कृत्यापरिहरणसूक्तं बगलामुखीसूक्तं च

कृत्यापरिहरणसूक्तं बगलामुखीसूक्तं च

३१ अथर्ववेदान्तर्गतं एकत्रिंशं सूक्तम् ऋषिः शुक्रः ॥ देवता कृत्याप्रतिहरणम् अथवा कृत्यादूषण ॥ छन्दः १-१० अनुष्टुप्, ११ बृहतीगर्भाऽनुष्टुप्, १२ पथ्याबृहती ॥ यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्मि॒श्रधा॑न्ये । आ॒मे मां॒से कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥ १॥ यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑ । अव्यां॑ ते॑ कृत्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥ २॥ यां ते॑ च॒क्रुरेक॑शफे पशू॒नामुभ॒याद॑ति । ग॒र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥ ३॥ यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम् । क्षेत्रे॑ ते॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥ ४॥ यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चितः॑ । शाला॑यां कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥ ५॥ यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने । अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥ ६॥ यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे । दु॒न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥ ७॥ यां ते॑ कृ॒त्यां कूपे॑ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः । सद्म॑नि कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥ ८॥ यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ सङ्क॑सुके च॒ याम् । म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ॥ ९॥ अप॑थे॒ना ज॑भारैणां॒ तां प॒थेतः प्र हि॑ण्मसि । अधी॑रो मर्या॒धीरे॑भ्यः॒ सं ज॑भा॒राचि॑त्त्या ॥ १०॥ यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म् । च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ॥ ११॥ कृ॒त्या॒कृतं॑ वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्यम् । इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥ १२॥ इति द्वादशः प्रपाठकः ॥ इति पञ्चमं काण्डम् ॥
स्वररहितं कृत्यापरिहरणसूक्तं बगलामुखीसूक्तम् यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये । आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ १॥ यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि । अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ २॥ यां ते चक्रुरेकशफे पशूनामुभयादति । गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ३॥ यां ते चक्रुरमूलायां वलगं वा नराच्याम् । क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ४॥ यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः । शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ५॥ यां ते चक्रुः सभायां यां चक्रुरधिदेवने । अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ६॥ यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे । दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ७॥ यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः । सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥ ८॥ यां ते चक्रुः पुरुषास्थे अग्नौ सङ्कसुके च याम् । म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥ ९॥ अपथेना जभारैणां तां पथेतः प्र हिण्मसि । अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥ १०॥ यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् । चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥ ११॥ कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् । इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥ १२॥ इति द्वादशः प्रपाठकः ॥ इति पञ्चमं काण्डम् ॥ इति कृत्यापरिहरणसूक्तं बगलामुखीसूक्तम् । NA Atharvaveda 5.31 Hindi http://literature.awgp.org/hindibook/vedPuran Darshan/atharvaved/athaveda1b.34 English translation Griffiths http://www.sacred-texts.com/hin/av/av05031tm This is also known as kRityaanAshaka shrIbagalA sUktam
% Text title            : kRityApaharaNasUktam bagalAmukhIsUkta
% File name             : kRityApaharaNabagalAmukhIsUkta.itx
% itxtitle              : bagalAmukhIsUktam athavA kRityApaharaNasUktam (atharavedIya)
% engtitle              : kRityApaharaNasUktam bagalAmukhIsUktam
% Category              : veda, svara, dashamahAvidyA, devii, devI, sUkta
% Location              : doc_veda
% Sublocation           : veda
% SubDeity              : dashamahAvidyA
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Indexextra            : (Hindi, English, text)
% Latest update         : May 6, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org