% Text title : khilas 1 % File name : khilas1.itx % Category : veda, rigveda % Location : doc\_veda % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. khilas 1 ..}## \itxtitle{.. khilas 1 ..}##\endtitles ## ## Supplement to Rigveda Mandala 1 ## विषघ्नसूक्तम् . 100001011 मा बिभेर्न मरिष्यसि परित्वापामि सर्वतः . 100001012 घनेन हन्मि वृश्चिकमहिदण्डेनागतं 100001021 आदित्यरथवेगेन विष्णुबाहुबलेन च . 100001022 गरुडपक्षनिपातेन भूमिं गच्छ महायशाः 100001031 गरुडस्य जातमात्रेण त्रयो लोकाः प्रकम्पिताः . 100001032 प्रकम्पिता मही सर्वा सशैलवनकानना 100001041 गगनं नष्टचन्द्रार्कं ज्योतिषं न प्रकाशते . 100001042 देवताभयभीताश्च मारुतो न प्लवायति मारुतो न प्लवायत्यों नमः 100001051 भो सर्पभद्र भद्रं ते दूरं गच्छ महायशाः . 100001052 जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर 100001061 आस्तीकवचनं श्रुत्वा यः सर्पो न निवर्तते . 100001062 शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा 100001071 नर्मदायै नमः प्रातर्नर्मदायै नमो निशि . 100001072 नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः 100001081 यो जरत्कारुणा जातो जरत्कन्यां महायशाः . 100001082 तस्य सर्पापभद्रं ते दूरं गच्छ महायशाः ## Supplement to Rigveda Mandala 2 ## ##?####?##सूक्तम् . 200001011 भद्रं वद दक्षिणतो भद्रमुत्तरतो वद . 200001012 भद्रं पुरस्तान्नो वद भद्रं पश्चात् कपिंजल 200001021 भद्रं वद पुत्रैर्भद्रं वद गृहेषु च . 200001022 भद्रमस्माकं नो वद भद्रं नोऽभयं कृधि 200001031 भद्रमधस्तान्नो वद भद्रमुपरिष्टान्नो वद . 200001032 भद्रं भद्रं न आवद भद्रं नः सर्वतो वद 200001041 असपत्नः पुरस्तान्नः शिवं दक्षिणतस्कृधि . 200001042 अभयं सततं पश्चाद्भद्रमुत्तरतो गृहे 200001051 यौवनानि महयसि जिग्युषामिव दुंदुभिः . 200001052 शकुन्तकप्रदक्षिणं शतपत्राभि नो वद 200001061 आवदंस्त्वं shakune .. ## Supplement to Rigveda Mandala 5 ## श्रीसूक्तम् . 500001011 हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् . 500001012 चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह 500001021 तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . 500001022 यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् 500001031 अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् . 500001032 श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् 500001041 कांसोऽस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् . 500001042 पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् 500001051 चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् . 500001052 तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे .. 1.. 500001061 आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः . 500001062 तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः 500001071 उपैतु मां देवसखः कीर्तिश्च मणिना सह . 500001072 प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे 500001081 क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् . 500001082 अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् 500001091 गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् . 