% Text title : medhaasuuktaM % File name : medhasukta.itx % Category : sUkta, veda, svara % Location : doc\_veda % Author : Vedic Tradition % Transliterated by : Rajagopal Iyer % Proofread by : Rajagopal Iyer % Latest update : Jnuary 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Medhasukta ..}## \itxtitle{.. medhAsUktam ..}##\endtitles ## तैत्तिरीयारण्यकम् \- 4 प्रपाठकः 10 \- अनुवाकः 41\-44 OM यश्छन्द\'सामृष\`भो वि\`श्वरू\'पः । छन्दो\`भ्योऽध्य\`मृता\"थ्संब\`भूव\' | स मेन्द्रो\' मे\`धया\" स्पृणोतु । a\`मृत\'स्य देव\`धार\'णो भूयासम् । शरी\'रं मे\` विच\'र्षणम् । जि\`ह्वा मे\` मधु\'मत्तमा । कर्णा\"भ्या\`M भूरि\`विश्रु\'वम् । ब्रह्म\'णः को\`शो\'.असि मे\`धया पि\'हितः । श्रु\`तं मे\' गोपाय । OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM मे\`धादे\`वी जु\`षमा\'णा न\` आगा\"द्वि\`श्वाची\' भ\`द्रा सु\'मन\`स्यमा\'ना । त्वया\` जुष्टा\' नु\`दमा\'ना दु\`रुक्ता\"n बृ\`हद्व\'देम वि\`दथे\' सु\`वीरा\"H । त्वया\` जुष्ट\' ऋ\`षिर्भ\'वति देवि\` त्वया\` ब्रह्मा\'.a.aga\`तश्री\'रु\`त त्वया\" | त्वया\` जुष्ट\'श्चि\`त्रं वि\'न्दते वसु\` सानो\' जुषस्व\` द्रवि\'णो न मेधे ॥ मे\`धां म\` इन्द्रो\' ददातु मे\`धां दे\`वी सर\'स्वती । मे\`धां मे\' a\`श्विना\'वु\`भावाध\'त्ता\`M पुष्क\'रस्रजा । a\`प्स\`रासु\' च\` या मे\`धा ग\'न्ध\`र्वेषु\' च\` यन्मन\'H । दैवी\"M मे\`धा सर\'स्वती\` सा मा\"M मे\`धा सु\`रभि\'र्जुषता\`{\m+}\` स्वाहा\" ॥ आमा\"M मे\`धा सु\`रभि\'र्वि\`श्वरू\'पा\` हिर\'ण्यवर्णा\` जग\'ती जग\`म्या । ऊर्ज\'स्वती\` पय\'सा\` पिन्व\'माना\` सा मा\"M मे\`धा सु\`प्रती\'का जुषन्ताम् । मयि\' मे\`धां मयि\' प्र\`जां मय्य\`ग्निस्तेजो\' दधातु\` मयि\' मे\`धां मयि\' प्र\`जां मयीन्द्र\' इन्द्रि\`यं द\'धातु\` मयि\' मे\`धां मयि\' प्र\`जां मयि\` सूर्यो\` भ्राजो\' दधातु । OM म\`हा\`दे\`व्यै च\' वि\`द्महे\' ब्रह्मप\`त्नी च\' धीमहि । तन्नो\' वाणी प्रचो\`दया\"t । OM ह\`ंस\` ह\`ंसाय\' वि\`द्महे\' परमह\`ंसाय\' धीमहि । तन्नो\' हंसः प्रचो\`दया\"t । OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ \section{niHsvarAH \- medhAsUktam} तैत्तिरीयारण्यकम् \- 4 प्रपाठकः 10 \- अनुवाकः 41\-44} OM यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृताथ्संबभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरिविश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय । OM शान्तिः शान्तिः शान्तिः ॥ OM मेधादेवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना । त्वया जुष्टा नुदमाना दुरुक्तान् बृहद्वदेम विदथे सुवीराः । त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया । त्वया जुष्टश्चित्रं विन्दते वसु सानो जुषस्व द्रविणो न मेधे ॥ मेधां म इन्द्रो ददातु मेधां देवी सरस्वती । मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजा । अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । दैवीं मेधा सरस्वती सा मां मेधा सुरभिर्जुषता{\m+} स्वाहा ॥ आमां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्ताम् । मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । OM महादेव्यै च विद्महे ब्रह्मपत्नी च धीमहि । तन्नो वाणी प्रचोदयात् । OM हंस हंसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात् । OM शान्तिः शान्तिः शान्तिः ॥ ## Encoded with Accents by Rajagopal Iyer \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}