% Text title : rAtrisUkta % File name : rAtrisUktam.itx % Category : veda, svara, sUkta, devii, devI, otherforms % Location : doc\_veda % Proofread by : Palak, NA, Muralikesavan T % Description-comments : There are additional Richas from Khilas in Mantrapusham book % Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm + mantrapuShpam newer edition % Latest update : January 02, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. rAtrisUktam ..}## \itxtitle{.. rAtrisUktam ..}##\endtitles ## ऋग्वेदसंहितायां दशमं मण्डलं\, 127 सप्तविंशत्युत्तरशततमं सूक्तम् । ऋषिः\- कुशिकः सौभरो रात्रिर्वा भारद्वाजी । देवता\- रात्रिस्तवः । छन्दः\- 1, 3, 6 विराड्गायत्री\; 2 पादनिचृद्गायत्री\; 4, 5, 8 गायत्री\; 7 निचृद्गायत्री । स्वरः-षड्जः । OM रात्री\` व्य\'ख्यदाय\`ती पु\'रु\`त्रा दे\`vya1\`\'क्षभि\'H । विश्वा\` अधि\` श्रियो\".अधित ॥ 10\.127\.01 ओर्व\'प्रा\` अम\'र्त्या नि\`वतो\" दे\`vyu1\`\'द्वत\'H । ज्योति\'षा बाधते\` तम\'H ॥ 10\.127\.02 निरु\` स्वसा\"रमस्कृतो\`षस\"M दे\`व्या\"य\`ती । अपेदु\' हासते\` तम\'H ॥ 10\.127\.03 सा नो\" a\`द्य यस्या\" व\`यं नि ते\` याम\`न्नवि\'क्ष्महि । वृ\`क्षे न व\'स\`तिं वय\'H ॥ 10\.127\.04 नि ग्रामा\"सो अविक्षत\` नि प\`द्वन्तो\` नि प\`क्षिण\'H । नि श्ये\`नास\'श्चिद\`र्थिन\'H ॥ 10\.127\.05 या\`वया\" वृ\`क्यं1\`\' वृक\"M य\`वय\' स्ते\`नमू\"र्म्ये । अथा\" नः सु\`तरा\" भव ॥ 10\.127\.06 उप\' मा\` पेपि\'श\`त्तम\'H कृ\`ष्णं व्य\'क्तमस्थित । उष\' ऋ\`णेव\' यातय ॥ 10\.127\.07 उप\' ते\` गा i\`वाक\'रं वृणी\`ष्व दु\'हितर्दिवः । रात्रि\` स्तोम\`M न जि\`ग्युषे\" ॥ 10\.127\.08 || परिशिष्टम् ॥ आ रा\"त्रि\` पार्थि\'व\`M रज\'H पि\`तर\'H प्रायु\` धाम\'भिः । दि\`वः सताम्\"सि बृह\`ती वि ति\'ष्ठ स\` आ त्वे\`षं व\'र्तते तम\'H ॥ 1 ये ते\" रात्रि नृ\`चक्ष\'सो यु\`क्तासो\" न\`वतिर्नव\' | अशीति\'H संत्व\`ष्टा\` u\`तो ते\" सप्त\` सप्त\'तीः ॥ 2 रात्री\`M प्रप\'त्ये ज\`ननीं\" स\`र्वभू\"तनिवेश\'नीम् । भ\`द्रां भ\`गव\'तीं कृ\`ष्णा\`M वि\`श्वस्य\' जग\`तो नि\'शाम् ॥ 3 स\`म्वे\`शि\`नीं\" स\`ंय\`मि\`नी\`M ग्र\`हन\'क्षत्र\`मालि\'नीम् । प्रप\'न्नो\`.अहं शि\'वां रा\`त्री\`M भ\`द्रे पा\"रम\`शीम\'हि (भ\`द्रे पारम\`शीम\`ह्यों नम\'H) ॥ 4 स्तो\`ष्या\`मि\` प्रयतो\` देवीं\" श\`रण्यां\" बह्वृ\`चप्रि\'याम् । स\`ह\`स्र\`संहि\'तां दु\`र्गाम् जा\`तवे\"दसे सुनवाम\` सोमम्\" ॥ 