500001092 ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् 500001101 मनसः काममाकूतिं वाचः सत्यमशीमहि . 500001102 पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः .. 2 500001111 कर्दमेन प्रजाभूतामयि सम्भवकर्दम . 500001112 श्रियं वासय मे कुले मातरं पद्ममालिनीम् 500001121 आपः स्रजन्तु स्निग्धानि चिक्लीतवसमे गृहे . 500001122 निचदेवीं मातरं श्रियं वासय मे कुले 500001131 आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् . 500001132 सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह 500001141 आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् . 500001142 चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह 500001151 तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . 500001152 यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् .. 3 500001161 यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् . 500001162 सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् 500001171 पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे . 500001172 तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् 500001181 अश्वदायी गोदायी धनदायी महाधने . 500001182 धनं मे जुषतां देवि सर्वकामांश्च देहि मे 500001191 पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि . 500001192 विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व 500001201 पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् . 500001202 प्रजानां भवसी माता आयुष्मन्तं करोतु मे 500001211 धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः . 500001221 धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते 500001231 वैनतेय सोमं पिब सोमं पिबतु वृत्रहा . 500001232 सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः 500001241 न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः . 500001242 भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् 500001251 सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे . 500001252 भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् 500001261 विष्णुपत्नीं क्षमादेवीं माधवीं माधवप्रियाम् . 500001262 लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् 500001271 महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि . 500001272 तन्नो लक्ष्मीः प्रचोदयात् 500001281 श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते . 500001282 धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः .. 4 ## Supplement to Rigveda Mandala 7##-##3 ## ##?####?##सूक्तम् . 700001011 स्वप्नस्वप्नाधिकरणे सर्वं निष्वापयाजनम् . 700001012 आसूर्यमन्यान् त्स्वापयद् व्यूह्लं जाग्रियादहम् 700001021 अजगरो नाम सर्पः सर्पिरविषो महान् . 700001022 तस्मिन्हि सर्पः सुधितस्तेन त्वास्वाषयामसि 700001031 सर्पः सर्पोऽजगरः सर्पिरविषो महान् . 700001032 तस्य सर्पात् सिंधवस्तस्य गाधमशीमहि 700001041 काळिको नाम सर्पो नवनागसहस्रबळः . 700001042 यमुनह्रदेहसो जातो यो नारायणवाहनः 700001051 यदि काळिकदूतस्य यदिकाः काळिकाद्भयात् . 700001052 जन्मभूमिमतिक्रान्तो निर्विषो याति काळिकः 700001061 आयाहीन्द्रपथिभिरीळितेभिर्यज्ञमिमं नो भागधेयं जुषस्व . 