महा सौरम्

महा सौरम्

(१.०५० प्रथमं मण्डले पञ्चाशं सूक्तम् ऋषिः-प्रस्कण्वः काण्वः ॥ देवता-सूर्यः ॥ छन्दः-१, ६ निचृद्गायत्री; २, ४, ८, ९ पिपीलिकामध्यानिचृद्गायत्री; ३ गायत्री; ५ यवमध्याविराड्गायत्री; ७ विराड्गायत्री १०, ११ निचृदनुष्टुप्; १२, १३ अनुष्टुप् ॥ स्वरः-१-९ षड्जः; १०-१३ गान्धारः ॥) उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ॥ १.०५०.०१ अप॒ त्ये ता॒यवो᳚ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ । सूरा᳚य वि॒श्वच॑क्षसे ॥ १.०५०.०२ अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जना॒ँ अनु॑ । भ्राज᳚न्तो अ॒ग्नयो᳚ यथा ॥ १.०५०.०३ त॒रणि᳚र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा᳚सि रोच॒नम् ॥ १.०५०.०४ प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे᳚षि॒ मानु॑षान् । प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥ १.०५०.०५ येना᳚ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जना॒ँ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥ १.०५०.०६ वि द्यामे᳚षि॒ रज॑स्पृ॒थ्वहा॒ मिमा᳚नो अ॒क्तुभिः॑ । पश्य॒ञ्जन्मा᳚नि सूर्य ॥ १.०५०.०७ स॒प्त त्वा᳚ ह॒रितो॒ रथे॒ वह᳚न्ति देव सूर्य । शो॒चिष्के᳚शं विचक्षण ॥ १.०५०.०८ अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ । ताभि᳚र्याति॒ स्वयु॑क्तिभिः ॥ १.०५०.०९ उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त॑रम् । दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मम् ॥ १.०५०.१० उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ॥ १.०५०.११ शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥ १.०५०.१२ उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ॥ १.०५०.१३ (१.११५ प्रथमं मण्डले पञ्चदशोत्तरशततमं सूक्तम् ऋषिः-कुत्स आङ्गिरसः ॥ देवता-सूर्यः ॥ छन्दः-१, २, ६ निचृत्रिष्टुप्; ३ विराट्त्रिष्टुप्; ४, ५ त्रिष्टुप् ॥ स्वरः-धैवतः ॥) चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ १.११५.०१ सूर्यो᳚ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा᳚म॒भ्ये᳚ति प॒श्चात् । यत्रा॒ नरो᳚ देव॒यन्तो᳚ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ १.११५.०२ भ॒द्रा अश्वा᳚ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या᳚सः । न॒म॒स्यन्तो᳚ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति स॒द्यः ॥ १.११५.०३ तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥ १.११५.०४ तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो᳚ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚ । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥ १.११५.०५ अ॒द्या दे᳚वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.११५.०६ (१.१६४ प्रथमं मण्डले चतुःषष्ट्युत्तरशततमं सूक्तम् ऋषिः-दीर्घतमाः ॥ देवता- ४६, ४७ सूर्यः; ४६, ४७ निचृत्त्रिष्टुप् ॥ स्वरः- ४६-४७ धैवतः ॥) इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मान्॑ । एकं॒ सद्विप्रा᳚ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ॥ १.१६४.४६ कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा᳚ना॒ दिव॒मुत्प॑तन्ति । त आव॑वृत्र॒न्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥ १.१६४.४७ (४.०४० चतुर्थं मण्डले चत्वारिंशं सूक्तम् ऋषिः वामदेवः । देवता- ५ सूर्यः । छन्दः- ५ निचृज्जगती ॥ स्वरः- ५ निषादः ॥) हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो᳚म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥ ४.०४०.०५ (५.०४० पञ्चमं मण्डले चत्वारिंशं सूक्तम् ऋषिः- अत्रिः ॥ देवता- ५ सूर्यः ॥ छन्दः - ५ निचृत्त्रिष्टुप् छन्दः ॥ स्वरः- ५ धैवतः ॥) यत्त्वा᳚ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अक्षे᳚त्रवि॒द्यथा᳚ मु॒ग्धो भुव॑नान्यदीधयुः ॥ ५.०४०.०५ (७.०६० सप्तममं मण्डले षष्टितमं सूक्तम् ऋषिः- वसिष्ठः ॥ देवता- १ सूर्यः ॥ छन्दः- १ पङ्क्तिः ॥ स्वरः- १ पञ्चमः ॥) यद॒द्य सू᳚र्य॒ ब्रवोऽना᳚गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् । व॒यं दे᳚व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो᳚ अर्यमन्गृ॒णन्तः॑ ॥ ७.०६०.०१ (७.०६२ सप्तममं मण्डले द्विषष्टितमं सूक्तम् ऋषिः- वसिष्ठः ॥ देवता- १-३ सूर्यः ॥ छन्दः- १,२ विराट्त्रिष्टुप्, ३ निचृत्त्रिष्टुप् ॥ स्वरः- ५ धैवतः ॥) उत्सूर्यो᳚ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् । स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा᳚ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥ ७.