% Text title : pitRisUktam % File name : pitRisUktam.itx % Category : veda, svara, sUkta % Location : doc\_veda % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm % Latest update : April 2, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pitrisuktam ..}## \itxtitle{.. pitR^isUktam ..}##\endtitles ## ऋग्वेदान्तर्गतम् उदी\'रता\`मव\'र\` उत्परा\'स\` उन्म\'ध्य\`माः पि\`तर\'H सो\`म्यास\'H । असु\`M य I\`युर\'वृ\`का ऋ\'त\`ज्ञास्ते नो\'.अवन्तु पि\`तरो\` हवे\'षु ॥ 10\.015\.01 i\`दं पि\`तृभ्यो\` नमो\' अस्त्व\`द्य ये पूर्वा\'सो\` य उप\'रास I\`युः । ये पार्थि\'वे\` रज\`स्या निष\'त्ता\` ये वा\' नू\`नं सु\'वृ\`जना\'सु वि\`क्षु ॥ 10\.015\.02 आहं पि\`तॄन्सु\'वि\`दत्रा\'.N अवित्सि\` नपा\'तं च वि\`क्रम\'णं च\` विष्णो\'H । ब\`र्हि\`षदो\` ये स्व\`धया\' सु\`तस्य\` भज\'न्त पि\`त्वस्त i\`हाग\'मिष्ठाः ॥ 10\.015\.03 बर्हि\'षदः पितर U\`tya1\`\'र्वागि\`मा वो\' ह\`व्या च\'कृमा जु\`षध्व\'m । त आ ग\`ताव\'सा\` शंत\'मे\`नाथा\' न\`H शं योर\'र\`पो द\'धात ॥ 10\.015\.04 उप\'हूताः पि\`तर\'H सो\`म्यासो\' बर्हि\`ष्ये\'षु नि\`धिषु\' प्रि\`येषु\' | त आ ग\'मन्तु\` त i\`ह श्रु\'व\`न्त्वधि\' ब्रुवन्तु\` ते\'.अवन्त्व\`स्मान् ॥ 10\.015\.05 आच्या\` जानु\' दक्षिण\`तो नि\`षद्ये\`मं य\`ज्ञम\`भि गृ\'णीत\` विश्वे\' | मा हि\'ंसिष्ट पितर\`H केन\' चिन्नो\` यद्व\` आग\'H पुरु\`षता\` करा\'म ॥ 10\.015\.06 आसी\'नासो अरु\`णीना\'मु\`पस्थे\' र\`यिं ध\'त्त दा\`शुषे\` मर्त्या\'य । पु\`त्रेभ्य\'H पितर\`स्तस्य\` वस्व\`H प्र य\'च्छत\` त i\`होर्ज\'M दधात ॥ 10\.015\.07 ये न\`H पूर्वे\' पि\`तर\'H सो\`म्यासो\'.अनूहि\`रे सो\'मपी\`थं वसि\'ष्ठाः । तेभि\'र्य\`मः स\'ंररा\`णो ह\`वींष्यु\`शन्नु\`शद्भि\'H प्रतिका\`मम\'त्तु ॥ 10\.015\.08 ये ता\'तृ\`षुर्दे\'व\`त्रा जेह\'माना होत्रा\`विद\`H स्तोम\'तष्टासो a\`र्कैः । आग्ने\' याहि सुवि\`दत्रे\'भिर\`र्वाङ्स\`त्यैः क\`व्यैः पि\`तृभि\'र्घर्म\`सद्भि\'H ॥ 10\.015\.09 ये स\`त्यासो\' हवि\`रदो\' हवि\`ष्पा इन्द्रे\'ण दे\`वैः स\`रथ\`M दधा\'नाः । आग्ने\' याहि स\`हस्र\'M देवव\`न्दैः परै\`H पूर्वै\'H पि\`तृभि\'र्घर्म\`सद्भि\'H ॥ 10\.015\.10 अग्नि\'ष्वात्ताः पितर\` एह ग\'च्छत\` सद\'ःसदः सदत सुप्रणीतयः । a\`त्ता ह\`वींषि\` प्रय\'तानि ब\`र्हिष्यथा\' र\`यिं सर्व\'वीरं दधातन ॥ 10\.015\.11 त्वम\'ग्न ईळि\`तो जा\'तवे\`दोऽवा\'ड्ढ\`व्यानि\' सुर\`भीणि\' कृ\`त्वी । प्रादा\'H पि\`तृभ्य\'H स्व\`धया\` ते a\'क्षन्न\`द्धि त्वं दे\'व\` प्रय\'ता ह\`वींषि\' ॥ 10\.015\.12 ये चे\`ह पि\`तरो\` ये च\` नेह याँश्च\' वि\`द्म याँ u\' च\` न प्र\'वि\`द्म । त्वं वे\'त्थ\` यति\` ते जा\'तवेदः स्व\`धाभि\'र्य\`ज्ञं सुकृ\'तं जुषस्व ॥ 10\.015\.13 ये a\'ग्निद\`ग्धा ये अन\'ग्निदग्धा\` मध्ये\' दि\`वः स्व\`धया\' मा\`दय\'न्ते । तेभि\'H स्व\`राळसु\'नीतिमे\`तां य\'थाव\`शं त\`न्व\'M कल्पयस्व ॥ 10\.015\.14 \medskip\hrule\medskip पितृसूक्तं स्वररहितम् उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ 10\.015\.01 इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ 10\.015\.02 आहं पितॄन्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ 10\.015\.03 बर्हिषदः पितर ऊत्य1र्वागिमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाथा नः शं योररपो दधात ॥ 10\.015\.04 उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ 10\.015\.05 आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे । मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम ॥ 10\.015\.06 आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ 10\.015\.07 ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः । तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥ 10\.015\.08 ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः । आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः ॥ 10\.015\.09 ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः । आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः ॥ 10\.015\.10 अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ॥ 10\.015\.11 त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी । प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥ 10\.015\.12 ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म । त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॥ 10\.015\.13 ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । तेभिः स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्व ॥ 10\.015\.14 ## मण्डल 10 सूक्त 15 \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}