700001062 तृप्तां जहुर्मातुळस्येव योषाभागस्ते पैतृष्वसेयीवपामिव 700001071 यशस्करं बलवन्तं प्रभुत्वं तमेव राजाधिपतिर्बभूव . 700001072 संकीर्णनागाश्वपतिर्नराणां सुमंगल्यं सततं दीर्घमायुः 700001081 कर्कोटको नाम सर्पो यो दृष्टीविष उच्यते . 700001082 तस्य सर्पस्य सर्पत्वं तस्मै सर्प नमोऽस्तुते ## Supplement to Rigveda Mandala 8##-##6 ## वालखिल्यानि सूक्तानि . 800001011 अभिप्रवः सुरासधसमिन्द्रमर्चयथाविदे . 800001012 यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेवशिक्षति 800001021 शतानीकेव प्रजिगाति धृष्णुया हंति वृत्राणि दाशुषे . 800001022 गिरेरिव प्ररसा अस्य पिन्विरेदत्राणि पुरुभोजसः 800001031 आत्वा सुतास इन्दवो मदाय इन्द्रगिर्वणः . 800001032 आपोनवज्रिन्नन्वोक्यं सरः पृणन्ति शूरराधसे 800001041 अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब . 800001042 आ यथा मन्दसानः किरासिनः प्रक्षुद्रेवत्मना धृषत् 800001051 आ नः स्तोममुपद्रवद्धियानो अश्वोनसोतृभिः . 800001052 यन्ते स्वधावन् त्स्वदयंति धेनव इन्द्रकण्वेषुरातयः 800001061 उग्रं न वीरं नमसोपसेदिमविभूतिमक्षिता वसुम् . 800001062 उद्रीववज्रिन्नवतोन सिंचते क्षरंतींद्रधीतयः 800001071 यद्धनूनं यद्वायज्ञे यद्वा पृथिव्यामधि . 800001072 अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरागहि 800001081 अजिरासो हरयो येत आशवो वाता इव प्रसक्षिणः . 800001082 येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे 800001091 एतावतस्त ईमह इन्द्रसुम्नस्य गोमतः . 800001092 यथाप्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने 800001101 यथा कण्वे मघवन्त्रसदस्यवियथा पक्थे दशव्रजे . 800001102 यथा गोशर्ये असनोऋ र्जिश्वनींद्रगोमद्धिरण्यवत् 800002011 प्रसुश्रुतं सुराधसमर्चाशक्रमभिष्टये . 800002012 यः सुन्वते स्तुवते काम्यं वसुसहस्रेणेवमंहते 800002021 शतानीकाहेतयो अस्यदुष्टरा इन्द्रस्य समिषोमहीः . 800002022 गिरिर्न भुज्मा मघवत्सुपिन्वते यदीं सुता अमन्दिषुः 800002031 यदीं सुतास इन्दवोभिप्रियममन्दिषुः . 800002032 आपोनधायि सवनं म आवसो दुघा इवो पदाशुषे 800002041 अनेहसंवो हवमानमूतये मध्वःक्षरंति धीतयः . 800002042 आत्वा वसो हवमानास इन्दव उपस्तोत्रेषु दधिरे 800002051 आ नः सोमेस्वध्वर इयानो अत्योनतो शते . 800002052 यन्तेस्वदावन् त्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् 800002061 प्रवीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः . 800002062 उद्रीव वज्रिन्नवतोवसुत्वनासदापीपेथदाशुषे 800002071 यद्धनूनं परावति यद्वा पृथिव्यां दिवि . 800002072 युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरागहि 800002081 रथिरासो हरयो ये ते अस्रिध ओजोवातस्यपिप्रति . 800002082 येभिर्निदस्युं मनुषो निघोषयो येभिः स्वः परीयसे 800002091 एतावतस्तेवसो विद्यामशूरनव्यसः . 800002092 यथा प्राव एतशंकृत्व्येधने यथावशं दशव्रजे 800002101 यथा कण्वे मघवन्मेघे अध्वरेदीर्घनीथेदमूनसि . 800002102 यथा गोशर्ये असिषासो अद्रिवोमयि गोत्रं हरिश्रियम् 800003011 यथा मनौसां वरणौ सोममिन्द्रापिबः सुतम् . 800003012 नीपाथितौ मघवन्मेध्यातिथौ पुष्टिगौश्रुष्टिगौसचा 800003021 पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् . 800003022 सहस्राण्यसिषासद्गवामृषिस्त्वोतोदस्यवेवृकः 800003031 य उक्थेभिर्नविन्धते चिकिद्य ऋषिचोदनः . 