% Text title : shaantipaatha from diff upanishads % File name : shaantipaatha.itx % Category : veda % Location : doc\_veda % Transliterated by : Rajagopala Iyer, Sunder Hattangadi % Proofread by : Rajagopala Iyer, Sunder Hattangadi % Latest update : December 27, 1997, March 22, 2019 % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shantipatha ..}## \itxtitle{.. shAntipAThaH ..}##\endtitles ## \section{sasvarAH shAntayaH} 1 कृष्णयजुर्वेद (कठोपनिषत्, माण्डुक्योपनिषत्, श्वेतश्वतारोपनिषत्) OM स\`ह ना\'ववतु । स\`ह नौ\' भुनक्तु । स\`ह वी\`र्य\'M करवावहै । ते\`ज\`स्विना\`वधी\'तमस्तु\` मा वि\'द्विषा\`वहै\" ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H । 2 कृष्णयजुर्वेद तैत्तिरीयोपनिषत् OM शं नो\' मि\`त्रः शं वरु\'णः । शं नो\' भवत्वर्य\`मा । शं न\` इन्द्रो\` बृह\`स्पति\'H । शं नो\` विष्णु\'रुरुक्र\`मः । नमो\` ब्रह्म\'णे । नम\'स्ते वायो । त्वमे\`व प्र\`त्यक्षं\` ब्रह्मा\'सि । त्वमे\`व प्र\`त्यक्षं\` ब्रह्म\' वदिष्यामि । ऋ\`तं व\'दिष्यामि । स\`त्यं व\'दिष्यामि । तन्माम\'वतु । तद्व\`क्तार\'मवतु । अव\'तु\` माम् । अव\'तु व\`क्तारम्\" ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ 3 अथर्ववेद प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् OM भ\`द्रं कर्णे\'भिः शृणु\`याम\' देवाः । भ\`द्रं प\'श्येमा\`क्षभि\`र्यज\'त्राः । स्थि\`रैरङ्गै\"स्तुष्टु\`वा{m+}स\'स्त\`नूभि\'H । व्यशे\'म दे\`वहि\'तं\` यदायु\'H । स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः । स्व\`स्ति न\'H पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः । स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु । OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ 4 OM नमो\` ब्रह्म\'णे\` नमो\' अस्त्व\`ग्नये\` नम\'H पृथि\`व्यै नम\` ओष\'धीभ्यः । नमो\' वा\`चे नमो\' वा\`चस्पत\'ये\` नमो\` विष्ण\'वे बृह\`ते क\'रोमि ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ 5 OM यश्छन्द\'सामृष\`भो वि\`श्वरू\'पः । छन्दो\`भ्योऽध्य\`मृता\"थ्सम्ब\`भूव\' | स मेन्द्रो\' मे\`धया\" स्पृणोतु । a\`मृत\'स्य देव\`धार\'णो भूयासम् । शरी\'रं मे\` विच\'र्षणम् । जि\`ह्वा मे\` मधु\'मत्तमा । कर्णा\"भ्या\`M भूरि\`विश्रु\'वम् । ब्रह्म\'णः को\`शो\'.असि मे\`धया पि\'हितः । श्रु\`तं मे\' गोपाय । OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ 6 OM तच्छ\`M योरावृ\'णीमहे । गा\`तुं य\`ज्ञाय\' | गा\`तुं य\`ज्ञप\'तये । दैवी\" स्व\`स्तिर\'स्तु नः । स्व\`स्तिर्मानु\'षेभ्यः । U\`र्ध्वं जि\'गातु भेष\`जम् । शं नो\' अस्तु द्वि\`पदे\" | शं चतु\'ष्पदे ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ 7 OM नमो\' वा\`चे या चो\'दि\`ता या चानु\'दिता\` तस्यै\' वा\`चे नमो\` नमो\' वा\`चे नमो\' वा\`चस्पत\'ये\` नम\` ऋषि\'भ्यो मन्त्र\`कृद्भ्यो\` मन्त्र\'पतिभ्यो\` मामामृष\'यो मन्त्र\`कृतो\' मन्त्र\`पत\'य\`H परा\'दु\`र्मा .