5 शा\`न्त्य\`र्थ\`M तद् द्वि\`जा\`तीना\"ऋ\`षिभि\'H सोम\`पाश्रि\'ताः । ऋक्वे\"दे\` त्वं संमूत्प\`नाऽरा\"त्रीय\`तो नि द\'हाति\` वेदः\' ॥ 6 ये त्वां\" दे\`वि प्र\` पत्य\"न्ति ब्रा\`ह्मणा\" हव्य\`वाह\'नीम् । a\`वि\`त्या\` बहु\'वित्या\` वा\` सनः\' पर्ष\`दति\' दुर्गाणि\` विश्वा\" ॥ 7 ye a\`knivar\"NAM shu\'भां सौ\`म्यां की\`र्तयि\'ष्यन्ति\` ये द्वि\'जाः। ता\`म्स्ता\`र\`य\`ति\` दुर्गा\"णि ना\`वेव सिन्धुं\" दुरि\`तात्य\`ग्निः ॥ 8 दुर्गे\"षु विषमे घोरे\" सङ्ग्रामे\" रिपुसङ्क\'टे । अग्निचोरनि\'पातेषु दुष्ठग्र\'हनिवारिणि दुष्ठग्र\'हनिवारिण्योन्नमः\' ॥ 9 दुर्गेषु\` विष्\'मेषु\` त्वं\" स\`ङ्ग्रामे\"षु व\`नेषु\' च । मो\`ह\`यि\`त्वा 'प्र\'पत्य\`म्न्ते ते\`षां मे\" अभ\`यं कु\'रु । ते\`षां मे अभ\`यं कु\'रुवोन्नमः\' ॥ 10 के\`शि\`नीं\" सर्व\'भूता\`ना\`M प\`ञ्चमी\"ति च\` नाम\' च । सा\` मा\`M स\`मा\` नि\`शा\` देवी\" स\`र्वतः\' परि\` रक्ष\'तु । स\`र्वतः\' परि\` रक्ष\`त्वोन्नमः\' ॥ 11 ताम\`ग्निव\"र्णा\`M तपसा ज्वल\`म्तीं वै\"रोच\`नीं कर्\"मफ\`लेषु जुष्टां\" | दु\`र्गां\` दे\`वीं शर\'णम\`हं प्रप\'द्ये सु\`तर\'सि तरसे\` नमः । सु\`तर\'सि तरसे\` नमः\' ॥ 12 दुर्गा\" दुर्\`गेषु\' स्थाने\`षु श\`M नो दे\"वीर\`भि\'ष्टये । य i\`मं दु\`र्गास्त\'वं पु\`ण्यं रा\`त्रौरा\"त्रौ स\`दा प\'ठेत् ॥ 13 रात्रिः कुशि\'कसो\`भ\`रो\` रात्रि\`र्वा भा\"रद्वा\`जी रात्रि\`स्तवो\" गाय\`त्री । रातरी\"सू\`क्तं जपे\'न्नि\`त्य\`M त\`त्काल\'मुपप\`द्य\'ते ॥ 14 उलू\"कयातुं शीशी\`लूक\'यातुं ज\`हि श्वया\"तुमु\`त कोक\'यातुम् । सु\`प\`र्णया\"तुमुत गृ\'ध्रयातुं दृ\`षदे\"व प्रमृ\'ण\` रक्ष\' इन्द्र ॥ 15 पि\`शङ्ग\'भृषटि\`मम्भृ\`णं पि\`शाचि\'मिन्द्र\` सं मृ\'ण । सर्व\`M रक्षो\` निबर्\"हय ॥ 16 हि\`मस्य\' त्वा ज\`रायु\'णा शाले\` परि\" व्ययामसि । (उत\` ह्र\`दो हि\' नो धियो\`ग्निर्द\'दातु भेष\`जम्) ॥ 17 शीशी\"तह्र\`दो हि\' नो धियो\`ग्निर्द\'दातु भेष\`जम् । अन्ति\`काम\`ग्निम\'जनय\' दूर्वा\"दः\' शी\`शीलाग\'मत् ॥ 18 a\`जातपुत्रप\`क्षाया\" हृ\`दय\`M मम\' दूयते । विपु\'ल\`M वनं\" ब\`ह्वाका\"शं चर\' जातवेदः\` कामा\"य ॥ 19 मा\`M च\` रक्ष\` पुत्रा\"ंश्च शर\'णमभू\`t तव\' | पि\`\ङ्गाक्ष\` लोहि\`तग्री\"व कृ\`ष्णव\"र्ण न\`मोस्तु\' ते ॥20 a\`स्मान्नि\`बर्ह\'रस्येना\`M सा\`गर\'स्योर्म\`यो य\'था । इन्द्रः\' क्ष\`त्रं द\'दातु\` वरू\'णम\`भि षिम्\"चतु ॥ 