800003032 इन्द्रं तमच्छावदनव्यस्यामत्यरिष्यन्तं न भोजसे 800003041 यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे . 800003042 सत्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्टपौंस्यम् 800003051 यो नो दातावसूनामिंद्रंतं हूमहे वयम् . 800003052 विद्मास्य सुमतिं नवीयसीं गमेम गोमतिव्रजे 800003061 यस्मै त्वं वसोदानायशिक्षसि स रायस्पोषमश्नुते . 800003062 तं त्वा वयं मघवन्निन्द्रगिर्वणः सुतावन्तो हवामहे 800003071 कदाचनस्तरीरसि नेन्द्रसश्चसिदाशुषे . 800003072 उपोपेन्नु मघवन्भूय इन्नुते दानं देवस्य पृच्यते 800003081 प्रयोननक्षे अभ्योजसाक्रिविं वधैः शुष्णं निघोष्यन् . 800003082 यदेद्रस्तंभीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः 800003091 यस्यायं विश्व आर्योदासः शेवधिपा अरिः . 800003092 तिरश्चिदर्येरुशमेपवीरवितुभ्येत्सो अज्यते रयिः 800003101 तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः . 800003102 अस्मे रयिः पप्रथे वृष्ण्यंशवोस्मेस्सुवानास इन्दवः 800004011 यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् . 800004012 यथा त्रितेछन्द इन्द्रजुजोषस्यायौ मादसयसे सचा 800004021 पृषध्रे मेध्ये मातरिश्वनीन्द्रसुवाने अमन्दथाः . 800004022 यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि 800004031 य उक्था केवलादधे यः सोमं धृषितापिबत् . 800004032 यस्मै विष्णुस्त्रीणिपदा विचक्रम उपमित्रस्य धर्मभिः 800004041 यस्य त्वमिन्द्रस्तोमेषु चाक नो वाजे वाजिञ्छतक्रतो . 800004042 तं त्वा वयं सुदुघामिव गोदुहो जुहूम सिश्रवस्यवः 800004051 यो नो दातासनः पितामहाँ उग्र ईशानकृत् . 800004052 अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्यप्रदातु नः 800004061 यस्मै त्वं वसो दानाय मंहसे सरायस्पोषमिन्वति . 800004062 वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे 800004071 कदाचन प्रयुच्छस्युभेनिपासि जन्मनी . 800004072 तुरीयादित्यहवनं त इन्द्रियमातस्थावमृतं दिवि 800004081 यस्मै त्वं मघवन्निन्द्रगिर्वणः शिक्षोशिक्षसि दाशुषे . 800004082 अस्माकं गिर उत सुष्टुतिं वसोकण्ववच्छृणुधी हवम् 800004091 अस्ताविमन्मपूर्व्यं ब्रह्मेन्द्राय वोचत . 800004092 पूर्वीऋ र्तस्य बृहतीरनूषतस्तोतुर्मेधा असृक्षत 800004101 समिन्द्रोरायो बृहतीरधूनुत संक्षोणीसमुसूर्यम् . 800004102 संशुक्रासः शुचयः संगवाशिरः सोमा इन्द्रममंदिषुः 800005011 उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् . 800005012 पूर्भित्तमंघवन्निन्द्रगोविदमीशानं राय ईमहे 800005021 य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे . 800005022 तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे 800005031 आ नो विश्वेषां रसं मध्वः सिंचंत्वद्रयः . 800005032 ये परावति सुन्विरे जनेष्वाये अर्वावतीं दवः 800005041 विश्वाद्वेषां सिजहिचावचाकृधि विश्वेसन्वं त्वा वसु . 800005042 शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृंपसि 800005051 इन्द्रनेदीय एदिहि मितमेधाभिरूतिभिः . 800005052 आशंतमशंतमाभिरभिष्टिभिरास्वापेस्वापिभिः 800005061 आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् . 800005062 प्रसूतिराशचीभिर्येत उक्थिनः क्रतुं पुनत आनुषक् 800005071 यस्ते साधिष्ठो वसेते स्याम भरेषु ते . 