वेदमन्त्रमञ्जरि - ३

वेदमन्त्रमञ्जरि - ३

॥ श्रीगणेशसूक्तम् ॥

ऋग्वेदसंहिता मण्डल-८, अष्टक-६, सूक्त-८१ ॐ आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥ १ ॥ वि॒द्मा हि त्वा᳚ तुविकू॒र्मिन्तु॒विदे᳚ष्णं तु॒वीम॑घम् । तु॒वि॒मा॒त्रमवो᳚भिः ॥ २ ॥ न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् । भी॒मं न गां वा॒रय᳚न्ते ॥ ३ ॥ एतो॒न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्वः॑ स्व॒राजम्᳚ । न राध॑सा मर्धिषन्नः ॥ ४ ॥ प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् । अ॒भिराध॑साजुगुरत् ॥ ५ ॥ आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श । इन्द्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ ६ ॥ उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् । अदा᳚शूष्टरस्य॒ वेदः॑ ॥ ७ ॥ इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः । अ॒स्माभिः॒ सुतं स॑नुहि ॥ ८ ॥ स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्य᳚म् वि॒श्वश्च᳚न्द्राः । वशै᳚श्च म॒क्षू ज॑रन्ते ॥ ९ ॥ ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ श‍ृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ १० ॥ नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् । न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ ११ ॥ अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑माना॒न्त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् । रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ १२ ॥ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ ऐकमत्य सूक्तम् ॥

ऋषिः संवननः आङ्गिरसः छन्दः अनुष्टुप् १,२,४ त्रिष्टुप् ३ देवता अग्निः १, सञ्ज्ञानम् २-४ ॐ संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ १ ॥ सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां᳚सि जानताम् । दे॒वा भा॒गं यथा॒ पूर्वे᳚ सञ्जाना॒ना उ॒पास॑ते ॥ २ ॥ स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे᳚षाम् । स॒मा॒नं मन्त्र॑म॒भि म᳚न्त्रये वः समा॒नेन॑ वो ह॒विषा᳚ जुहोमि ॥ ३ ॥ स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हास॑ति ॥ ४ ॥ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ श्रद्धा सूक्तम् ॥

ऋषिः श्रद्धा कामायनी छन्दः अनुष्टुप् देवता श्रद्धा देवी ॐ श्र॒द्धया॒ग्निस्समि॑ध्यते । श्र॒द्धया॑ विन्दते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॑ । वच॒सा वे॑दयामसि । प्रि॒यग्ग् श्र॑द्धे॒ दद॑तः । प्रि॒यग्ग् श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑सु । इ॒दं म॑ उदि॒तं कृ॑धि । यथा॑ दे॒वा असु॑रेषु । श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑मुदि॒तं कृ॑धि । श्र॒द्धां दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धाग्ं हृ॑द॒य्य॑याऽकू᳚त्या । श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां प्रा॒तर्ह॑वामहे । श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑ । श्र॒द्धाग्ं सूर्य॑स्य नि॒म्रुचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ हमा᳚ । श्र॒द्धा दे॒वानधि॑वस्ते । श्र॒द्धा विश्व॑मि॒दं जग॑त् । श्र॒द्धां काम॑स्य मा॒तरम्᳚ । ह॒विषा॑ वर्धयामसि ॥ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ स्वस्तिनोमिमीतां सूक्तम् ॥

ऋग्वेद संहिताः मण्डल-५, अष्टक-४, सूक्त-५१ ऋषिः स्वस्त्यात्रेय छन्दः त्रिष्टुप् १,२,३ अनुष्टुप् ४,५ देवता विश्वेदेवताः ॐ स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ । स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु॑चे॒तुना᳚ ॥ १ ॥ स्व॒स्तये᳚ वा॒युमुप॑ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ । बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये᳚ स्व॒स्तय॑ आदि॒त्यासो᳚ भवन्तु नः ॥ २ ॥ विश्वे᳚ दे॒वा नो᳚ अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये᳚ । दे॒वा अ॑वन्त्वृ॒भवः॑ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह॑सः ॥ ३ ॥ स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति । स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो᳚ अदिते कृधि ॥ ४ ॥ स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा᳚विव । पुन॒र्दद॒ताघ्न॑ता जान॒ता सङ्ग॑मेमहि ॥ ५ ॥ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ वैदिक राष्ट्रगीता ॥

ॐ आब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मास्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः शूरो॑ महार॒थो जा॑यातां॒ दोग्ध्री॑ धे॒नुर्वोढा॑ऽन॒ड्वाना॒शुः सप्तिः॒ पुर॑न्धिर्योषा॑ जि॒ष्णू र॑थेष्ठाः स॒भेयो॒ युवाऽस्य यज॑मानस्य वी॒रो जा॑यतां निका॒मे नि॑कामे नः प॒र्जन्यो॑ वर्षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो नः॑ कल्पताम् ॥ तैत्तिरीय संहिता ७।५।१८ ॥ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ चतुर् वेदमन्त्राणि ॥

ॐ अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚ । होता᳚रं रत्न॒धात॑मम् ॥ इ॒षे त्वो॒र्जेत्वा॑ वा॒यव॑स्थो पा॒यव॑स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒ख्ष्मामाव॑स्ते॒न ई॑शत॒ माऽघशग्ं॑ सो रु॒द्रस्य॑ हे॒तिः परि॑वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ॥ अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । नि होता॑ सथ्सि ब॒र्॒हिषि॑ ॥ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं योर॒भिस्र॑वन्तु नः ॥ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ वाक्सूक्तम् ॥

ॐ दे॒वीं वाच॑मजनयन्त दे॒वाः । तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु॑ । यद्वाग्वद॑न्त्यविचेत॒नानि॑ । राष्ट्री॑दे॒वानां᳚ निष॒साद॑म॒न्द्रा । चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयाग्ं॑सी । क्व॑स्विदस्याः पर॒मं ज॑गाम । अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑तां म॒हीम् । यस्यां᳚ दे॒वा अ॑दधु॒र्भोज॑नानि । एका᳚ख्षरां द्वि॒पदा॒ग्ं॒ षट्॑पदां च । वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚ । वा॒ची मा विश्वा॒ भुव॑ना॒न्यर्पि॑ता । सा नो॒ हवं॑ जुषता॒मिन्द्र॑पत्नी । वाग॒ख्षरं॑ प्रथम॒जा ऋ॒तस्य॑ । वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑ । सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् । अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु । या मृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण । तां दे॒वीं वाचग्ं॑ ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के । च॒त्वारि॒वाक्परि॑मिता प॒दानि॑ । तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति । तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ॥ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ Encoded and proofread by Rekha Venkatesh
% Text title            : veda mantra manjari - 3
% File name             : vedamantramanjari3.itx
% itxtitle              : vedamantramanjari - 3
% engtitle              : vedamantramanjari - 3
% Category              : sUkta, veda, svara
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rekha Venkatesh
% Proofread by          : Rekha Venkatesh
% Latest update         : December 29, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org