% Text title : samvAdasUkta Rigveda saMhitA maNDala 10 % File name : samvAdasUkta.itx % Category : sUkta, veda, svara, rigveda % Location : doc\_veda % Author : Vedic Tradition % Description-comments : Samvada sUkta comprises conversation between % Latest update : September 2, 2012 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Samvada or Akhyana sukta from Rigveda Samhita Mandala 10 ..}## \itxtitle{.. saMvAda athavA AkhyAna sUkta R^igveda saMhitA maNDala 10 ..}##\endtitles ## ##{\Large Pururava-Urvashi conversation as Samvada Sukta} ## ha\`ye jAye\` mana\'sA\` tiShTha\' ghore\` vachA\'Msi mi\`shrA kR^i\'NavAvahai\` nu | na nau\` mantrA\` anu\'ditAsa e\`te maya\'skara\`npara\'tare cha\`nAha\'n || 10\.095\.01 kime\`tA vA\`chA kR^i\'NavA\` tavA\`haM prAkra\'miShamu\`ShasA\'magri\`yeva\' | purU\'rava\`H puna\`rasta\`M pare\'hi durApa\`nA vAta\' ivA\`hama\'smi || 10\.095\.02 iShu\`rna shri\`ya i\'Shu\`dhera\'sa\`nA go\`ShAH sha\'ta\`sA na raMhi\'H | a\`vIre\` kratau\` vi da\'vidyuta\`nnorA\` na mA\`yuM chi\'tayanta\` dhuna\'yaH || 10\.095\.03 sA vasu\` dadha\'tI\` shvashu\'rAya\` vaya\` uSho\` yadi\` vaShTyanti\'gR^ihAt | asta\'M nanakShe\` yasmi\'~nchA\`kandivA\` nakta\'M shnathi\`tA vai\'ta\`sena\' || 10\.095\.04 triH sma\` mAhna\'H shnathayo vaita\`seno\`ta sma\` me.avya\'tyai pR^iNAsi | purU\'ra\`vo.anu\' te\` keta\'mAya\`M rAjA\' me vIra ta\`nva1\`\'stadA\'sIH || 10\.095\.05 yA su\'jU\`rNiH shreNi\'H su\`mnA\'pirhra\`decha\'kShu\`rna gra\`nthinI\' chara\`NyuH | tA a\`~njayo\'.aru\`Nayo\` na sa\'sruH shri\`ye gAvo\` na dhe\`navo\'.anavanta || 10\.095\.06 sama\'smi\`~njAya\'mAna Asata\` gnA u\`tema\'vardhanna\`dya1\`\'H svagU\'rtAH | ma\`he yattvA\' purUravo\` raNA\`yAva\'rdhayandasyu\`hatyA\'ya de\`vAH || 10\.095\.07 sachA\` yadA\'su\` jaha\'tI\`Shvatka\`mamA\'nuShIShu\` mAnu\'Sho ni\`Sheve\' | apa\' sma\` matta\`rasa\'ntI\` na bhu\`jyustA a\'trasanratha\`spR^isho\` nAshvA\'H || 10\.095\.08 yadA\'su\` marto\' a\`mR^itA\'su ni\`spR^iksaM kSho\`NIbhi\`H kratu\'bhi\`rna pR^i\`~Nkte | tA A\`tayo\` na ta\`nva\'H shumbhata\` svA ashvA\'so\` na krI\`Layo\` danda\'shAnAH || 10\.095\.09 vi\`dyunna yA pata\'ntI\` davi\'dyo\`dbhara\'ntI me\` apyA\` kAmyA\'ni | jani\'ShTo a\`po narya\`H sujA\'ta\`H prorvashI\' tirata dI\`rghamAyu\'H || 10\.095\.10 ja\`j~ni\`Sha i\`tthA go\`pIthyA\'ya\` hi da\`dhAtha\` tatpu\'rUravo ma\` oja\'H | ashA\'saM tvA vi\`duShI\` sasmi\`nnaha\`nna ma\` AshR^i\'No\`H kima\`bhugva\'dAsi || 10\.095\.11 ka\`dA sU\`nuH pi\`tara\'M jA\`ta i\'chChAchcha\`krannAshru\' vartayadvijA\`nan | ko dampa\'tI\` sama\'nasA\` vi yU\'yo\`dadha\` yada\`gniH shvashu\'reShu\` dIda\'yat || 10\.095\.12 prati\' bravANi va\`rtaya\'te\` ashru\' cha\`kranna kra\'ndadA\`dhye\' shi\`vAyai\' | pra tatte\' hinavA\` yatte\' a\`sme pare\`hyasta\'M na\`hi mU\'ra\` mApa\'H || 10\.095\.13 su\`de\`vo a\`dya pra\`pate\`danA\'vR^itparA\`vata\'M para\`mAM ganta\`vA u\' | adhA\` shayI\'ta\` nirR^i\'teru\`pasthe.adhai\'na\`M