800005072 वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे 800005081 अहं हि ते हरिवो ब्रह्मवाजयुराजिं यामि सदोतिभिः . 800005082 त्वामिदेवतममेसमश्वयुर्गव्युरग्रेमथीनाम् 800006011 एतत्त इन्द्रवीर्यं गीर्भिर्गृणंति कारवः . 800006012 ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः 800006021 नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे . 800006022 यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्रमत्स्व 800006031 आ नो विश्वे सजोषसो देवासो गन्तनोपनः . 800006032 वसवो रुद्रा अवसेन आगमञ्छृण्वंतु मरुतो हवम् 800006041 पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्तसिन्धवः . 800006042 आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् 800006051 यदिन्द्रराधो अस्ति ते माघोनं मघवत्तमम् . 800006052 तेन नो बोधिसधमाद्यो वृधे भगो दानाय वृत्रहन् 800006061 आजिपते नृपते त्वमिद्धि नो वाज आवक्षि सुक्रतो . 800006062 वीतीहोत्राभिरुत देववीतिभिः ससवांसो विशृण्विरे 800006071 संतिह्यर्य आशिष इन्द्र आयुर्जनानाम् . 800006072 अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् 800006081 वयं त इन्द्रस्तोमेभिर्विधेम त्वमस्माकं शतक्रतो . 800006082 महिस्थूरं शशयंराधो अह्र्यं प्रस्कण्वायनितोशय 800007011 भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति . 800007012 राधस्तेदस्य वेवृक 800007021 शतं श्वेतास उक्षणो दिवितारो न रोचते . 800007022 मह्नादिवं नतस्तभुः 800007031 शतं वेणून् शतं शुनः शतं चर्माणि म्लातानि . 800007032 शतं मे बल्बजस्तुका अरुषीणां चतुः शतम् 800007041 सुदेवाः स्थकाण्वायना वयो वयो विचरन्तः . 800007042 अश्वासो न चंक्रमत 800007051 आदित्साप्तस्यचर्किरन्नानूनस्य महिश्रवः . 800007052 श्यावीरतिध्वसन्पथश्चक्षुषा च न संनशे 800008011 प्रतितेदस्यवेवृकराधो अदर्श्यह्रदम् . 800008012 द्यौर्न प्रथिनाशवः 800008021 दशमह्यं पौतक्रतः सहस्रादस्य वेवृकः . 800008022 नित्याद्रायो अमंहत 800008031 शतं मे गर्दभानां शतमूर्णावतीनाम् . 800008032 शतं दासाँ अतिस्रजः 800008041 तत्रो अपिप्राणीयत पूतक्रतायै व्यक्ता . 800008042 अश्वानामिन्नयूथ्याम् 800008051 अचेत्यग्निश्चिकितुर्हव्यवाट् ससुमद्रथः . 800008052 अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत 800009011 युवं देवा क्रतुना पूर्व्येण युक्ता रथेनतविषं यजत्रा . 800009012 आगच्छतं नासत्याशचीभिरिदं तृतीयं सवनं पिबाथः 800009021 युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् . 800009022 अस्माकं यज्ञसवनं जुषाणा पातं सोममश्विना दीद्यग्नी 800009031 पनाय्यन्तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः . 800009032 सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उपयाता पिबध्यै 800009041 अयं वां भागो निहितो यजत्रेमा गिरो नासत्योपयातम् . 800009042 पिबतं सोमं मधुमन्तमस्मेप्रदाश्वां समवतं शचीभिः 800010011 यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति . 800010012 यो अनूचानो ब्राह्मणो युक्त आसीत्कास्वित्तत्र यजमानस्य संवित् 800010021 एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनुप्रभूतः . 800010022 एकैवोषाः सर्वमिदं विभात्येकं वा इदं विबभूव सर्वम् 800010031 ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् . 