21 श\`त्र\`वो\` निध\'नं या\`न्तु\` ज\`य त्वं\" ब्रह्म\`तेज\'सा ॥ 22 क\`पि\`ल\`ज\`TIM\" सर्व\'भक्ष\`M चा\`ग्निं प्र\'त्यक्ष\` दैव\'तम् ॥ 23 व\`रु\`ण\`M च\` व\`शा\`म्यग्रे\" म\`म पु\'त्रांश्च\` रक्ष\'तु (म\`म पु\'त्रांश्च\` रक्ष\`त्वोन्नमः\') ॥ 24 साग्रं\" व\`र्षश\`तं जी\"व पि\`ब खा\"द च\` मोद\' च ॥ 25 दु\`:खि\`ता\`ंश्च द्वि\'जांश्चै\`व प्र\`जां च\' पशु\` पाल\'य ॥ 26 याव\'दा\`दित्यस्त\'पति\` याव\'द्भ्राजति\` चन्द्र\'माः । या\`व\`द्वा\`युः प्लवा\"यति\` ताव\'ज्जीव\` जया\" जय ॥ 27 येन\' के\`न प्र\'कारे\`ण को\` हि ना\"म नु\` जीव\'ति । परे\"षा\`मुप\'कारार्थं य\`ज्जीव\'ति स\` जीव\'ति । e\`ता\`M वै\`श्वानरी\"M स\`र्वदे\"वान्न\`मोस्तु\' ते ॥ 28 न चो\'र\`भय\`M न च\' सर्प\`भय\`M न च\' व्याघ्र\`भय\`M न च\' मृत्यु\`भयम्\" | य\`स्या\`प\`मृ\`त्युर्न च मृ\`त्युः सर्वम्\" लभते\` सर्वं\" जयते ॥ 29 OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ ॥ इति परिशिष्टम् ॥ \section{rAtrisUktaM svararahitam} रात्री व्यख्यदायती पुरुत्रा देव्य1क्षभिः । विश्वा अधि श्रियोऽधित ॥ 10\.127\.01 ओर्वप्रा अमर्त्या निवतो देव्यु1द्वतः । ज्योतिषा बाधते तमः ॥ 10\.127\.02 निरुस्वसारमस्कृतोषसं देव्यायती । अपेदु हासते तमः ॥ 10\.127\.03 सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि । वृक्षे न वसतिं वयः ॥ 10\.127\.04 नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः । नि श्येनासश्चिदर्थिनः ॥ 10\.127\.05 यावया वृक्यं1 वृकं यवय स्तेनमूर्म्ये । अथा नः सुतरा भव ॥ 10\.127\.06 उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित । उष ऋणेव यातय ॥ 10\.127\.07 उप ते गा इवाकरं वृणीष्व दुहितर्दिवः । रात्रि स्तोमं न जिग्युषे ॥ 10\.127\.08 || परिशिष्टम् ॥ आ रात्रि पार्थिवं रजः पितरः प्रायु धामभिः । दिवः सताम्सि बृहती वि तिष्ठ स आ त्वेषं वर्तते तमः ॥ 1 ये ते रात्रि नृचक्षसो युक्तासो नवतिर्नव । अशीतिः संत्वष्टा उतो ते सप्त सप्ततीः ॥ 2 रात्रीं प्रपत्ये जननीं सर्वभूतनिवेशनीम् । भद्रां भगवतीं कृष्णां विश्वस्य जगतो निशाम् ॥ 3 सम्वेशिनीं संयमिनीं ग्रहनक्षत्रमालिनीम् । प्रपन्नोऽहं शिवां रात्रीं भद्रे पारमशीमहि (भद्रे पारमशीमह्यों नमः) ॥ 4 स्तोष्यामि प्रयतो देवीं शरण्यां बह्वृचप्रियाम् । सहस्रसंहितां दुर्गां जातवेदसे सुनवाम सोमम् ॥ 5 शान्त्यर्थं तद् द्विजातीनाऋषिभिः सोमपाश्रिताः । ऋक्वेदे त्वं संमूत्पना रात्रीयतो नि दहाति वेदः ॥ 