vR^ikA\' rabha\`sAso\' a\`dyuH || 10\.095\.14 purU\'ravo\` mA mR^i\'thA\` mA pra pa\'pto\` mA tvA\` vR^ikA\'so\` ashi\'vAsa u kShan | na vai straiNA\'ni sa\`khyAni\' santi sAlAvR^i\`kANA\`M hR^ida\'yAnye\`tA || 10\.095\.15 yadvirU\`pAcha\'ra\`M martye\`Shvava\'sa\`M rAtrI\'H sha\`rada\`shchata\'sraH | ghR^i\`tasya\' sto\`kaM sa\`kR^idahna\' AshnA\`M tAde\`vedaM tA\'tR^ipA\`NA cha\'rAmi || 10\.095\.16 a\`nta\`ri\`kSha\`prAM raja\'so vi\`mAnI\`mupa\' shikShAmyu\`rvashI\`M vasi\'ShThaH | upa\' tvA rA\`tiH su\'kR^i\`tasya\` tiShThA\`nni va\'rtasva\` hR^ida\'yaM tapyate me || 10\.095\.17 iti\' tvA de\`vA i\`ma A\'huraiLa\` yathe\'me\`tadbhava\'si mR^i\`tyuba\'ndhuH | pra\`jA te\' de\`vAnha\`viShA\' yajAti sva\`rga u\` tvamapi\' mAdayAse || 10\.095\.18 \medskip\hrule\medskip ## {\large The story is elaborated in Harivamsha 1.26, Urvashi-Pururava vR^ittam, legend of Uravashi-purUrava. The following two are also part of Akyana Suktas or Samvada Suktas from Rigveda considered as popular subjects/stories for Indian theater. Although like Samvada Sukta as the one above, they cannot be considered to ``destroy the causes of misunderstandings and quarrel between couples and establish peace and harmony in the family'' as attributed to Samvada Sukta.} ## ##{\Large Yama-Yami conversation} ## o chi\`tsakhA\'yaM sa\`khyA va\'vR^ityAM ti\`raH pu\`rU chi\'darNa\`vaM ja\'ga\`nvAn | pi\`turnapA\'ta\`mA da\'dhIta ve\`dhA adhi\` kShami\' prata\`raM dIdhyA\'naH || 10\.010\.01 na te\` sakhA\' sa\`khyaM va\'ShTye\`tatsala\'kShmA\` yadviShu\'rUpA\` bhavA\'ti | ma\`haspu\`trAso\` asu\'rasya vI\`rA di\`vo dha\`rtAra\' urvi\`yA pari\' khyan || 10\.010\.02 u\`shanti\' ghA\` te a\`mR^itA\'sa e\`tadeka\'sya chittya\`jasa\`M martya\'sya | ni te\` mano\` mana\'si dhAyya\`sme janyu\`H pati\'sta\`nva1\`\'mA vi\'vishyAH || 10\.010\.03 na yatpu\`rA cha\'kR^i\`mA kaddha\' nU\`namR^i\`tA vada\'nto\` anR^i\'taM rapema | ga\`ndha\`rvo a\`psvapyA\' cha\` yoShA\` sA no\` nAbhi\'H para\`maM jA\`mi tannau\' || 10\.010\.04 garbhe\` nu nau\' jani\`tA dampa\'tI karde\`vastvaShTA\' savi\`tA vi\`shvarU\'paH | naki\'rasya\` pra mi\'nanti vra\`tAni\` veda\' nAva\`sya pR^i\'thi\`vI u\`ta dyauH || 10\.010\.05 ko a\`sya ve\'da pratha\`masyAhna\`H ka I\'M dadarsha\` ka i\`ha pra vo\'chat | bR^i\`hanmi\`trasya\` varu\'Nasya\` dhAma\` kadu\' brava Ahano\` vIchyA\` nR^In || 10\.010\.06 ya\`masya\' mA ya\`myaM1\`\' kAma\` Aga\'nsamA\`ne yonau\' saha\`sheyyA\'ya | jA\`yeva\` patye\' ta\`nva\'M ririchyA\`M vi chi\'dvR^iheva\` rathye\'va cha\`krA || 10\.010\.07 na ti\'ShThanti\` na ni mi\'Shantye\`te de\`vAnA\`M spasha\' i\`ha ye chara\'nti | a\`nyena\` madA\'hano yAhi\` tUya\`M tena\` vi vR^i\'ha\` rathye\'va cha\`krA || 10\.010\.08 rAtrI\'bhirasmA\` aha\'bhirdashasye\`tsUrya\'sya\` chakShu\`rmuhu\`runmi\'mIyAt | di\`vA pR^i\'thi\`vyA mi\'thu\`nA saba\'ndhU ya\`mIrya\`masya\' bibhR^iyA\`dajA\'mi || 10\.010\.09 A ghA\` tA