% Text title : Navagraha Suktam % File name : navagraha.itx % Category : sUkta, navagraha, svara, nava, nava % Location : doc\_veda % Author : Vedic Tradition % Transliterated by : Rajagopal Iyer % Proofread by : Rajagopal Iyer % Latest update : December 7, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Navagrahasukta ..}## \itxtitle{.. navagrahasUktam ..}##\endtitles ## .. गणेशवन्दना .. OM शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् . प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशान्तये.. .. प्राणायामम् .. OM भूः . OM भुव\'H . o{\m+}\` सुव\'H . OM मह\'H . OM जनः . OM तप\'H . o{\m+} स\`त्यम् . OM तत्स\'वि\`तुर्वरे\"ण्य\`M भर्गो\'दे\`वस्य\' धीमहि . धियो\` यो न\'H प्रचो\`दया\"t . ओमापो\` ज्योती\`रसो\`.अमृत\`M ब्रह्म\` भूर्भुव\`स्सुव\`रोम् .. .. सङ्कल्पः .. ममोपात्त-समस्त-दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं आदित्यादि नवग्रह देवता प्रसाद सिद्ध्यर्तं आदित्यादि नवग्रह नमस्कारान् करिष्ये.. .. मन्त्राणि .. OM आस\`त्येन\` रज\'सा\` वर्त\'मानो निवे\`शय\'न्न\`मृत\`M मर्त्य\'M च . हि\`र\`ण्यये\'न सवि\`ता रथे\`नाऽऽदे\`वो या\'ति\` भुव\'ना वि\`पश्यन्\'. a\`ग्निं दू\`तं वृ\'णीमहे\` होता\'रं वि\`श्ववे\'दसम् . a\`स्य य\`ज्ञस्य\' सु\`क्रतुम्\" .. येषा\`मीशे\' पशु\`पति\'H पशू\`नां चतु\'ष्पदामु\`त च\' द्वि\`पदा\"m . निष्क्री\'तो\`.अयं य\`ज्ञिय\'M भा\`गमे\'तु रा\`यस्पोषा\` यज\'मानस्य सन्तु .. OM अधिदेवता प्रत्यधिदेवता सहिताय आदि\'त्याय\` नम\'H .. 1.. OM आप्या\'यस्व\` समे\'तु ते वि\`श्वत\'स्सोम\` वृष्णि\'यम् . भवा\` वाज\'स्य सङ्ग\`थे.. a\`प्सुमे\` सोमो\' अब्रवीद\`न्तर्विश्वा\'नि भेष\`जा . a\`ग्निञ्च\' वि\`श्वश\'म्भुव\`माप\'श्च वि\`श्वभे\'षजीः . गौ\`री मि\'माय सलि\`लानि\` तक्ष\`त्येक\'पदी द्वि\`पदी\` सा चतु\'ष्पदी . a\`ष्टाप\'दी\` नव\'पदी बभू\`वुषी\' स\`हस्रा\"क्षरा पर\`मे व्यो\'मन् . OM अधिदेवता प्रत्यधिदेवता सहिताय सोमा\'य\` नम\'H .. 2.. OM a\`ग्निर्मू\`र्द्धा दि\`वः क\`कुत्पति\'H पृथि\`व्या a\`यम् . a\`पा{\m+} रेता{\m+}\'सि जिन्वति . स्यो\`ना पृ\'थिवि\` भवा\'.अनृक्ष\`रा नि\`वेश\'नि . यच्छा\'न\`श्शर्म\' स\`प्रथा\"H . क्षेत्र\'स्य\` पति\'ना व\`य{\m+}हि\`ते ने\'व जयामसि . गामश्व\'M पोषयि\`न्त्वा स नो\' मृडाती\`दृशे\" .. OM अधिदेवता प्रत्यधिदेवता सहिताय अङ्गा\'रकाय\` नम\'H .. 3.. OM उद्बु\'ध्यस्वाग्ने\` प्रति\'जागृह्येनमिष्टापू\`र्ते स{\m+}सृ\'जेथाम\`यञ्च\'. पुन\'H कृ\`ण्व{\m+}स्त्वा\' पि\`तर\`M युवा\'नम\`न्वाता{\m+}\'सी\`त्वयि\` तन्तु\'मे\`तम् .. i\`दं विष्णु\`र्विच\'क्रमे त्रे\`धा निद\'धे प\`दम् . समू\'ढमस्यपा{\m+} सु\`रे .. विष्णो\' र\`राट\'मसि\` विष्णो\"H पृ\`ष्ठम\'सि\` विष्णो\`श्श्नप्त्रे\"स्थो\` विष्णो\`स्स्यूर\'सि\` विष्णो\"र्ध्रु\`वम\'सि वैष्ण\`वम\'सि\` विष्ण\'वे त्वा . OM अधिदेवता प्रत्यधिदेवता सहिताय बुधा\'य\` नम\'H .. 4.. OM बृह\'स्पते\` अति\`यद\`र्यो अर्हा\"द्द्यु\`मद्वि\`भाति\` क्रतु\'म\`ज्जने\'षु . यद्दि\`दय\`च्चव\'सर्तप्रजात\` तद\`स्मासु\` द्रवि\'णन्धेहि चि\`त्रम् .. इन्द्र\'मरुत्व i\`ह पा\'हि\` सोम\`M यथा\' शार्या\`ते अपि\'बस्सु\`तस्य\'. तव\` प्रणी\'ती\` तव\' शूर\`शर्म\`न्नावि\'वासन्ति क\`वय\'सुय\`ज्ञाः .. ब्रह्म\'जज्ञा\`नं प्र\'थ\`मं पु\`रस्ता\`द्विसी\'म\`तस्सु\`रुचो\' वे\`न A\'वः . सबु\`ध्निया\' उप\`मा a\'स्य वि\`ष्ठास्स\`तश्च\` योनि\`मस\'तश्च\` विव\'H OM अधिदेवता प्रत्यधिदेवता सहिताय बृह\`स्पत\'ये\` नम\'H .. 