800010032 चित्रामघा यस्य योगेधिजज्ञे तं वां हुवे अतिरिक्तं पिबध्यै 800011011 इमानि वां भागधेयानि सिस्रत इन्द्रावरुणाप्रमहेसुतेषु वाम् . 800011012 यज्ञेयज्ञेहसवनाभुरण्यथो यत्सुन्वते यजमानाय शिक्षथः 800011021 निःषिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत . 800011022 या सिस्रतूरजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते 800011031 सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्तवाणीः . 800011032 ताभिर्दाश्वां समवतं शुभस्पतीयो वामदब्धो अभिपातिचित्तिभिः 800011041 घृतप्रुषः सौम्याजीरदानवः सप्तस्वासारः सदन ऋतस्य . 800011042 या हवामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम् 800011051 अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् . 800011052 अस्मान्त्स्विंद्रावरुणाघृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती 800011061 इन्द्रावरुणायदृषिभ्यो मनीषां वाचोमतिं श्रुतमदत्तमग्रे . 800011062 यानि स्थानान्यसृजन्त धिरा यज्ञं तन्वानास्तपसाभ्यपश्यम् 800011071 इन्द्रावरुणासौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम् . 800011072 प्रजापुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्रतिरतं न आयुः ## Supplement 1 to Rigveda Mandala 9##-##3 ## पावमानीः . 900001011 पावमानीः स्वस्त्ययनीः सुदुघाहि घृतश्चुतः . 900001012 ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम् 900001021 पावमानीर्दिशन्तु न इमं लोकमथो अमुम् . 900001022 कामान्त्समर्धयन्तु नो देवीर्देवैः समाहिता 900001031 येन देवाः पवित्रेणात्मानं पुनते सदा . 900001032 तेन सहस्रधारेण पावमान्यः पुनन्तु माम् 900001041 प्राजपत्यं पवित्रं शतोद्यामं हिरण्मयम् . 900001042 तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमहे 900001051 इन्द्रः पुनीती सहमापुनातु सोमः स्वस्त्यावरुणः समीच्या . 900001052 यमो राजा प्रमृणाभिः पुनातु माजातवेदामूर्जयंत्यापुनातु 900001061 ऋषयस्तु तपस्तेपुः सर्वे स्वर्गजिगीषवः . 900001062 तपसस्तपसोग्र्यं तु पावमानीऋ र्चोब्रवीत् .. 900002011 यन्मेगर्भे वसतः पाषमुग्रं यज्जायमानस्य च किंचिदन्यत् . 900002012 जातस्य च यच्चापि च वर्धतो मे तत्पावमानीभिरहं पुनामि 900002021 मातापित्रोर्यन्न कृतं वचो मे यत्स्थावरं जङ्गममाबभूव . 900002022 विश्वस्य तत्प्रहृषितं वचो मे तत्पावमानीभिरहं पुनामि 900002031 गोघ्नात्तस्करत्वात् स्त्रीवधाद्यच्च किल्बिषम् . 900002032 पापकं च चरणेभ्यस्तत्पावमानीभिरहं पुनामि 900002041 ब्रह्मवधात्सुरापानात्स्वर्णस्तेयात्वृषलिगमनमैथुनसङ्गमात् . 900002042 गुरोर्दाराधिगमनाच्च तत्पावमानीभिरहं पुनामि 900002051 बालघ्नान्मातृपितृवधाद्भूमितस्करात्सर्ववर्णगमनमैथुनसङ्गमात् . 900002052 पापेभ्यश्च प्रतिग्रहात्सद्यः प्रहरति सर्वदुष्कृतं तत्पावमानीभिरहं पुनामि 900002061 क्रयविक्रयाद्योनिदोषाद्भक्षाद्भोज्यात्प्रतिग्राहात् . 900002062 असम्भोजनाच्चापि नृशंसं तत्पावमानीभिरहं पुनामि 900003011 दुर्यष्टं दुरधीतं पापं यच्चाज्ञानतो कृतम् . 900003012 अयाजिताश्चासंयाज्यास्तत्पावमानीभिरहं पुनामि 900003021 अमन्त्रमन्नं यत्किंचिद्धुयते च हुताशने . 900003022 संवत्सरकृतं पापं तत्पावमानीभिरहं पुनामि 900003031 ऋतस्ययोनयोमृतस्यधाम विश्वादेवेभ्यः पुण्यगन्धाः . 900003032 ता न आपः प्रवहन्तु पापं शुद्धागच्छामि सुकृतामुलोकं तत्पावमानीभिरहं पुनामि 900003041 पावमानीः स्वस्त्यनीर्याभिर्गच्छति नान्दनम् . 