ga\'chChA\`nutta\'rA yu\`gAni\` yatra\' jA\`maya\'H kR^i\`Nava\`nnajA\'mi | upa\' barbR^ihi vR^iSha\`bhAya\' bA\`huma\`nyami\'chChasva subhage\` pati\`M mat || 10\.010\.10 kiM bhrAtA\'sa\`dyada\'nA\`thaM bhavA\'ti\` kimu\` svasA\` yannirR^i\'tirni\`gachChA\'t | kAma\'mUtA ba\`hve\`3\`\'tadra\'pAmi ta\`nvA\' me ta\`nvaM1\`\' saM pi\'pR^igdhi || 10\.010\.11 na vA u\' te ta\`nvA\' ta\`nvaM1\`\' saM pa\'pR^ichyAM pA\`pamA\'hu\`ryaH svasA\'raM ni\`gachChA\'t | a\`nyena\` matpra\`muda\'H kalpayasva\` na te\` bhrAtA\' subhage vaShTye\`tat || 10\.010\.12 ba\`to ba\'tAsi yama\` naiva te\` mano\` hR^ida\'yaM chAvidAma | a\`nyA kila\` tvAM ka\`kShye\'va yu\`ktaM pari\' ShvajAte\` libu\'jeva vR^i\`kSham || 10\.010\.13 a\`nyamU\` Shu tvaM ya\'mya\`nya u\` tvAM pari\' ShvajAte\` libu\'jeva vR^i\`kSham | tasya\' vA\` tvaM mana\' i\`chChA sa vA\` tavAdhA\' kR^iNuShva sa\`Mvida\`M subha\'drAm || 10\.010\.14 \medskip\hrule\medskip ##{\Large Sarama-Pani conversation} ## kimi\`chChantI\' sa\`ramA\` predamA\'naDdU\`re hyadhvA\` jagu\'riH parA\`chaiH | kAsmehi\'ti\`H kA pari\'takmyAsItka\`thaM ra\`sAyA\' atara\`H payA\'Msi || 10\.108\.01 indra\'sya dU\`tIri\'Shi\`tA cha\'rAmi ma\`ha i\`chChantI\' paNayo ni\`dhInva\'H | a\`ti\`Shkado\' bhi\`yasA\` tanna\' Ava\`ttathA\' ra\`sAyA\' atara\`M payA\'Msi || 10\.108\.02 kI\`dR^i~N~Nindra\'H sarame\` kA dR^i\'shI\`kA yasye\`daM dU\`tIrasa\'raH parA\`kAt | A cha\` gachChA\'nmi\`trame\'nA dadhA\`mAthA\` gavA\`M gopa\'tirno bhavAti || 10\.108\.03 nAhaM taM ve\'da\` dabhya\`M dabha\`tsa yasye\`daM dU\`tIrasa\'raM parA\`kAt | na taM gU\'hanti sra\`vato\' gabhI\`rA ha\`tA indre\'Na paNayaH shayadhve || 10\.108\.04 i\`mA gAva\'H sarame\` yA aichCha\`H pari\' di\`vo antA\'nsubhage\` pata\'ntI | kasta\' enA\` ava\' sR^ijA\`dayu\'dhvyu\`tAsmAka\`mAyu\'dhA santi ti\`gmA || 10\.108\.05 a\`se\`nyA va\'H paNayo\` vachA\'MsyaniSha\`vyAsta\`nva\'H santu pA\`pIH | adhR^i\'ShTo va\` eta\`vA a\'stu\` panthA\` bR^iha\`spati\'rva ubha\`yA na mR^i\'LAt || 10\.108\.06 a\`yaM ni\`dhiH sa\'rame\` adri\'budhno\` gobhi\`rashve\'bhi\`rvasu\'bhi\`rnyR^i\'ShTaH | rakSha\'nti\` taM pa\`Nayo\` ye su\'go\`pA reku\' pa\`damala\'ka\`mA ja\'gantha || 10\.108\.07 eha ga\'ma\`nnR^iSha\'ya\`H soma\'shitA a\`yAsyo\` a~Ngi\'raso\` nava\'gvAH | ta e\`tamU\`rvaM vi bha\'janta\` gonA\`mathai\`tadvacha\'H pa\`Nayo\` vama\`nnit || 10\.108\.08 e\`vA cha\` tvaM sa\'rama Aja\`gantha\` prabA\'dhitA\` saha\'sA\` daivye\'na | svasA\'raM tvA kR^iNavai\` mA puna\'rgA\` apa\' te\` gavA\'M subhage bhajAma || 10\.108\.09 nAhaM ve\'da bhrAtR^i\`tvaM no sva\'sR^i\`tvamindro\' vidu\`ra~Ngi\'rasashcha gho\`rAH | gokA\'mA me achChadaya\`nyadAya\`mapAta\' ita paNayo\` varI\'yaH || 10\.108\.10 dU\`rami\'ta paNayo\` varI\'ya\` udgAvo\' yantu mina\`tIrR^i\`tena\' | bR^iha\`spati\`ryA avi\'nda\`nnigU\'LhA\`H somo\` grAvA\'Na\` R^iSha\'yashcha\` viprA\'H || 10\.108\.11 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}