अहमृषी\"न्मन्त्र\`कृतो\' मन्त्र\`पती\`न्परा\'दां वैश्वदे\`वीं वाच\'मुद्यास{m+} शि\`वामद\'स्तां\` जुष्टां\" दे\`वेभ्य\`H शर्म\' मे\` द्यौः शर्म\'पृथि\`वी शर्म\` विश्व\'मि\`दं जग\'t । शर्म\' च\`न्द्रश्च\` सूर्य\'श्च\` शर्म\' ब्रह्मप्रजाप\`ती । भू\`तं व\'दिष्ये\` भुव\'नं वदिष्ये\` तेजो\' वदिष्ये\` यशो\' वदिष्ये\` तपो\' वदिष्ये\` ब्रह्म\' वदिष्ये स\`त्यं व\'दिष्ये\` तस्मा\' a\`हमि\`दमु\'प\`स्तर\'ण\`मुप\'स्तृण उप\`स्तर\'णं मे प्र\`जायै\' पशू\`नां भू\'यादुप\`स्तर\'णम\`हं प्र\`जायै\' पशू\`नां भू\'यासं\` प्राणा\'पानौ मृ\`त्योर्मा\'पातं\` प्राण\'पानौ\` मा मा\' हासिष्टं\` मधु\' मनिष्ये\` मधु\' जनिष्ये\` मधु\' वक्ष्यामि\` मधु\' वदिष्यामि\` मधु\'मतीं दे\`वेभ्यो\` वाच\'मुद्यास{m+} शुश्रू\`षेण्यां\" मनु\`ष्ये\"भ्य\`स्तं मा\' दे\`वा a\'वन्तु शो\`भायै\' पि\`तरोऽनु\'मदन्तु ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ 8 ऋग्वेद ऋ\`जु\`नी\`ती नो\` वरु\'णो मि\`त्रो न\'यतु वि\`द्वान् । a\`र्य\`मा दे\`वैः स\`जोषा\'H ॥ 1\.090\.01 ते हि वस्वो\` वस\'वाना\`स्ते अप्र\'मूरा\` महो\'भिः । व्र\`ता र\'क्षन्ते वि\`श्वाहा\' ॥ 1\.090\.02 ते a\`स्मभ्य\`M शर्म\' यंसन्न\`मृता\` मर्त्ये\'भ्यः । बाध\'माना\` अप\` द्विष\'H ॥ 1\.090\.03 वि न\'H प\`थः सु\'वि\`ताय\' चि\`यन्त्विन्द्रो\' म\`रुत\'H । पू\`षा भगो\` वन्द्या\'सः ॥ 1\.090\.04 u\`त नो\` धियो\` गोअ\'ग्रा\`H पूष\`न्विष्ण\`वेव\'यावः । कर्ता\' नः स्वस्ति\`मत\'H ॥ 1\.090\.05 मधु\` वाता\' ऋताय\`ते मधु\' क्षरन्ति\` सिन्ध\'वः । माध्वी\'र्नः स\`न्त्वोष\'धीः ॥ 1\.090\.06 मधु\` नक्त\'मु\`तोषसो\` मधु\'म\`त्पार्थि\'व\`M रज\'H । मधु\` द्यौर\'स्तु नः पि\`ता ॥ 1\.090\.07 मधु\'मान्नो\` वन\`स्पति\`र्मधु\'माँ अस्तु\` सूर्य\'H । माध्वी\`र्गावो\' भवन्तु नः ॥ 1\.090\.08 शं नो\' मि\`त्रः शं वरु\'ण\`H शं नो\' भवत्वर्य\`मा । शं न\` इन्द्रो\` बृह\`स्पति\`H शं नो\` विष्णु\'रुरुक्र\`मः ॥ 1\.090\.09 9 ऋग्वेद ऐतरेयोपनिषत् । OM वाङ्मे\` मन\'सि\` प्रति\'ष्ठिता\` मनो\' मे\` वाचि\` प्रति\'ष्ठितमा\`विरा\`वीर्म\' एधि वे\`दस्य म\` ANI\"स्थः श्रु\`तं मे\` मा प्रहा\'सीर\`नेना\`धीते\'नाहोरा\`त्रान् सन्द\'धाम्यृ\`तं व\'दिष्यामि स\`त्यं व\'दिष्यामि\` तन्माम\'वतु\` तद्व\`क्तार\'मव\`त्वव\'तु\` मामव\'तु व\`क्तार\`मव\'तु व\`क्तारम्\" ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ 10 शुक्लयजुर्वेद ईशावास्योपनिषत् बृहदारण्यकोपनिषत् OM पूर्ण\`मद\`H पूर्ण\`मिदं\` पूर्णा\`त्पूर्ण\`मुद\`च्यते । पूर्ण\`स्य पूर्ण\`मादा\`य पूर्ण\`मेवावशि\`ष्यते ॥ OM शान्ति\`H शान्ति\`H शान्ति\`H ॥ 