च मे\` पय\'श्च मे\` रस\'श्च मे घृ\`तं च\' मे\` मधु\' च मे\` सग्धि\'श्च मे\` सपी\'तिश्च मे कृ\`षिश्च\' मे\` वृष्टि\'श्च मे\` जैत्र\'M च म\` औद्भि\'द्यं च मे र\`यिश्च\' मे\` राय\'श्च मे पु\`ष्टं च\' मे\` पुष्टि\'श्च मे वि\`भु च\' मे प्र\`भु च\' मे ब\`हु च\' मे\` भूय\'श्च मे पू\`र्णं च\' मे पू\`र्णत\'रं च\` मेऽक्षि\'तिश्च मे\` कूय\'वाश्च\` मेऽन्न\'M च\` मेऽक्षु\'च्च मे व्री\`हय\'श्च मे\` यवा\"श्च मे\` माषा\"श्च मे\` तिला\"श्च मे मु\`द्गाश्च\' मे ख\`ल्वा\"श्च मे गो\`धूमा\"श्च मे म\`सुरा\"श्च मे प्रि\`यंग\'वश्च\` मेऽण\'वश्च मे श्या\`मका\"श्च मे नी\`वारा\"श्च मे ॥ 4॥ अश्मा\' च मे\` मृत्ति\'का च मे गि\`रय\'श्च मे\` पर्व\'ताश्च मे\` सिक\'ताश्च मे\` वन\`स्पत\'यश्च मे\` हिर\'ण्यं च\` मेऽय\'श्च मे\` सीस\'M च मे\` त्रपु\'श्च मे श्या\`मं च\' मे लो\`हं च\' मे\`.अग्निश्च\' म\` आप\'श्च मे वी\`रुध\'श्च म\` ओष\'धयश्च मे कृष्टप\`च्यं च\' मेऽकृष्टप\`च्यं च\' मे ग्रा\`म्याश्च\' मे प\`शव\' आर\`ण्याश्च\' य\`ज्ञेन\' कल्पन्तां वि\`त्तं च मे\` वित्ति\'श्च मे भू\`तं च\' मे\` भूति\'श्च मे\` वसु\' च मे वस\`तिश्च\' मे\` कर्म\' च मे\` शक्ति\'श्च\` मेऽर्थ\'श्च म\` एम\'श्च म\` इति\'श्च मे\` गति\'श्च मे ॥ 5॥ a\`ग्निश्च\' म\` इन्द्र\'श्च मे\` सोम\'श्च म\` इन्द्र\'श्च मे सवि\`ता च\' म\` इन्द्र\'श्च मे\` सर\'स्वती च म\` इन्द्र\'श्च मे पू\`षा च\' म\` इन्द्र\'श्च मे\` बृह\`स्पति\'श्च म\` इन्द्र\'श्च मे मि\`त्रश्च\' म\` इन्द्र\'श्च मे\` वरु\'णश्च म\` इन्द्र\'श्च मे\` त्वष्टा\' च म\` इन्द्र\'श्च मे धा\`ता च\' म\` इन्द्र\'श्च मे\` विष्णु\'श्च म\` इन्द्र\'श्च मे\`.अश्विनौ\' च म\` इन्द्र\'श्च मे म\`रुत\'श्च म\` इन्द्र\'श्च मे\` विश्वे\' च मे दे\`वा इन्द्र\'श्च मे पृथि\`वी च\' म\` इन्द्र\'श्च मे\`.अन्तरि\'क्षं च म\` इन्द्र\'श्च मे\` द्यौश्च\' म\` इन्द्र\'श्च मे\` दिश\'श्च म\` इन्द्र\'श्च मे मू\`र्धा च\' म\` इन्द्र\'श्च मे प्र\`जाप\'तिश्च म\` इन्द्र\'श्च मे ॥ 6॥ a\`{\m+}\`शुश्च\' मे र\`श्मिश्च\` मेऽदा\"भ्यश्च\` मेऽधि\'पतिश्च म उपा\`{\m+}\`शुश्च\' मेऽन्तर्या\`मश्च\' म ऐन्द्रवाय\`वश्च\' मे मैत्रावरु\`णश्च\' म आश्वि\`नश्च\' मे प्रतिप्र\`स्थान\'श्च मे शु\`क्रश्च\' मे म\`न्थी च\' म आग्रय\`णश्च\' मे वैश्वदे\`वश्च\' मे ध्रु\`वश्च\' मे वैश्वान\`रश्च\' म ऋतुग्र\`हाश्च\' मेऽतिग्रा\`ह्या\"श्च म ऐन्द्रा\`ग्नश्च\' मे वैश्वदे\`वश्च\' मे मरुत्व\`तीया\"श्च मे माहे\`न्द्रश्च\' म आदि\`त्यश्च\' मे सावि\`त्रश्च\' मे सारस्व\`तश्च\' मे पौ\`ष्णश्च\' मे pAt_नीव\`तश्च\' मे हारियोज\`नश्च\' मे ॥ 7॥ i\`ध्मश्च\' मे ब\`र्हिश्च\' मे\` वेदि\'श्च मे\` धिष्णि\'याश्च मे\` स्रुच\'श्च मे चम\`साश्च\' मे\` ग्रावा\'णश्च मे\` स्वर\'वश्च म उपर\`वाश्च\' मेऽधि\`षव\'णे च मे द्रोणकल\`शश्च\' मे वाय\`व्या\'नि च मे पूत\`भृच्च\' म आधव\`नीय\'श्च म\` आग्नी\"ध्रं च मे हवि\`र्धान\'M च मे गृ\`हाश्च\' मे\` सद\'श्च मे पुरो\`डाशा\"श्च मे पच\`ताश्च\' मेऽवभृ\`थश्च\' मे स्वगाका\`रश्च\' मे ॥ 