०६२.०१ स सू᳚र्य॒ प्रति॑ पु॒रो न॒ उद्गा᳚ ए॒भिः स्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ । प्र नो᳚ मि॒त्राय॒ वरु॑णाय वो॒चोऽना᳚गसो अर्य॒म्णे अ॒ग्नये᳚ च ॥ ७.०६२.०२ वि नः॑ स॒हस्रं᳚ शु॒रुधो᳚ रदन्त्वृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ᳚न्तु च॒न्द्रा उ॑प॒मं नो᳚ अ॒र्कमा नः॒ कामं᳚ पूपुरन्तु॒ स्तवा᳚नाः ॥ ७.०६२.०३ (७.०६३ सप्तममं मण्डले त्रिषष्टितमं सूक्तम् ऋषिः- वसिष्ठः ॥ देवता- १-५(१) सूर्यः ॥ छन्दः- १ विराट्त्रिष्टुप्, २-५ निचृत्त्रिष्टुप् ॥ स्वरः- ५ धैवतः ॥) उद्वे᳚ति सु॒भगो᳚ वि॒श्वच॑क्षाः॒ साधा᳚रणः॒ सूर्यो॒ मानु॑षाणाम् । चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे᳚व॒ यः स॒मवि᳚व्य॒क्तमां᳚सि ॥ ७.०६३.०१ उद्वे᳚ति प्रसवी॒ता जना᳚नां म॒हान्के॒तुर᳚र्ण॒वः सूर्य॑स्य । स॒मा॒नं च॒क्रं प᳚र्या॒विवृ॑त्स॒न्यदे᳚त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥ ७.०६३.०२ वि॒भ्राज॑मान उ॒षसा᳚मु॒पस्था᳚द्रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः । ए॒ष मे᳚ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥ ७.०६३.०३ दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे᳚ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः । नू॒नं जनाः॒ सूर्ये᳚ण॒ प्रसू᳚ता॒ अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ॥ ७.०६३.०४ यत्रा᳚ च॒क्रुर॒मृता᳚ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे᳚ति॒ पाथः॑ । (७.०६६ सप्तममं मण्डले षट्षष्टितमं सूक्तम् ऋषिः- वसिष्ठः ॥ देवता- १४-१६ सूर्यः ॥ छन्दः- १४ आर्षीविराड्बृहती, १५, आर्षीभुरिग् बृहती, १६ पुरउष्णिक् ॥ स्वरः- १४,१५ मध्यमः, १६ ऋषभः ॥) उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए᳚ति प्रतिह्व॒रे । यदी᳚मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अर᳚म् ॥ ७.०६६.१४ शी॒र्ष्णःशी᳚र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ स॒मया॒ विश्व॒मा रजः॑ । स॒प्त स्वसा᳚रः सुवि॒ताय॒ सूर्यं॒ वह᳚न्ति ह॒रितो॒ रथे᳚ ॥ ७.०६६.१५ तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् । पश्ये᳚म श॒रदः॑ श॒तं जीवे᳚म श॒रदः॑ श॒तम् ॥ ७.०६६.१६ (८.१०१ अष्टमं मण्डले एकोत्तरशततमं सूक्तम् ऋषिः- जमदग्निर्भार्गवः ॥ देवता- ११-१२ सूर्यः ॥ छन्दः- ११ विराड्बृहती, १२, भुरिग्बृहती ॥ स्वरः- ११,१२ मध्यमः ॥) बण्म॒हाँ अ॑सि सूर्य॒ बळा᳚दित्य म॒हाँ अ॑सि । म॒हस्ते᳚ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे᳚व म॒हाँ अ॑सि ॥ ८.१०१.११ बट् सू᳚र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे᳚व म॒हाँ अ॑सि । म॒ह्ना दे॒वाना᳚मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा᳚भ्यम् ॥ ८.१०१.१२ (१०.०३७ दशमं मण्डले सप्तत्रिंशं सूक्तम् ऋषिः-अभितपाः सौर्यः ॥ देवता-सूर्यः ॥ छन्दः-१-५ निचृज्जगती; ६-९ विराड्जगती; ११, १२ जगती; १० निचृत्रिष्टुप् ॥ स्वरः-१-९, ११, १२ निषादः; १० धैवतः ॥) नमो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत । दू॒रे॒दृशे᳚ दे॒वजा᳚ताय के॒तवे᳚ दि॒वस्पु॒त्राय॒ सूर्या᳚य शंसत ॥ १०.०३७.०१ सा मा᳚ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा᳚ च॒ यत्र॑ त॒तन॒न्नहा᳚नि च । विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो᳚ वि॒श्वाहोदे᳚ति॒ सूर्यः॑ ॥ १०.०३७.०२ न ते॒ अदे᳚वः प्र॒दिवो॒ नि वा᳚सते॒ यदे᳚त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ । प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥ १०.०३७.०३ येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना᳚ । तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒मपामी᳚वा॒मप॑ दु॒ष्ष्वप्न्यं᳚ सुव ॥ १०.०३७.०४ विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे᳚ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ । यद॒द्य त्वा᳚ सूर्योप॒ब्रवा᳚महै॒ तं नो᳚ दे॒वा अनु॑ मंसीरत॒ क्रतु᳚म् ॥ १०.०३७.०५ तं नो॒ द्यावा᳚पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ श‍ृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ । मा शूने᳚ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव᳚न्तो जर॒णाम॑शीमहि ॥ १०.०३७.०६ वि॒श्वाहा᳚ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव᳚न्तो अनमी॒वा अना᳚गसः । उ॒द्यन्तं᳚ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥ १०.०३७.