11 रुद्रप्रश्नः OM इडा\' देव\`हूर्मनु\'र्यज्ञ\`नीर्बृह\`स्पति\'रुक्थाम\`दानि\' श{\m+}सिष\`द्विश्वे\'दे\`वाः सू\"क्त\`वाचः\` पृथि\'वीमात\`र्मा मा\' हि{\m+}सी\`र्मधु\' मनिष्ये\` मधु\' जनिष्ये\` मधु\` वक्ष्यामि\` मधु\' वदिष्यामि\` मधु\`मतीं दे\`वेभ्यो\` वाच\'मुद्यास{\m+} शुश्रू\`षेण्या\"M मनु\`ष्ये\"भ्य\`स्तं मा\' दे\`वा a\'वन्तु शो\`भायै\' पि\`तरोऽनु\'मदन्तु .. OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ 12 घोषाशान्तिः OM शं नो\` वात\'H पवतां मात\`रिश्वा\` शं न\'स्तपतु\` सूर्य\'H । अहा\'नि\` शं भ\'वन्तु न\`श्श{m+} रात्रि\`H प्रति\' धीयताम् । शमु\`षानो\` व्यु\'च्छतु\` शमा\'दि\`त्य उदे\'तु नः । शि\`वा न\`श्शन्त\'माभव सुमृडी\`का सर\'स्वति । माते\` व्यो\'म स\`न्दृशि\' | इडा\'यै\`वास्त्व\'सि वास्तु\` मद्वा\"स्तु\`मन्तो\' भूयास्म\` मा वास्तो\"\-श्छिथ्स्मह्यवा\`स्तुस्स भू\'या\`द्यो\".अस्मान्द्वेष्टि\` यं च\' व\`यं द्वि\`ष्मः । प्र\`ति\`ष्ठासि\' प्रति\`ष्ठाव\'न्तो भूयास्म\`मा प्र\'ति\`ष्ठाया\"\-श्छिथ्स्मह्यप्रति\`ष्ठस्स भू\'या\`द्यो\".अस्मान्द्वेष्टि\` यं च\' व\`यं द्वि\`ष्मः । आवा\'तवाहि भेष\`जं विवा\'तवाहि\` यद्रप\'H । त्व{m+} हि वि\`श्वभे\'षजो दे\`वानां\" दू\`त ईय\'से । द्वावि\`मौ वातौ\' वात\` आसिन्धो\`राप\'रा\`वत\'H ॥ दक्षं\' मे a\`न्य A\`वातु\` परा\`न्योवा\'तु\` यद्रप\'H । यद\`दोवा\'तते गृ\`हे\'.अमृत\'स्य नि\`धिर्हि\`तः । ततो\' नो देहि जी\`वसे\` ततो\' नो धेहि भेष\`जम् । ततो\' नो\` मह\` आव\'ह\` वात\` आवा\'तु भेष\`जम् । श\`म्भूर्म\'यो\`भूर्नो\' हृ\`देप्रण\` आयू{m+}\'षि तारिषत् । इन्द्र\'स्य गृ\`हो\'.असि\` तं त्वा\` प्रप\'द्ये\` सगु\`स्साश्व\'H । स\`ह यन्मे\` अस्ति\` तेन\' | भूः प्रप\'द्ये\` भुव\`H प्रप\'द्ये\` सुव\`H प्रप\'द्ये\` भूर्भुव\`स्सुव\`H प्रप\'द्ये वा\`युं प्रप\`द्येना\"र्तां दे\`वतां\` प्रप\`द्येऽश्मा\'नमाख\`णं प्रप\'द्ये प्र\`जाप\'तेर्ब्रह्मको\`शं ब्रह्म\`प्रप\'द्य\` OM प्रप\'द्ये । a\`न्तरि\'क्षं म u\`र्व\'न्तरं\' बृ\`हद\`ग्नय\`H पर्व\'ताश्च\` यया\` वात\'H स्व\`स्त्या स्व\'स्ति\`मान्तया\" स्व\`स्त्या स्व\'स्ति\`मान\'सानि । प्राणा\'पानौ मृ\`त्योर्मा\'पातं\` प्राणा\'पानौ\` मा मा\' हासिष्टं\` मयि\' मे\`धां मयि\' प्र\`जां मय्य\`ग्निस्तेजो\' दधातु\` मयि\' मे\`धां मयि\' प्र\`जां मयीन्द्र\' इन्द्रि\`यं द\'धातु\` मयि\' मे\`धां मयि\' प्र\`जां मयि\` सूर्यो\` भ्राजो\' दधातु ॥ द्यु\`भि\-र\`क्तुभि\`H परि\'पातम\`स्मानरि\'ष्टेभिरश्विना\` सौभ\'गेभिः । तन्नो\' मि\`त्रो वरु\'णो मामहन्ता\`मदि\'ति\`H सिन्धु\'H पृथि\`वी u\`तद्यौः । कया\'नश्चि\`त्र आभु\'वदू\`ती स\`दावृ\'ध\`स्सखा\" | कया\`शचि\'ष्ठया वृ\`ता । कस्त्वा\' स\`त्यो मदा\'नां\` म{m+}हि\'ष्ठो मथ्स\`दन्ध\'सः । दृ\`ढा चि\'दा\`रुजे\` वसु\' | a\`भीषुण\`स्सखी\'नामवि\`ता ज\'रितॄ\`णाम् । श\`तं भ\'वास्यू\`तिभि\'H । वय\'स्सुप\`र्णा उप\'सेदु\`रिन्द्रं\' प्रि\`यमे\'धा\` ऋष\'यो\` नाध\'मानाः । अप\'ध्वा\`न्तमू\"र्णु\`हि पू\`र्धिचक्षु\'र्मुमु\`ग्ध्य\'स्मन्नि\`धये\'व ब\`द्धान् । शं नो\' दे\`वीर\`भिष्ट\'य\` आपो\' भवन्तु पी\`तये\" | शंयोर\`भिस्र\'वन्तु नः ॥ ईशा\'ना\`वार्या\'णां\` क्षय\'न्तीश्चर्षणी\`नाम् । a\`पो या\'चामि भेष\`जम् । सु\`मि\`त्रान\` आप\` ओष\'धयः सन्तु दुर्मि\`त्रास्तस्मै\' भूयासु\`र्यो\".अस्मान्द्वेष्टि\` यं च\' व\`यं द्वि\`ष्मः । आपो\` हिष्ठा म\'यो\`भुव\`स्ता न\' U\`र्जे द\'धातन । म\`हेरणा\'य\` चक्ष\'से । यो व\'H शि\`वत\'मो रस\`स्तस्य\' भाजयते\` ह न\'H । u\`श\`तीरि\'व मा\`त\'रः । तस्मा\` अर\'ङ्गमामवो\` यस्य\` क्षया\'य\` जिन्व\'थ । आपो\' ज\`नय\'था च नः । पृ\`थि\`वी शा\`न्ता साग्निना\' शा\`न्ता सामे\' शा\`न्ता शुच{m+}\' शमयतु । a\`न्तरि\'क्ष{m+} शा\`न्तं तद्वा\`युना\' शा\`न्तं तन्मे\' शा\`न्त{m+} शुच{m+}\' शमयतु । द्यौश्शा\`न्ता सादि\`त्येन\' शा\`न्ता सा मे\' शा\`न्ता शुच{m+}\' शमयतु । पृ\`थि\`वी शान्ति\'र\`न्तरि\'क्ष\`{m+}\` शान्ति\`\-र्द्यौ\-श्शान्ति\`र्दिश\`\-श्शान्ति\'\-रवान्तरदि\`शा\-श्शान्ति\'\-र\`ग्नि\- श्शान्ति\'\-र्वा\`यु\-श्शान्ति\'\-रादि\`त्य\-श्शान्ति\'\-श्च\`न्द्रमा\`\-श्शान्ति\`\- र्नक्ष\'त्राणि\`\-शान्ति\`\-राप\`\-श्शान्ति\`\-रोष\'धय\`\-श्शान्ति\`\- र्वन\`स्पत\'य\`\-श्शान्ति\`\-र्गौ\-श्शान्ति\'\-र\`जा\-शान्ति\`\-रश्व\`\-श्शान्ति\`H पुरु\'ष\`\-श्शान्ति\`\-र्ब्रह्म\`\-श्शान्ति\'\-र्ब्राह्म\`ण\-श्शान्ति\`\-श्शान्ति\'\-रे\`व शान्ति\-श्शान्ति\'\-र्मे अस्तु\` शान्ति\'H । तया\`ह{\m+} शा\`न्त्या स\'र्वशा\`न्त्या मह्यं\' द्वि\`पदे\` चतु\'ष्पदे च\` शान्तिं\' करोमि शान्ति\'र्मे अस्तु\` शान्ति\'H ॥ एह\` श्रीश्च\` ह्रीश्च\` धृति\'श्च\` तपो\' मे\`धा प्र\'ति\`ष्ठा श्र\`द्धा स\`त्यं धर्म\'श्चै\`तानि\` मोत्ति\'ष्ठन्त\`\-मनूत्ति\'ष्ठन्तु\` मा मा\`g\` श्रीश्च\` ह्रीश्च\` धृति\'श्च\` तपो\' मे\`धा प्र\'ति\`ष्ठा श्र\`द्धा स\`त्यं धर्म\'श्चै\`तानि\' मा\` मा हा\'सिषुः । उदायु\'षा स्वा\`युषोदोष\'धीना\`{m+}\` रसे\`नोत्प\`र्जन्य\'स्य\` शुष्मे\`णोद\'स्थाम\`मृता\`{m+}\` अनु\' | तच्चक्षु\'र्दे\`वहि\'तं पु\`रस्ता\"च्छु\`क्रमु\`च्चर\'t । पश्ये\'म श\`रद\'श्श\`तं जीवे\'म श\`रद\'श्श\`तं नन्दा\'म श\`रद\'श्श\`तं मोदा\'म श\`रद\'श्श\`तं भवा\'म श\`रद\'श्श\`त{m+} शृ\`णवा\'म श\`रद\'श्श\`तं प्रब्र\'वाम श\`रद\'श्श\`तमजी\'तास्स्याम श\`रद\'श्श\`तं ज्योक्च\` सूर्यं\' दृ\`शे । य उद\'गान्मह\`तोऽर्णवा\"द्वि\`भ्राज\'मानस्सरि\`रस्य\` मध्या\`थ्समा\' वृष\`भो लो\'हिता\`क्षस्सूर्यो\' विप\`श्चिन्मन\'सा पुनातु ॥ ब्रह्म\'ण\`श्चोत\'न्यसि\` ब्रह्म\'ण A\`णीस्थो\` ब्रह्म\'ण A\`वप\'नमसि धारि\`तेयं पृ\'थि\`वी ब्रह्म\'णा म\`ही धा\'रि\`तमे\'नेन म\`हद\`न्तरि\'क्षं\` दिवं\' दाधार पृथि\`वी{m+} सदे\'वां\` यद\`हं वेद\` तद\`हं धा\'रयाणि\` मामद्वेदोऽधि\` विस्र\'सत् । मे\`धा\`म\`नी\`षे मावि\'शता{m+} स\`मीची\' भू\`तस्य\` भव्य\`स्याव\'रुध्यै\` सर्व\`मायु\'रयाणि\` सर्व\`मायु\'रयाणि । A\`भिर्गी\`र्भिर्यदतो\'न U\`नमाप्या\'यय हरिवो\` वर्ध\'मानः । य\`दा स्तो\`तृभ्यो\` महि\' गो\`त्रा रु\`जासि\' भूयिष्ठ\`भाजो\` अध\' ते स्याम । ब्रह्म\` प्रावा\'दिष्म\` तन्नो\` मा हा\'सीत् ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM सं त्वा\' सिञ्चामि\` यजु\'षा प्र\`जामायु\`र्धनं\' च ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ 13 सामवेद केनोपनिषत् छान्दोग्योपनिषत् OM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रम् । अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्मनिराकुर्याम् । मा मा ब्रह्मनिराकरोदनिराकरणमस्तु । अनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु । ते मयि सन्तु ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ OM शान्तिः शान्तिः शान्तिः ॥ \section{nissvarAH shAntayaH} 1 कृष्णयजुर्वेद (कठोपनिषत्, माण्डुक्योपनिषत्, श्वेतश्वतारोपनिषत्) OM सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ OM शान्तिः शान्तिः शान्तिः । 2 कृष्णयजुर्वेद तैत्तिरीयोपनिषत् OM शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ OM शान्तिः शान्तिः शान्तिः ॥ 3 अथर्ववेद प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् OM भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । OM शान्तिः शान्तिः शान्तिः ॥ 4 OM नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ॥ OM शान्तिः शान्तिः शान्तिः ॥ 5 OM यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृताथ्सम्बभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरिविश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय । OM शान्तिः शान्तिः शान्तिः ॥ 6 OM तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ॥ OM शान्तिः शान्तिः शान्तिः ॥ 7 OM नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मामामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्मा .अहमृषीन्मन्त्रकृतो मन्त्रपतीन्परादां वैश्वदेवीं वाचमुद्यास{\m+} शिवामदस्तां जुष्टां देवेभ्यः शर्म मे द्यौः शर्मपृथिवी शर्म विश्वमिदं जगत् । शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती । भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मृत्योर्मापातं प्राणपानौ मा मा हासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास{\m+} शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॥ OM शान्तिः शान्तिः शान्तिः ॥ 8 ऋग्वेद ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । अर्यमा देवैः सजोषाः ॥ 1\.090\.01 ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः । व्रता रक्षन्ते विश्वाहा ॥ 