5.. OM प्रव\'श्शु\`क्राय\' भा\`नवे\' भरध्वम् . ह\`व्यं म\`तिं चा\`ग्नये\` सुपू\'तम् .. यो दैव्या\'नि\` मानु\'षा ज\`नू{\m+}षि\'. a\`न्तर्विश्वा\'नि वि\`द्म ना\` जिगा\'ति .. i\`न्द्रा\`णीमा\`सु नारि\'षु सु\`पत्नी\'म\`हम\'श्रवम् . न ह्य\'स्या अप\`रञ्च\`न ज\`रसा\` मर\'ते\` पति\'H .. इन्द्र\'M वो वि\`श्वत\`स्परि\` हवा\'महे\` जने\"भ्यः . a\`स्माक\'मस्तु\` केव\'लः .. OM अधिदेवता प्रत्यधिदेवता सहिताय शुक्रा\'य\` नम\'H .. 6.. OM शन्नो\' दे\`वीर\`भिष्ट\'य\` आपो\' भवन्तु पी\`तये\". शंयोर\`भिस्र\'वन्तु नः .. प्रजा\'पते\` न त्वदे\`तान्य\`न्यो विश्वा\' जा\`तानि\` परि\`ता ब\'भूव . यत्का\'मास्ते जुहु\`मस्तन्नो\' अस्तु व\`य{\m+}स्या\'म\` पत\'यो रयी\`णाम् . i\`मं य\'मप्रस्त\`रमाहि सीदाऽङ्गि\'रोभिः पि\`तृभि\'स्संविदा\`नः . आत्वा\` मन्त्रा\"H कविश\`स्ता व\'हन्त्वे\`ना रा\'जन् ह\`विषा\' मादयस्व.. OM अधिदेवता प्रत्यधिदेवता सहिताय शनैश्च\'राय\` नम\'H .. 7.. OM कया\' नश्चि\`त्र आभु\'वदू\`ती स\`दावृ\'ध\`स्सखा\". कया\` शचि\'ष्ठया वृ\`ता . आऽयङ्गौः पृश्नि\'रक्रमी\`दस\'नन्मा\`तर\`M पुन\'H . पि\`तर\'ञ्च प्र\`यन्त्सुव\'H . यत्ते\' दे\`वी निरृ\'तिराब\`बन्ध\` दाम\' ग्री\`वास्व\'विच\`र्त्यम् . i\`दन्ते\` तद्विष्या\`म्यायु\'षो\` न मध्या\`दथा\'जी\`वः पि\`तुम\'द्धि\` प्रमु\'क्तः .. OM अधिदेवता प्रत्यधिदेवता सहिताय राह\'वे\` नम\'H .. 8.. OM के\`तुङ्कृ\`ण्वन्न\'के\`तवे\` पेशो\' मर्या अपे\`शसे\". समु\`षद्भि\'रजायथाः .. ब्र\`ह्मा दे\`वाना\"M पद\`वीः क\'वी\`नामृषि\`र्विप्रा\'णां महि\`षो मृ\`गाणा\"m . श्ये\`नोगृध्रा\'णा\`{\m+}\`स्वधि\'ति\`र्वना\'ना\`{\m+}\` सोम\'H प\`वित्र\`मत्ये\'ति\` रेभन्\'. सचि\'त्र चि\`त्रं चि\`तयन्\"तम\`स्मे चित्र\'क्षत्र चि\`त्रत\'मं वयो\`धाम् . च\`न्द्रं र\`यिं पु\'रु\`वीरम्\" बृ\`हन्त\`M चन्द्र\'च\`न्द्राभि\'र्गृण\`ते यु\'वस्व .. OM अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतु\'भ्यो\` नम\'H .. 9.. .. OM आदित्यादि नवग्रह देव\'ताभ्यो\` नमो\` नम\'H .. .. OM शान्ति\`H शान्ति\`H शान्ति\'H .. \section{navagrahasUktam svararahitam} .. गणेशवन्दना .. OM शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् . प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशान्तये.. .. प्राणायामम् .. OM भूः . OM भुवः . o{\m+} सुवः . OM महः . OM जनः . OM तपः . o{\m+} सत्यम् . OM तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि . धियो यो नः प्रचोदयात् . ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् .. .. सङ्कल्पः .. ममोपात्त-समस्त-दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं आदित्यादि नवग्रह देवता प्रसाद सिद्ध्यर्तं आदित्यादि नवग्रह नमस्कारान् करिष्ये.. .. मन्त्राणि .. OM आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च . हिरण्ययेन सविता रथेनाऽऽदेवो याति भुवना विपश्यन्. अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् . अस्य यज्ञस्य सुक्रतुम् .. येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् . निष्क्रीतोऽयं यज्ञियं भागमेतु रायस्पोषा यजमानस्य सन्तु .. OM अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः .. 