% Text title : dhruvasUktam Rigvede % File name : dhruvasUktam.itx % Category : sUkta, veda, svara, rigveda % Location : doc\_veda % Author : Vedic Tradition % Proofread by : NA % Description-comments : Rigveda Mandala 10, sUkta 173-174 OR Ashtaka 8, Adhyaya 8, 31-32 % Latest update : August 24, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dhruvasuktam Rigveda ..}## \itxtitle{.. dhruvasUktam ..}##\endtitles ## A tvA\'hArShama\`ntare\'dhi dhru\`vasti\`ShThAvi\'chAchaliH | visha\'stvA\` sarvA\' vA~nChantu\` mA tvadrA\`ShTramadhi\' bhrashat || 10\.173\.01 i\`haivaidhi\` mApa\' chyoShThAH\` parva\'ta i\`vAvi\'chAchaliH | indra\' ive\`ha dhru\`vasti\'ShThe\`ha rA\`ShTramu\' dhAraya || 10\.173\.02 i\`mamindro\' adIdharad dhru\`vaM dhru\`veNa\' ha\`viShA\' | tasmai\` somo\` adhi\' brava\`ttasmA\' u\` brahma\'Na\`spatiH\' || 10\.173\.03 dhru\`vA dyaurdhru\`vA pR^i\'thi\`vI dhru\`vAsaH\` parva\'tA i\`me | dhru\`vaM vishva\'mi\`daM jaga\'d dhru\`vo rAjA\' vi\`shAma\`yam || 10\.173\.04 dhru\`vaM te\` rAjA\` varu\'No dhru\`vaM de\`vo bR^iha\`spatiH\' | dhru\`vaM ta\` indra\'shchA\`gnishcha\' rA\`ShTraM dhA\'rayatAM dhru\`vam || 10\.173\.05 dhru\`vaM dhru\`veNa\' ha\`viShA\`bhi soma\'M mR^ishAmasi | atho\' ta\` indraH\` keva\'lI\`rvisho\' bali\`hR^ita\'skarat || 10\.173\.06 a\`bhI\`va\`rtena\' ha\`viShA\` yenendro\' abhivAvR^i\`te | tenA\`smAnbra\'hmaNaspate.a\`bhi rA\`ShTrAya\' vartaya || 10\.174\.01 a\`bhi\`vR^itya\' sa\`patnA\'na\`bhi yA no\` arA\'tayaH | a\`bhi pR^i\'ta\`nyantaM\' tiShThA\`bhi yo na\' ira\`syati\' || 10\.174\.02 a\`bhi tvA\' de\`vaH sa\'vi\`tAbhi somo\' avIvR^itat | a\`bhi tvA\` vishvA\' bhU\`tAnya\'bhIva\`rto yathAsa\'si || 10\.174\.03 yenendro\' ha\`viShA\' kR^i\`tvyabha\'vad dyu\`mnyutta\`maH | i\`daM tada\'kri devA asapa\`tnaH kilA\'bhuvam || 10\.174\.04 a\`sa\`pa\`tnaH sa\'patna\`hAbhirA\'ShTro viShAsa\`hiH | yathA\`hame\'ShAM bhU\`tAnAM\' vi\`rAjA\'ni\` jana\'sya cha || 10\.174\.05 ## Rigveda Mandala 10, sUkta 173-174 Ashtaka 8, Adhyaya 8, 31-32 \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}