०७ महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व᳚न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ । आ॒रोह᳚न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥ १०.०३७.०८ यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते᳚ अ॒क्तुभिः॑ । अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना᳚ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥ १०.०३७.०९ शं नो᳚ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ । यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू᳚र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥ १०.०३७.१० अ॒स्माकं᳚ देवा उ॒भया᳚य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे । अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥ १०.०३७.११ यद्वो᳚ देवाश्चकृ॒म जि॒ह्वया᳚ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् । अरा᳚वा॒ यो नो᳚ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो᳚ वसवो॒ नि धे᳚तन ॥ १०.०३७.१२ (१०.१५८ दशमं मण्डले अष्टपञ्चाशदुत्तरशततमं सूक्तम् ऋषिः-चक्षुः सौर्यः ॥ देवता-सूर्यः ॥ छन्दः-१ आर्चीस्वराड्गायत्री; २ स्वराड्गायत्री; ३ गायत्री; ४ निचृद्गायत्री; ५ विराड्गायत्री ॥ स्वर:-षड्जः ॥) सूर्यो᳚ नो दि॒वस्पा᳚तु॒ वातो᳚ अ॒न्तरि॑क्षात् । अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ॥ १०.१५८.०१ जोषा᳚ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति । पा॒हि नो᳚ दि॒द्युतः॒ पत᳚न्त्याः ॥ १०.१५८.०२ चक्षु᳚र्नो दे॒वः स॑वि॒ता चक्षु᳚र्न उ॒त पर्व॑तः । चक्षु॑र्धा॒ता द॑धातु नः ॥ १०.१५८.०३ चक्षु᳚र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ । सं चे॒दं वि च॑ पश्येम ॥ १०.१५८.०४ सु॒सं॒दृशं᳚ त्वा व॒यं प्रति॑ पश्येम सूर्य । वि प॑श्येम नृ॒चक्ष॑सः ॥ १०.१५८.०५ (१०.१७० दशमं मण्डले सप्तत्युत्तरशततमं सूक्तम् ऋषिः-विभ्राट् सूर्यः ॥ देवता-सूर्यः ॥ छन्दः-१, ३ विराड्जगती; २ जगती; ४ आस्तारपङ्क्तिः ॥ स्वरः-१-३ निषादः, ४ पञ्चमः ॥) वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् । वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना᳚ प्र॒जाः पु॑पोष पुरु॒धा वि रा᳚जति ॥ १०.१७०.०१ वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्म᳚न्दि॒वो ध॒रुणे᳚ स॒त्यमर्पि॑तम् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥ १०.१७०.०२ इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् । वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥ १०.१७०.०३ वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व १॒॑रग॑च्छो रोच॒नं दि॒वः । येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक᳚र्मणा वि॒श्वदे᳚व्यावता ॥ १०.१७०.०४ (१०.१८९ दशमं मण्डले एकोननवत्युत्तरशततमं सूक्तम् ऋषिः-सार्पराज्ञी ॥ देवता-सार्पराज्ञी सूर्यो वा ॥ छन्दः- १, निचृद्गायत्री ; २ विराड्गायत्री; ३ गायत्री ॥ स्वरः- षड्जः ॥) आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं᳚ पु॒रः । पि॒तरं᳚ च प्र॒यन्स्वः॑ ॥ १०.१८९.०१ अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒षो दिव᳚म् ॥ १०.१८९.०२ त्रिं॒शद्धाम॒ वि रा᳚जति॒ वाक्प॑तं॒गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥ १०.१८९.०३ (१०.१९० दशमं मण्डले नवत्युत्तरशततमं सूक्तम् ऋषिः-अघमर्षणो माधुच्छन्दसः ॥ देवता-भाववृत्तम् ॥ छन्दः-१ विराडनुष्टुप्; २ अनुष्टुप्; ३ पादनिचृदनुष्टुप् ॥ स्वरः-गान्धारः ॥) ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ᳚र्ण॒वः ॥ १०.१९०.०१ स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥ १०.१९०.०२ सू॒र्या॒च॒न्द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं᳚ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥ १०.१९०.०३ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ Proofread by Muralikesavan T
% Text title            : mahAsauram sUktam
% File name             : mahAsauram.itx
% itxtitle              : mahAsauraM sUktam
% engtitle              : mahAsauram sUktam
% Category              : veda, sUkta
% Location              : doc_veda
% Sublocation           : veda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Muralikesavan T
% Indexextra            : (English, Videos 1, 2, 3, 4)
% Latest update         : March 27, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org