1\.090\.02 ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः । बाधमाना अप द्विषः ॥ 1\.090\.03 वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः । पूषा भगो वन्द्यासः ॥ 1\.090\.04 उत नो धियो गोअग्राः पूषन्विष्णवेवयावः । कर्ता नः स्वस्तिमतः ॥ 1\.090\.05 मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ 1\.090\.06 मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता ॥ 1\.090\.07 मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥ 1\.090\.08 शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥ 1\.090\.09 9 ऋग्वेद ऐतरेयोपनिषत् । OM वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥ OM शान्तिः शान्तिः शान्तिः ॥ 10 शुक्लयजुर्वेद ईशावास्योपनिषत् बृहदारण्यकोपनिषत् OM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ OM शान्तिः शान्तिः शान्तिः ॥ 11 रुद्रप्रश्नः OM इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि श{\\m+}सिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा मा हि{\\m+}सीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास{\\m+} शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु .. OM शान्तिः शान्तिः शान्तिः ॥ 12 घोषशान्तिः OM शं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः । अहानि शं भवन्तु नश्श{\m+} रात्रिः प्रति धीयताम् । शमुषानो व्युच्छतु शमादित्य उदेतु नः । शिवा नश्शन्तमाभव सुमृडीका सरस्वति । माते व्योम सन्दृशि । इडायैवास्त्वसि वास्तु मद्वास्तुमन्तो भूयास्म मा वास्तोश्छिथ्स्मह्यवास्तुस्स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्ममा प्रतिष्ठायाश्छिथ्स्मह्यप्रतिष्ठस्स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । आवातवाहि भेषजं विवातवाहि यद्रपः । त्व{\m+} हि विश्वभेषजो देवानां दूत ईयसे । द्वाविमौ वातौ वात आसिन्धोरापरावतः ॥ दक्षं मे अन्य आवातु परान्योवातु यद्रपः । यददोवातते गृहेऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ततो नो धेहि भेषजम् । ततो नो मह आवह वात आवातु भेषजम् । शम्भूर्मयोभूर्नो हृदेप्रण आयू{\m+}षि तारिषत् । इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुस्साश्वः । सह यन्मे अस्ति तेन । भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्येनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्मप्रपद्य OM प्रपद्ये । अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः स्वस्त्या स्वस्तिमान्तया स्वस्त्या स्वस्तिमानसानि । प्राणापानौ मृत्योर्मापातं प्राणापानौ मा मा हासिष्टं मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥ द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उतद्यौः । कयानश्चित्र आभुवदूती सदावृधस्सखा । कयाशचिष्ठया वृता । कस्त्वा सत्यो मदानां म{\m+}हिष्ठो मथ्सदन्धसः । दृढा चिदारुजे वसु । अभीषुणस्सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः । वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अपध्वान्तमूर्णुहि पूर्धिचक्षुर्मुमुग्ध्यस्मन्निधयेव बद्धान् । शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः ॥ ईशानावार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् । सुमित्रान आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन । महेरणाय चक्षसे । यो वः शिवतमो रसस्तस्य भाजयते ह नः । उशतीरिव मातरः । तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः । पृथिवी शान्ता साग्निना शान्ता सामे शान्ता शुच{\m+} शमयतु । अन्तरिक्ष{\m+} शान्तं तद्वायुना शान्तं तन्मे शान्त{\m+} शुच{\m+} शमयतु । द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुच{\m+} शमयतु । पृथिवी शान्तिरन्तरिक्ष{\m+} शान्तिर्द्यौश्शान्तिर्दिशश्शान्तिरवान्तरदिशाश्शान्तिरग्नि श्शान्तिर्वायुश्शान्तिरादित्यश्शान्तिश्चन्द्रमाश्शान्ति र्नक्षत्राणिशान्तिरापश्शान्तिरोषधयश्शान्ति र्वनस्पतयश्शान्तिर्गौश्शान्तिरजाशान्तिरश्वश्शान्तिः पुरुषश्शान्तिर्ब्रह्मश्शान्तिर्ब्राह्मणश्शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः । तयाह{\\m+} शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः ॥ एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मा माग् श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा मा हासिषुः । उदायुषा स्वायुषोदोषधीना{\m+} रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृता{\m+} अनु । तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शत{\m+} शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक्च सूर्यं दृशे । य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्याथ्समा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥ ब्रह्मणश्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिवं दाधार पृथिवी{\m+} सदेवां यदहं वेद तदहं धारयाणि मामद्वेदोऽधि विस्रसत् । मेधामनीषे माविशता{\m+} समीची भूतस्य भव्यस्यावरुध्यै सर्वमायुरयाणि सर्वमायुरयाणि । आभिर्गीर्भिर्यदतोन ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम । ब्रह्म प्रावादिष्म तन्नो मा हासीत् ॥ OM शान्तिः शान्तिः शान्तिः ॥ OM सं त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च ॥ OM शान्तिः शान्तिः शान्तिः ॥ 13 सामवेद केनोपनिषत् छान्दोग्योपनिषत् OM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रम् । अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्मनिराकुर्याम् । मा मा ब्रह्मनिराकरोदनिराकरणमस्तु । अनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु । ते मयि सन्तु ॥ OM शान्तिः शान्तिः शान्तिः ॥ ## Encoded and proofread by Rajagopala Iyer and Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}