8॥ a\`ग्निश्च\' मे घ\`र्मश्च\' मे\`.अर्कश्च\' मे\` सूर्य\'श्च मे प्रा\`णश्च\' मेऽश्वमे\`धश्च\' मे पृथि\`वी च\` मेऽदि\'तिश्च मे\` दिति\'श्च मे\` द्यौश्च\' मे\` शक्क्व\'रीर\`ङ्गुल\'यो\` दिश\'श्च मे य\`ज्ञेन\' कल्पन्ता\`मृक्च\' मे\` साम\' च मे\` स्तोम\'श्च मे\` यजु\'श्च मे दी\`क्षा च\' मे\` तप\'श्च म ऋ\`तुश्च\' मे व्र\`तं च\' मेऽहोरा\`त्रयो\"र्वृ\`ष्ट्या बृ\'हद्रथन्त\`रे च\' मे य\`ज्ञेन\' कल्पेताम् ॥ 9॥ गर्भा\"श्च मे व\`त्साश्च\' मे\` त्र्यवि\'श्च मे त्र्य\`वी च\' मे दित्य\`वाट् च\' मे दित्यौ\`ही च\' मे\` पञ्चा\'विश्च मे पञ्चा\`वी च\' मे त्रिव\`त्सश्च\' मे त्रिव\`त्सा च\' मे तुर्य\`वाट् च\' मे तुर्यौ\`ही च\' मे पष्ठ\`वाट् च\' मे पष्ठौ\`ही च\' म u\`क्षा च\' मे व\`शा च\' म ऋष\`भश्च\' मे वे\`हच्च\' मेऽन\`ड्वाञ्च\' मे धे\`नुश्च\' म\` आयु\'र्य\`ज्ञेन\' कल्पतां प्रा\`णो य\`ज्ञेन\' कल्पतामपा\`नो य\`ज्ञेन\' कल्पतां व्या\`नो य\`ज्ञेन\' कल्पता\`M चक्षु\'र्य\`ज्ञेन\' कल्पता\`g\` श्रोत्र\'M य\`ज्ञेन\' कल्पता\`M मनो\' य\`ज्ञेन\' कल्पता\`M वाग्य\`ज्ञेन\' कल्पतामा\`त्मा य\`ज्ञेन\' कल्पतां य\`ज्ञो य\`ज्ञेन\' कल्पताम् ॥ 10॥ एका\' च मे ति\`स्रश्च\' मे\` पञ्च\' च मे स\`प्त च\' मे\` नव\' च म\` एका\'दश च मे\` त्रयो\'दश च मे\` पञ्च\'दश च मे स\`प्तद\'श च मे\` नव\'दश च म\` एक\'वि{\m+}शतिश्च मे\` त्रयो\'वि{\m+}शतिश्च मे\` पञ्च\'वि{\m+}शतिश्च मे स\`प्तवि{\m+}\'शतिश्च मे\` नव\'वि{\m+}शतिश्च म\` एक\'त्रि{\m+}शच्च मे\` त्रय\'स्त्रि{\m+}शच्च मे\` चत\'स्रश्च मे\`.अष्टौ च\' मे\` द्वाद\'श च मे\` षोड\'श च मे वि{\m+}श\`तिश्च\' मे\` चतु\'र्वि{\m+}शतिश्च मे\`.अष्टावि{\m+}\'शतिश्च मे\` द्वात्रि{\m+}\'शच्च मे\` ShaT__त्रि{\m+}\'शच्च मे चत्वरि\`{\m+}\`शच्च\' मे\` चतु\'श्चत्वारि{\m+}शच्च मे\`.अष्टाच\'त्वारि{\m+}शच्च मे\` वाज\'श्च प्रस\`वश्चा\'पि\`जश्च\` क्रतु\'श्च\` सुव\'श्च मू\`र्धा च\` व्यश्नि\'यश्चान्त्याय\`नश्चान्त्य\'श्च भौव\`नश्च\` भुव\'न\`श्चाधि\'पतिश्च ॥ 11॥ OM इडा\' देव\`हूर्मनु\'र्यज्ञ\`नीर्बृह\`स्पति\'रुक्थाम\`दानि\' श{\m+}सिष\`द्विश्वे\'दे\`वाः सू\"क्त\`वाच\`H पृथि\'वीमात\`र्मा मा\' हि{\m+}सी\`र्मधु\' मनिष्ये\` मधु\' जनिष्ये\` मधु\' वक्ष्यामि\` मधु\' वदिष्यामि\` मधु\'मतीं दे\`वेभ्यो\` वाच\'मुद्यास{\m+} शुश्रू\`षेण्या\"M मनु\`ष्ये\"भ्य\`स्तं मा\' दे\`वा a\'वन्तु शो\`भायै\' पि\`तरोऽनु\'मदन्तु॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ (.. इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे सप्तमः प्रपाठकः ..) ## See namakam with laghunyAsaH in a separate file. Encoded and proofread by Rajagopal Iyer, Rekha Venkatesh \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}