1.. OM आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् . भवा वाजस्य सङ्गथे.. अप्सुमे सोमो अब्रवीदन्तर्विश्वानि भेषजा . अग्निञ्च विश्वशम्भुवमापश्च विश्वभेषजीः . गौरी मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी . अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् . OM अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः .. 2.. OM अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् . अपा{\m+} रेता{\m+}सि जिन्वति . स्योना पृथिवि भवाऽनृक्षरा निवेशनि . यच्छानश्शर्म सप्रथाः . क्षेत्रस्य पतिना वय{\m+}हिते नेव जयामसि . गामश्वं पोषयिन्त्वा स नो मृडातीदृशे .. OM अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः .. 3.. OM उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते स{\m+}सृजेथामयञ्च. पुनः कृण्व{\m+}स्त्वा पितरं युवानमन्वताआ{\m+}सीत्वयि तन्तुमेतम् .. इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् . समूढमस्यपा{\m+} सुरे .. विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णोश्श्नप्त्रेस्थो विष्णोस्स्यूरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा . OM अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः .. 4.. OM बृहस्पते अतियदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु . यद्दिदयच्चवसर्तप्रजात तदस्मासु द्रविणन्धेहि चित्रम् .. इन्द्रमरुत्व इह पाहि सोमं यथा शार्याते अपिबस्सुतस्य. तव प्रणीती तव शूरशर्मन्नाविवासन्ति कवयसुयज्ञाः .. ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः . सबुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः OM अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः .. 5.. OM प्रवश्शुक्राय भानवे भरध्वम् . हव्यं मतिं चाग्नये सुपूतम् .. यो दैव्यानि मानुषा जनू{\m+}षि . अन्तर्विश्वानि विद्म ना जिगाति .. इन्द्राणीमासु नारिषु सुपत्नीमहमश्रवम् . न ह्यस्या अपरञ्चन जरसा मरते पतिः .. इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः . अस्माकमस्तु केवलः .. OM अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः .. 6.. OM शन्नो देवीरभिष्टय आपो भवन्तु पीतये . शंयोरभिस्रवन्तु नः .. प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव . यत्कामास्ते जुहुमस्तन्नो अस्तु वय{\m+}स्याम पतयो रयीणाम् . इमं यमप्रस्तरमाहि सीदाऽङ्गिरोभिः पितृभिस्संविदानः . आत्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषा मादयस्व.. OM अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः .. 7.. OM कया नश्चित्र आभुवदूती सदावृधस्सखा. कया शचिष्ठया वृता . आऽयङ्गौः पृश्निरक्रमीदसनन्मातरं पुनः . पितरञ्च प्रयन्त्सुवः . यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविचर्त्यम् . इदन्ते तद्विष्याम्यायुषो न मध्यादथाजीवः पितुमद्धि प्रमुक्तः .. OM अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः .. 8.. OM केतुङ्कृण्वन्नकेतवे पेशो मर्या अपेशसे . समुषद्भिरजायथाः .. ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् . श्येनोगृध्राणा{\m+}स्वधितिर्वनाना{\m+} सोमः पवित्रमत्येति रेभन्. सचित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् . चन्द्रं रयिं पुरुवीरम् बृहन्तं चन्द्रचन्द्राभिर्गृणते युवस्व .. OM अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः .. 9.. .. OM आदित्यादि नवग्रह देवताभ्यो नमो नमः .. .. OM शान्तिः शान्तिः शान्तिः .. ## Encoded with Accents and proofread by Rajagopal Iyer rajsand@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}