तैत्तिरीयसंहिता १ कृष्णयजुर्वेदीय

तैत्तिरीयसंहिता १ कृष्णयजुर्वेदीय

॥ कृष्णयजुर्वेदीय तैत्तिरीय संहिता ॥ ॥ प्रथमं काण्डम्। ॥ इ॒षेत्वो॒र्जेत्वा॑वा॒यव॑स्स्थोपा॒यव॑स्स्थदे॒वोव॑स्सवि॒ता- प्रार्प॑यतु॒श्रेष्ठ॑तमाय॒कर्म॑ण॒ आप्या॑यध्वमघ्नियादेवभा॒गमूर्ज॑स्वतीः॒पय॑स्वतीःप्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मामाव॑स्ते॒न ई॑शत॒माऽघशꣳ॑सोरु॒द्रस्य॑हे॒तिःपरि॑वोवृणक्तु- ध्रु॒वा॒स्मिन्गोप॑तौस्यातब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ॥ १ ॥ ॥ १.१.१ ॥ य॒ज्ञस्य॑घो॒षद॑सि॒प्रत्यु॑ष्ट॒ꣳरक्षः॒प्रत्यु॑ष्टा॒अरा॑तयः॒प्रेयम॑गाद्धि॒षणा॑ ब॒र्हिरच्च॒मनु॑नाकृ॒तास्व॒धया॒वित॑ष्टा॒त आव॑हन्तिक॒वयः॑पु॒रस्ता᳚द्दे॒वेभ्यो॒जुष्ट॑मि॒ह ब॒र्हिरा॒सदे॑दे॒वाना᳚म्परिषू॒तम॑सिव॒र्षवृ॑द्धमसि॒- देव॑बर्हि॒र्मात्वा॒न्वङ्माति॒र्यक्पर्व॑ते राध्यासमाच्छे॒त्ताते॒मारि॑ष॒न्देव॑बर्हिश्श॒तव॑ल्शं॒विरो॑हस॒हस्र॑वल्शाः॒॥ २॥ विव॒यꣳ रु॑हेमपृथि॒व्यास्स॒म्पृचः॑पाहिसुस॒म्भृता᳚त्वा॒सम्भ॑रा॒म्यदि॑त्यै॒रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नम्पू॒षाते᳚ग्र॒न्थिङ्ग्र॑थ्नातु॒सते॒माऽऽस्था॒दिन्द्र॑स्यत्वाबा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पते᳚र्मू॒र्ध्नाह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हिदेवङ्ग॒मम॑सि ॥ ३ ॥ ॥ १.१.२ ॥ शुन्ध॑ध्वं॒दैव्या॑य॒कर्म॑णेदेवय॒ज्यायै॑मात॒रिश्व॑नोघ॒र्मो॑ऽसि॒द्यौर॑सिपृथि॒व्य॑सि वि॒श्वधा॑या असिपर॒मेण॒धाम्ना॒दृꣳ॑हस्व॒माह्वा॒र्वसू॑नाम्प॒वित्र॑मसिश॒तधा॑रं॒ वसू॑नाम्प॒वित्र॑मसिस॒हस्र॑धारꣳहु॒तस्तो॒कोहु॒तोद्र॒प्सो᳚ऽग्नये॑बृह॒तेनाका॑य॒स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ꣳसावि॒श्वायु॒स्सावि॒श्वव्य॑चा॒स्सावि॒श्वक॑र्मा॒सम्पृ॑च्यध्वमृतावरी रू॒र्मिणी॒र्मधु॑मत्तमाम॒न्द्राधन॑स्यसा॒तये॒सो॑मेन॒त्वाऽऽत॑न॒च्मीन्द्रा॑य॒दधि॒ विष्णो॑ह॒व्यꣳर॑क्षस्व ॥ ४॥ ॥ १.१.३ ॥ कर्म॑णेवांदे॒वेभ्य॑श्शकेयं॒वेषा॑यत्वा॒प्रत्यु॑ष्ट॒ꣳरक्षः॒प्रत्यु॑ष्टा॒अरा॑तयो॒धूर॑ सि॒धूर्व॒धूर्व॑न्तं॒धूर्व॒न्यो᳚स्मान्धूर्व॑ति॒तंधू᳚र्व॒यंव॒यंधूर्वा॑म॒स्त्वंदे॒वाना॑मसि॒ सस्नि॑तम॒म्पप्रि॑तम॒ञ्जुष्ट॑तम्ं॒वह्नि॑तम॒न्देव॒हूत॑म॒मह्रु॑तमसिहवि॒र्धानं॒दृꣳह॑ स्व॒ माह्वा᳚र्मि॒त्रस्य॑त्वा॒चक्षु॑षा॒प्रेक्षे॒माभेर्मासंवि॑क्था॒मात्वा॑हिꣳसिषमु॒रुवा ता॑यदे॒वस्य॑त्वासवि॒तुःप्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्या᳚म्पू॒ष्णोहस्ता᳚भ्याम॒ग्नये॒जुष्टं॒ निर्व॑पाम्य॒ग्नीषोमा᳚भ्यामि॒दंदे॒वाना॑मि॒दमु॑नस्स॒हस्फा॒त्यैत्वा॒नाऽरा᳚त्यै॒सुव॑र॒भि विख्॑येषंवैश्वान॒रंज्योति॒र्दृꣳह॑न्तां॒दुर्या॒द्यावा॑पृथि॒व्योरु॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्यास् त्वो॒पस्थे॑सादया॒म्यग्ने॑ह॒व्यꣳर॑क्षस्व ॥ १.१.४ ॥ दे॒वोवः॑सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेणप॒वित्रे॑ण॒वसो॒स्सूर्य॑स्यर॒श्मिभि॒रापो॑देवीरग्रेपुवोऽग्रे गु॒वोऽग्र॑इ॒मंय॒ज्ञन्न॑य॒ताग्रे॑य॒ज्ञप॑तिंधत्तयु॒ष्मानिन्द्रो॑ऽवृणीतवृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वंवृत्र॒तूर्ये॒प्रोक्षि॑तास्था॒ऽग्नये॑वो॒जुष्टं॒प्रोक्षा᳚म्य॒ग्नीषोमा᳚ भ्या॒ꣳ॒शुन्ध॑ध्वं॒दैव्या॑य॒कर्म॑णेदेवय॒ज्याया॒अव॑धूत॒ꣳ॒रक्षोऽव॑धूता॒ अरा॑त॒योदि॑त्या॒स्त्वग॑सि॒प्रति॑त्वापृथि॒वीवे᳚त्वधि॒षव॑णमसिवानस्प॒त्यम्प्र॑ति॒ त्वाऽदि॑त्या॒स्त्वग्वे᳚त्व॒ग्नेस्त॒नूर॑सिवा॒चोवि॒सर्ज॑नंदे॒ववी॑तयेत्वागृह्णा॒म्यद्रि॑रसिवानस्प॒त्यस्स इ॒दंदे॒वेभ्यो॑ह॒व्यꣳसु॒शमि॑शमि॒ष्वेष॒माव॒दोर्ज॒माव॑दद्यु॒मद्व॑दतव॒यꣳ स॑ङ्घा॒तंजे᳚ष्मव॒र्षवृ॑द्धमसि॒प्रति॑त्वाव॒र्षवृ॑द्धंवेत्तु॒परा॑पूत॒ꣳ॒रक्ष्हः॒ परा॑पूता॒अरा॑तयो॒रक्ष॑साम्भा॒गो॑ऽसिवा॒युर्वो॒विवि॑नक्तुदे॒वोव॑स्सवि॒ताहिर॑ण्यपाणिः॒प्रति॑ गृह्णातु ॥ १.१.५ ॥ अव॑धूत॒ꣳ॒रक्षोऽव॑धूता॒अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒प्रति॑त्वापृथि॒वीवे᳚त्तुदि॒वस्क॑म्भ॒निर॑सि॒ प्रति॒त्वाऽदि॑त्या॒स्त्वग्वे᳚त्तुधि॒षणा॑ऽसिपर्व॒त्याप्रति॑त्वादि॒वस्स्क॑म्भ॒निर्वे᳚त्तु धि॒षणा॑ऽसिपार्वते॒यीप्रति॑त्वापर्व॒तिर्वे᳚त्तुदे॒वस्य॑त्वासवि॒तुःप्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णोहस्ता᳚भ्या॒मधि॑वपामिधा॒न्य॑मसिधिनु॒हिदे॒वान्प्रा॒णाय॑त्वाऽपा॒नय॑त्वाव्या॒नाय॑ त्वादी॒र्घामनु॒प्रसि॑ति॒मायु॑षेधांदे॒वोव॑स्सवि॒ताहिर॑ण्यपाणिः॒प्रति॑गृह्णातु ॥ १.१.६ ॥ धृष्टि॑रसि॒ब्रह्म॑य॒च्छापा᳚ग्ने॒ऽग्निमा॒मादं`जहि॒निष्क्र॒व्याद॑ꣳसे॒धाऽऽदे॑व॒यज॑म् वह॒निर्द॑ग्ध॒ꣳ॒रक्षो॒निर्द॑ग्धा॒अरा॑तयोध्रु॒वम॑सिपृथि॒वींदृ॒ꣳहाऽऽयु॑र्दृꣳह प्र॒जांदृꣳ॑हसजा॒तान॒स्मैयज॑मानाय॒पर्यू॑हध॒र्त्रम॑स्य॒न्तरि॑क्षंदृꣳहप्रा॒णं दृꣳ॑हापा॒नंदृꣳ॑हसजा॒तान॒स्मैयज॑मानाय॒पर्यू॑हध॒रुण॑मसि॒दिव॑न्दृꣳह॒ चक्षु॑दृꣳह॒श्रोत्रं॑दृꣳहसजा॒तान॒स्मैयज॑मानाय॒पर्यू॑ह॒धर्मा॑सि॒दिशो॑दृꣳह॒ योनिं॑दृꣳहप्र॒जांदृꣳ॑हसजा॒तान॒स्मैयज॑मानाय॒पर्यू॑ह॒चित॑स्स्थप्र॒जाम॒स्मै र॒यिम॒स्मैस॑जा॒तान॒स्मैयज॑मानाय॒पर्यू॑ह॒भृगू॑णा॒मङ्गि॑रसां॒तप॑सातप्यध्वं॒यानि॑ घ॒र्मेक॒पाला॑न्युपचि॒न्वन्ति॑वे॒धसः॑। पू॒ष्णस्तान्यपि॑व्र॒तै॑न्द्रवा॒यूविमु॑ञ्चताम् ॥ १.१.७ ॥ संव॑पामि॒समापो॑अ॒द्भिर॑ग्मत॒समोष॑धयो॒रसे॑न॒सꣳरे॒वती॒र्जग॑तीभि॒र्मधु॒मती॒र् मधु॑मतीभिस्सृज्यध्वम॒द्भ्यःपरि॒प्रजा॑तास्स्थ॒सम॒द्भिःपृ॑च्यध्व॒ञ्जन॑यत्यैत्वा॒संयौ᳚ म्य॒ग्नये॑त्वा॒ग्नीषोमा᳚भ्याम्म॒खस्य॒शिरो॑सि॒घर्मो॑ऽसिवि॒श्वायु॑रु॒रुप्र॑थस्वो॒रुते॑य॒ज्ञप॑तिः प्रथता॒न्त्वचं॑गृह्णीष्वा॒न्तरि॑त॒ꣳ॒रक्षो॒ऽन्तरि॑ता॒अरा॑तयोदे॒वस्त्वा॑सवि॒ताश्रप॑यतु॒ वर्षि॑ष्ठे॒अधि॒नाके॒ऽग्निस्ते॑त॒नुव॒म्माऽति॑धा॒गग्ने॑ह॒व्यꣳर॑क्षस्व॒सम्ब्रह्म॑णा पृच्यस्वैक॒ताय॒स्वाहा॑द्वि॒ताय॒स्वाहा॑त्रि॒ताय॒स्वाहा᳚ ॥ १.१.८ ॥ आद॑द॒इन्द्र॑स्यबा॒हुर॑सि॒दक्षि॑णस्स॒हस्र॑भृष्टिश्श॒तते॑जावा॒युर॑सिति॒ग्मते॑जाः॒पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒मूल॒म्माहिꣳ॑सिष॒मप॑हतो॒ऽररुः॑पृथि॒व्यैव्र॒जंग॑च्छगो॒स्थानं॒ वर्ष॑तुते॒द्यौर्ब॑धा॒नदे॑वसवितःपर॒मस्या᳚म्परा॒वति॑श॒तेन॒पाशै॒र्यो᳚ऽस्मान्द्वेष्टि॒ यंच॑व॒यंद्वि॒ष्मस्तमतो॒मामौ॒गप॑हतो॒ऽररुः॑पृथि॒व्यैदे॑व॒यज॑न्यैव्र॒जंग॑च्छगो॒स्थान॒म्वर्ष॑तुते॒द्यौर्ब॑धा॒नदे॑व- सवितःपर॒मस्या᳚म्परा॒वति॑श॒तेन॒पाशै॒र्यो᳚ऽस्मान्द्वेष्टि॒ यंच॑व॒यंद्वि॒ष्मस्तमतो॒मामौ॒गप॑हतो॒ऽररुः॑पृथि॒व्या अदे॑व॒यज॑नोव्र॒जंग॑च्छ गो॒स्थानं॒वर्ष॑तुते॒द्यओर्ब॑धा॒नदे॑वसवितःपर॒मस्या᳚म्परा॒वति॑श॒तेन॒पाशै॒र्यो᳚ऽस्मान् द्वेष्टि॒यंच॑व॒यंद्वि॒ष्मस्तमतो॒मामौ॑ग॒ररु॑स्ते॒दिव॒म्मास्का॒न् वस॑वस्त्वा॒परि॑गृह्णन्तु गाय॒त्रेण॒छन्द॑सारु॒द्रस्त्वा॒परि॑गृह्णन्तु॒त्रैष्टु॑भेन॒छन्द॑साऽऽदि॒त्यास्त्वा॒परि॑गृह्णन्तु॒ जाग॑तेन॒छन्द॑सादे॒वस्य॑सवि॒तुस्स॒वेकर्म॑कृण्वन्तिवे॒धस॑ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्री र॑सि॒धा अ॑सिस्व॒धा अ॑स्यु॒र्वी॑चासि॒वस्वी॑चासिपु॒राक्रू॒रस्य॑वि॒सृपो॑विरफ्शिन्नुदा॒दाय॑पृथि॒वीं जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सिस्व॒धाभि॒स्तांधीरा॑सो अनु॒दृश्य॑यजन्ते ॥ १. १. ९ ॥ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒प्रत्यु॑ष्टा॒ अरा॑तयो॒ऽग्नेर्व॒स्तेजि॑ष्ठेन॒तेज॑सा॒निष्ट॑पामिगो॒ष्ठं मानिर्मृ॑क्षंवा॒जिनं॑त्वासपत्नसा॒हꣳसं मा᳚र्ज्मि॒वाच॑म्प्रा॒णंचक्षु॒श्श्रोत्र॑म्प्र॒जां योनि॒म्मानिर्मृ॑क्षंवा॒जिनीं᳚त्वासपत्नसा॒हीꣳसम्म᳚र्ज्म्या॒शासा॑नासौमन॒सम्प्र॒जाꣳ सौभा᳚ग्यंत॒नूम्ऽ॒ग्नेरनु॑व्रताभू॒त्वासंन॑ह्येसुकृ॒ताय॒कम् ॥ सु॒प्र॒जस॑स्त्वाव॒यꣳसु॒पत्नी॒रुप॑सेदिम। अग्ने॑सपत्न॒दम्भ॑न॒मद॑ब्धासो॒अदा᳚भ्यम् ॥ इ॒मंविष्या॑मि॒वरु॑णस्य॒पाशं॒यमब॑ध्नीतसवि॒तासु॒केतः॑। धा॒तुश्च॒योनौ॑सुकृ॒तस्य॑लो॒केस्यो॒नम्मे॑स॒हपत्या॑करोमि ॥ समायु॑षा॒सम्प्र॒जया॒सम॑ग्ने॒वर्च॑सा॒पुनः॑। सम्पत्नी॒पत्या॒ऽहंग॑च्छे॒समा॒त्मात॒नुवा॒मम॑ ॥ म॒ही॒नाम्पयो॒ऽस्योष॑धीना॒ꣳ॒रस॒स्तस्य॒तेऽक्षी॑य्माणस्य॒निर्व॑पामिमही॒नां पयो॒ऽस्योष॑धीना॒ꣳ॒रसोऽद॑ब्धेनत्वा॒चक्षु॒षाऽवे᳚क्षेसुप्रजा॒स्त्वाय॒तेजो॑ऽसि॒ तेजोऽनु॒प्रेह्य॒ग्निस्ते॒तेजो॒माविनै॑द॒ग्नेर्जि॒ह्वाऽसि॑सु॒भूर्दे॒वानां॒धाम्ने॑धाम्नेदे॒वेभ्यो॒ यजु॑षेयजुषेभवशु॒क्रम॑सि॒ज्योति॑रसि॒तेजो॑ऽसिदे॒वोव॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेणप॒वित्रे॑ण॒वसोः॒ सूर्य॑स्यर॒श्मिभि॑श्शु॒क्रंत्वा॑शु॒क्रायां॒धाम्ने॑धाम्नेदे॒वेभ्यो॒यजु॑षेयजुषेगृह्णामि॒ ज्योति॑स्त्वा॒ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषि॒धाम्ने॑धाम्नेदे॒वेभ्यो॒यजु॑षेयजुषेगृह्णामि ॥ १. १. १० ॥ कृष्णो॑ऽस्याखरे॒ष्ठो॒ऽग्नये᳚त्वा॒स्वाहा॒वेदि॑रसिब॒र्हिषिए᳚त्वा॒स्वाहा॑ब॒र्हिर॑सिस्रु॒ग्भ्यस्त्वा॒ स्वाहा॑दि॒वेत्वा॒ऽन्तरि॑क्षायत्वापृथि॒व्यैत्वा᳚स्व॒धापि॒तृभ्य॒ऊर्ग्भ॑वबर्हि॒षद्भ्य॑ऊ॒र्जा पृ॑थि॒वींग॑च्छत॒विष्णो॒स्तूपो॒ऽस्यूर्णा᳚म्रदसंत्वास्तृणामिस्वास॒स्थंदे॒वेभ्यो॑गन्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒र्विश्व॑स्मा॒दीष॑तो॒यज॑मानस्यपरि॒धिरि॒ड ई॑डि॒त इन्द्र॑स्यबा॒हुर॑सि॒दक्षि॑णो॒ यज॑मानस्यपरि॒धिरि॒ड ई॑डि॒तोमि॒त्रावरु॑णौत्वोत्तर॒तःपरि॑धत्तांध्रु॒वेण॒धर्म॑णा॒यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तस्सूर्य॑स्त्वापु॒रस्ता᳚त्पातु॒कस्या᳚श्चिद॒भिश॑स्त्यावी॒तिहो॑त्रंत्वाकवेद्यु॒मन्त॒ꣳ॒ समि॑धीम॒ह्यग्ने॑बृ॒हन्त॑मध्व॒रेवि॒शोय॒न्त्रेस्थो॒वसू॑नाꣳरु॒द्राणा॑मादि॒त्याना॒ꣳ॒सद॑सि सीदजु॒हूरु॑प॒भृद्ध्रु॒वाऽसि॑घृ॒ताची॒नाम्ना᳚प्रि॒येण॒नाम्ना᳚प्रि॒येसद॑सिसीदै॒ता अ॑सदन् थ्सु॑कृ॒तस्य॑लो॒केतावि॑ष्णोपाहिपा॒हिय॒ज्ञम्पा॒हिय॒ज्ञप॑तिम्पा॒हिमांय॑ज्ञ॒निय᳚म् ॥ १. १. ११ ॥ भुव॑नमसि॒विप्र॑थ॒स्वाऽग्ने॒यष्ट॑रि॒दन्नमः॑। जुह्वेह्य॒ग्निस्त्वा᳚ह्वयतिदेवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑सवि॒ताह्व॑यतिदेवय॒ज्याया॒अग्ना॑विष्णू॒मावा॒मव॑क्रमिषं॒ विजि॑हाथा॒म्मामा॒सं ता᳚प्तंलो॒कम्मे॑लोककृतौकृणुतंविष्णो॒स्थान॑मसी॒त इन्द्रो॑अकृणोद्वी॒र्या॑णिसमा॒रभ्यो॒र्ध्वो अ॑ध्व॒रोदि॑वि॒स्पृश॒मह्रु॑तोय॒ज्ञोय॒ज्ञप॑ते॒रिन्द्रा॑वा॒न्थ्स्वाहा॑बृ॒हद्भाःपा॒हिमा᳚ऽग्ने॒ दुश्च॑रिता॒दामा॒सुच॑रितेभजम॒खस्य॒शिरो॑ऽसि॒सम्ज़्योति॑षा॒ज्योति॑रङ्क्ताम् ॥ १. १. १२ ॥ वाज॑स्यमाप्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑स॒पत्ना॒ꣳइन्द्रो॑मेनिग्रा॒भेणाध॑राꣳअकः । उ॒द्ग्रा॒भञ्च॑निग्रा॒भञ्च॒ब्रह्म॑दे॒वा अ॑वीवृधन्न्। अथा॑स॒पत्ना॑निन्द्रा॒ग्नीमे॑विषू॒चीना॒न् व्य॑स्यताम्। वसु॑भ्यस्त्वारु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॑स्त्वा॒ऽक्तꣳरिहा॑णावि॒यन्तु॒वयः॑ । प्र॒जांयोनि॒म्मानिर्मृ॑क्ष॒माप्या॑यन्ता॒माप॒ओष॑धयोम॒रुता॒म्पृषत॑यस्थ॒दिव॑न्गच्छ॒ ततो॑नो॒वृस्ष्टि॑मेर॑य। आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मेपाहिचक्षु॒ष्पाऽ॑ग्नेऽसि॒चक्षु॑र्मेपाहिध्रु॒वाऽ सि॒यम्प॑रि॒धिम्प॒र्यध॑त्था॒ अग्ने॑देवप॒णिभि॑र्वी॒यमा॑णः। तंत॑ए॒तमनु॒जोष॑म्भरामि॒ नेदे॒षत्वद॑पचे॒तया॑तैय॒ज्ञस्य॒पाथ॒उप॒समि॑तꣳसꣳस्रा॒वभा॑गास्थे॒षाबृ॒हन्तः॑ प्रस्तरे॒ष्ठाब॑र्हि॒षद॑श्चदे॒वा इ॒मांवाच॑म॒भिविश्वे॑गृ॒णन्त॑ आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम॒ग्नेर्वा॒मपन्नगृहस्य॒सद॑सिसादयामिसु॒म्नाय॑सुम्निनीसु॒म्नेमा॑दध्द्वंधु॒रिधुर्यो॑पाथ मग्ने॑ऽद्ब्धायोऽशीततनोपा॒हिमाऽद्यदि॒वःपा॒हिप्रसि॑त्यैपा॒हिदुरि॑ष्ट्यैपा॒हिदु॑रद्म॒न्यैपा॒हि दुश्चरि॑ता॒दवि॑षंनःपि॒तुंकृ॑णु सु॒षदा॒योनि॒ꣳ॒स्वाहा॒देवा॑गातुविदोगा॒तुं वि॒त्त्वागा॒तुमि॑त॒ मन॑सस्पत इ॒मंनो॑देवदे॒वेषु॑य॒ज्ञꣳस्वाहा॑वा॒चिस्वाहा॒वाते॑धाः ॥ १ . १. १३ ॥ उ॒भावा॑मिन्द्राग्नीआहु॒वध्या॑उ॒भाराध॑सस्स॒हमा॑द॒यध्यै᳚ । उ॒भादा॒तारा॑वि॒षाꣳर॑यी॒णामु॒भावाज॑स्यसा॒तये॑हुवेवाम् ॥ अश्र॑व॒ꣳ॒हिभू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒तवा॑घास्या॒लात् । अथा॒सोम॑स्य॒प्र॒य॑ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒स्तोमं॑जनयामि॒नव्य᳚म् ॥ इन्द्रा᳚ग्नीनव॒तिम्पुरो॑दा॒सप॑त्नीरधूनुतम्। सा॒कमेके॒न॒कर्म॑णा ॥ शुचिं॒नुस्तोमं॒नव॑जातम॒द्येन्द्रा᳚ग्नीवृत्रहणाजु॒षेथा᳚म् । उ॒भाहिवाꣳ॑सु॒हवा॒ जोह॑वीमि॒तावाज॑ꣳस॒द्य उ॑श॒तेधेष्ठा᳚ ॥ व॒यमु॑त्वापथस्पते॑रथं॒न वाज॑सातये । धि॒येपू॑षन्नयुज्महि ॥ प॒थस्प॑थः॒परि॑पतिं वच॒स्याकामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम्। सनो॑रासच्छु॒रुध॑श्च॒न्द्राग्रा॒धियं॑धियꣳसीषधाति॒प्रपू॒षा ॥ क्षेत्र॑स्य॒पति॑नाव॒यꣳहि॒तेने॑वजयामसि । गामश्व॑म्पोषयि॒न्त्वासनो॑मृडाती॒दृशे᳚ ॥ क्षेत्र॑स्यपते॒मधु॑मन्तमू॒र्मिंधे॒नुरि॑व॒पयो॑अ॒स्मासु॑धुक्ष्व । म॒धु॒श्चुतं॑ घृ॒तमि॑वसुपू॑तमृ॒तस्य॑नः॒पत॑योमृडयन्तु ॥ अग्ने॒नय॑सु॒पथा॑रा॒ये अ॒स्मान्विश्वा॑निदेवव॒युना॑निवि॒द्वान् । यु॒योध्य॑स्मज्जु॑हुरा॒णमेनो॒भूयि॑ष्ठांते॒नम॑उक्तिंविधेम ॥ आदे॒वाना॒मपि॒ पन्था॑मगन्म॒यच्छ॒क्नवा॑म॒तदनु॒प्रवोढुम् । अ॒ग्निर्वि॒द्वान्त्सय॑जा॒त्सेदु॒होता॒सो अ॑ध्व॒रान्थ्सऋ॒तून्क॑ल्पयाति ॥ यद्वाहि॑ष्ठ॒तद॒ग्नये॑बृ॒हद॑र्चविभावसो । महि॑षीव॒त्वद्र॒यिस्त्वद्वाजा॒उदी॑रते ॥ अग्ने॒त्वम्पा॑रया॒नव्यो॑अ॒स्मान्थ्स्व॒स्तिभि॒रति॑दु॒र्गाणि॒विश्वा᳚ । पूश्च॑पृ॒थिवीब॑हु॒लान॑उ॒र्वीभवा॑तो॒काय॒तन॑याय॒शंयोः ॥ त्वम॑ग्नेव्रत॒पा अ॑सिदे॒व आमर्त्ये॒ष्वा। त्वंय॒ज्ञेष्वीड्यः॑ ॥ यद्वो॑व॒यम्प्र॑मि॒नाम॑व्र॒तानि॑वि॒दुषं᳚देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद्विश्व॒मापृणातिवि॒द्वान् येभि॑र्दे॒वाꣳऋ॒तुभिः॑क॒ल्पया॑ति ॥ १. १. १४ ॥ ॥ इति प्रथमकाण्डे प्रथमः प्रपाठकः (प्रश्नः) Encoded with accents by Rajagopal Iyer rajsand@yahoo.com Proofread by VENKATAVARAHAN ternandanan@satyam.net.in
% Text title            : taittiriiya samhitaa 1
% File name             : taitsamhita1.itx
% itxtitle              : taittirIyasa.nhitA 1 (kRiShNayajurvedAntargatam)
% engtitle              : Taittiriya Samhita 1
% Category              : veda, svara
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Rajagopal Iyer rajsand at yahoo.com
% Proofread by          : VENKATAVARAHAN 

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org