6 ये त्वां देवि प्र पत्यन्ति ब्राह्मणा हव्यवाहनीम् । अवित्या बहुवित्या वा सनः पर्षदति दुर्गाणि विश्वा ॥ 7 ये अक्निवर्णां शुभां सौम्यां कीर्तयिष्यन्ति ये द्विजाः। ताम्स्तारयति दुर्गाणि नावेव सिन्धुं दुरितात्यग्निः ॥ 8 दुर्गेषु विषमे घोरे सङ्ग्रामे रिपुसङ्कटे । अग्निचोरनिपातेषु दुष्ठग्रहनिवारिणि दुष्टग्रहनिवारिण्योन्नमः ॥ 9 दुर्गेषु विष्मेषु त्वं सङ्ग्रामेषु वनेषु च । मोहयित्वा 'प्रपत्यम्न्ते तेषां मे अभयं कुरु । तेषां मे अभयं कुरुवोन्नमः ॥ 10 केशिनीं सर्वभूतानां पञ्चमीति च नाम च । सा मां समा निशा देवी सर्वतः परि रक्षतु । सर्वतः परि रक्षत्वोन्नमः ॥ 11 तामग्निवर्णां तपसा ज्वलम्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः । सुतरसि तरसे नमः ॥ 12 दुर्गा दुर्गेषु स्थानेषु शं नो देवीरभिष्टये । य इमं दुर्गास्तवं पुण्यं रात्रौरात्रौ सदा पठेत् ॥ 13 रात्रिः कुशिकसोभरो रात्रिर्वा भारद्वाजी रात्रिस्तवो गायत्री । रातरीसूक्तं जपेन्नित्यं तत्कालमुपपद्यते ॥ 14 उलूकयातुं शीशीलूकयातुं जहि श्वयातुमुत कोकयातुम् । सुपर्णयातुमुत गृध्रयातुं दृषदेव प्रमृण रक्ष इन्द्र ॥ 15 पिशङ्गभृषटिमम्भृणं पिशाचिमिन्द्र सं मृण । सर्वं रक्षो निबर्हय ॥ 16 हिमस्य त्वा जरायुणा शाले परि व्ययामसि । (उत ह्रदो हि नो धियोग्निर्ददातु भेषजम्) ॥ 17 शीशीतह्रदो हि नो धियोग्निर्ददातु भेषजम् । अन्तिकामग्निमजनय दूर्वादः शीशीलागमत् ॥ 18 अजातपुत्रपक्षाया हृदयं मम दूयते । विपुलं वनं बह्वाकाशं चर जातवेदः कामाय ॥ 19 मां च रक्ष पुत्रांश्च शरणमभूत् तव । पिङ्गाक्ष लोहितग्रीव कृष्णवर्ण नमोऽस्तु ते ॥20 अस्मान्निबर्हरस्येनां सागरस्योर्मयो यथा । इन्द्रः क्षत्रं ददातु वरूणमभि षिञ्चतु ॥ 21 शत्रवो निधनं यान्तु जय त्वं ब्रह्मतेजसा ॥ 22 कपिलजटीं सर्वभक्षं चाग्निं प्रत्यक्ष दैवतम् ॥ 23 वरुणं च वशाम्यग्रे मम पुत्रांश्च रक्षतु (मम पुत्रांश्च रक्षत्वोन्नमः) ॥ 24 साग्रं वर्षशतं जीव पिब खाद च मोद च ॥ 25 दु:खितांश्च द्विजांश्चैव प्रजां च पशु पालय ॥ 26 यावदादित्यस्तपति यावद्भ्राजति चन्द्रमाः । यावद्वायुः प्लवायति तावज्जीव जया जय ॥ 27 येन केन प्रकारेण को हि नाम नु जीवति । परेषामुपकारार्थं यज्जीवति स जीवति । एतां वैश्वानरीं सर्वदेवान्नमोऽस्तु ते ॥ 28 न चोरभयं न च सर्पभयं न च व्याघ्रभयं न च मृत्युभयम् । यस्यापमृत्युर्न च मृत्युः सर्वं लभते सर्वं जयते ॥ 29 OM शान्तिः शान्तिः शान्तिः ॥ ॥ इति परिशिष्टम् ॥ इति रात्रिसूक्तम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}