900003042 पुण्यांश्च भक्ष्यान्भक्षयत्यमृतत्वं च गच्छति 900003051 पावमानीः पितॄन्देवान्ध्यायेद्यश्च सरस्वतीम् . 900003052 पितॄंस्तस्योपवर्तेतत्क्षीरं सर्पिर्मधूदकम् 900003061 पावमानं परं ब्रह्म शुक्रं ज्योतिः सनातनम् . 900003062 ऋषींस्तस्योपतिष्ठेतत्क्षीरं सर्पिर्मधूदकम् 900003071 पावमानं परं ब्रह्म ये पठन्ति मनीषिणः . 900003072 सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगाः 900003081 दशोत्तराण्यृचांश्चैव पावमानीः शतानि षट् 900003082 एतज्जुह्वन्जपेन्मन्त्रं घोरमृत्युभयं हरेत् ## Supplement 2 to Rigveda Mandala 9 ## ##?####?####?##सूक्तम् . 900004011 यत्र तत्परमं पदं विष्णोर्लोके महीयते . 900004012 देवैः सुकृतकर्मभिस्तत्र माममृतं कृधींद्रायेन्दोपरिस्रव 900004021 यत्र तत्परमाय्यं भूतानामधिपतिम् . 900004022 भावभावी च योगीश्च तत्र माममृतं कृधींद्रायेन्दोपरिस्रव 900004031 यत्र लोकास्तनूत्यजः श्रद्ध्या तपसाजिताः . 900004032 तेजश्च यत्र ब्रह्म च तत्र माममृतं कृधींद्रायेन्दोपरिस्रव 900004041 यत्र देवा महात्मानः सेन्द्राश्च मरुद्गणाः . 900004042 ब्रह्मा च यत्र विष्णुश्च तत्र माममृतं कृधींद्रायेन्दोपरिस्रव 900004051 यत्र गङ्गा च यमुना यत्र प्राची सरस्वती . 900004052 यत्र सोमेश्वरो देवस्तत्र माममृतं कृधींद्रायेन्दोपरिस्रव ## Supplement to Rigveda Mandala 10 ## ##?####?####?##सूक्तम् . 000001011 संज्ञानमुशनावदत्संज्ञानं वरुणोवदत् . 000001012 संज्ञानमिन्द्रश्चाग्निश्च संज्ञानं सवितावदत् 000001021 संज्ञानंनश्वेभ्यः संज्ञानमरणेभ्यः . 000001022 संज्ञानमश्विनायुवमिहास्मासु नियच्छताम् . 000001031 यत्कक्षीवां संवननं पुत्रो . अङ्गिरसा भवेत् . 000001032 तेन नोद्य विश्वेदेवाः संप्रियांसमजीजनन् . 000001041 संवो मनांसि जानतां समाकूतिर्मनामसि . 000001042 असौ यो विमनामनः संसमावर्तयामसि 000002011 नैर्हस्त्यंसेनादरणं परिवर्त्मे तु यद्धविः . 000002012 तेनामित्राणां बाहून्हविषा शोषयामसि 000002021 परिवर्त्मान्येषामिन्द्रः पूषा च सस्रतुः 000002022 तेषां वो अग्निदग्धानामग्निमूह्ळानामिन्द्रो हन्तु वरं वरम् . 000002031 ऐषुनह्यवृषाजिनं हरिणस्य धियं यथा . 000002032 पराँ अमित्राँ ऐषत्वर्वाची गौरुपाजतु 000002041 प्राध्वराणां पतेवसो होतर्वरेण्यक्रतो . 000002042 तुभ्यं गायत्रमृच्यते 000002051 गोकामो अन्नकामः प्रजाकाम उत कश्यपः . 000002052 भूतं भविष्यत्प्रस्तौति सहब्रह्मैकमक्षरं बहुब्रह्मैकमक्षरम् 000003011 यदुक्षरम् भूतकृतं विश्वेदेवा उपासते . 000003012 मह ऋषिमस्य गोप्तारं जमदग्निरकुर्वतम् 000003021 जमदग्निराप्यायते छन्दोभिश्चतुरुत्तरैः . 000003022 राजा सोमस्य भक्षेण ब्रह्मणा वीर्यावताम् 000003031 शिवा नः प्रदिशो दिशः सत्या नः प्रदिशो दिशः . 000003032 अजोयत्तेजो ददृश्रे शुक्रं ज्योतिः परोगुहा 000003041 यदृषिः कश्यपः स्तौति सत्यं ब्रह्म चराचरं ध्रुवं ब्रह्म चराचरम् 000003042 त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् 000003051 यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषं सर्वमस्तु शतायुषं बलायुषम् . 000003052 तच्छ्ंयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये 900003061 दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः . 900003062 ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}