% Text title : Vishvakarma Suktam % File name : vishvakarmAsUktam.itx % Category : veda, rigveda, sUkta, deities\_misc % Location : doc\_veda % Proofread by : NA % Description-comments : Rigveda 10.81-82 and Yajurveda 17.24, 17.32 % Acknowledge-Permission: vishwakarmasamaj.com, jangidbrahminsamaj.com % Latest update : July 8, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishvakarma Suktam ..}## \itxtitle{.. vishvakarmasUktam ..}##\endtitles ## ऋग्वेद के दशम् मण्डल के सूक्त 81 व 82 दोनों सूक्त विश्वकर्मा सूक्त हैं । इनमें प्रत्येक में सात\-सात मन्त्र हैं । इन सब मत्रों के ऋषि और देवता भुवनपुत्र विश्वकर्मा ही हैं । ये ही चौदह मत्रं यजुर्वेद अध्याय के 17वें में मत्रं 17 से 32 तक आते हैं\, जिसमें से केवल दो मन्त्र 24वां और 32वां अधिक महत्वपुर्ण हैं । प्रत्येक मांगलिक पर्व पर यज्ञ में गृह प्रवेश करते समय\, किसी भी नवीन कार्य के शुभारम्भ पर\, विवाह आदि सस्कांरो के समय इनका पाठ अवश्य करना चाहिए । ऋग्वेद दशम मण्डल सूक्त 81 | 10\.81 सस्वर य i\`मा विश्वा\` भुव\'नानि\` जुह्व\`दृषि\`र्होता\` न्यसी\'दत्पि\`ता न\'H । स A\`शिषा\` द्रवि\'णमि\`च्छमा\'नः प्रथम\`च्छदव\'रा\`.N आ वि\'वेश ॥ 1॥ किं स्वि\'दासीदधि\`ष्ठान\'मा\`रम्भ\'णं कत\`मत्स्वि\'त्क\`थासी\'t । यतो\` भूमि\'M ज\`नय\'न्वि\`श्वक\'र्मा\` वि द्यामौर्णो\'न्महि\`ना वि\`श्वच\'क्षाः ॥ 2॥ वि\`श्वत\'श्चक्षुरु\`त वि\`श्वतो\'मुखो वि\`श्वतो\'बाहुरु\`त वि\`श्वत\'स्पात् । सं बा\`हुभ्या\`M धम\'ति\` सं पत\'त्रै\`र्द्यावा\`भूमी\' ज\`नय\'न्दे\`व एक\'H ॥ 3॥ किं स्वि\`द्वन\`M क u\` स वृ\`क्ष A\'स\` यतो\` द्यावा\'पृथि\`वी नि\'ष्टत\`क्षुः । मनी\'षिणो\` मन\'सा पृ\`च्छतेदु\` तद्यद\`ध्यति\'ष्ठ\`द्भुव\'नानि धा\`रय\'n ॥ 4॥ या ते\` धामा\'नि पर\`माणि\` याव\`मा या म\'ध्य\`मा वि\'श्वकर्मन्नु\`तेमा । शिक्षा\` सखि\'भ्यो ह\`विषि\' स्वधावः स्व\`यं य\'जस्व त\`न्व\'M वृधा\`नः ॥ 5॥ विश्व\'कर्मन्ह\`विषा\' वावृधा\`नः स्व\`यं य\'जस्व पृथि\`वीमु\`त द्याम् । मुह्य\'न्त्व\`न्ये a\`भितो\` जना\'स i\`हास्माक\'M म\`घवा\' सू\`रिर\'स्तु ॥ 6॥ वा\`चस्पति\'M वि\`श्वक\'र्माणमू\`तये\' मनो\`जुव\`M वाजे\' a\`द्या हु\'वेम । स नो\` विश्वा\'नि\` हव\'नानि जोषद्वि\`श्वश\'म्भू\`रव\'से सा\`धुक\'र्मा ॥ 7॥ ऋग्वेद दशम मण्डल सूक्त 82 | 10\.82 चक्षु\'षः पि\`ता मन\'सा\` हि धीरो\' घृ\`तमे\'ने अजन\`न्नन्न\'माने । य\`देदन्ता\` अद\'दृहन्त\` पूर्व\` आदिद्द्यावा\'पृथि\`वी a\'प्रथेताम् ॥ 1॥ वि\`श्वक\'र्मा\` विम\'ना\` आद्विहा\'या धा\`ता वि\'धा\`ता प\'र\`मोत स\`ंदृक् । तेषा\'मि\`ष्टानि\` समि\`षा म\'दन्ति\` यत्रा\' सप्तऋ\`षीन्प\`र एक\'मा\`हुः ॥ 2॥ यो न\'H पि\`ता ज\'नि\`ता यो वि\'धा\`ता धामा\'नि\` वेद\` भुव\'नानि\` विश्वा\' | यो दे\`वाना\'M नाम\`धा एक\' e\`व तं स\'म्प्र\`श्नं भुव\'ना यन्त्य\`न्या ॥ 3॥ त आय\'जन्त\` द्रवि\'ण\`M सम\'स्मा\` ऋष\'य\`H पूर्वे\' जरि\`तारो\` न भू\`ना । a\`सूर्ते\` सूर्ते\` रज\'सि निष\`त्ते ये भू\`तानि\' स\`मकृ\'ण्वन्नि\`मानि\' ॥ 4॥ प\`रो दि\`वा प\`र e\`ना पृ\'थि\`व्या प\`रो दे\`वेभि\`रसु\'रै\`र्यदस्ति\' | कं स्वि\`द्गर्भ\'M प्रथ\`मं द\'ध्र\` आपो\` यत्र\' दे\`वाः स\`मप\'श्यन्त\` विश्वे\' ॥ 5॥ तमिद्गर्भ\'M प्रथ\`मं द\'ध्र\` आपो\` यत्र\' दे\`वाः स\`मग\'च्छन्त\` विश्वे\' | a\`जस्य\` नाभा\`वध्येक\`मर्पि\'त\`M यस्मि\`न्विश्वा\'नि\` भुव\'नानि त\`स्थुः ॥ 6॥ न तं वि\'दाथ\` य i\`मा ज\`जाना\`न्यद्यु\`ष्माक\`मन्त\'रं बभूव । नी\`हा\`रेण\` प्रावृ\'ता\` जल्प्या\' चासु\`तृप\' उक्थ\`शास\'श्चरन्ति ॥ 7॥ ऋग्वेद दशम मण्डल सूक्त 81 | 10\.81 स्वरविरहित \- य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता नः । स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आ विवेश ॥ 1॥ किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् । यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥ 2॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥ 3॥ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥ 4॥ या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥ 5॥ विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् । मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥ 6॥ वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम । स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥ 7॥ ऋग्वेद दशम मण्डल सूक्त 82 | 10\.82 चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने । यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् ॥ 1॥ विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥ 2॥ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या ॥ 3॥ त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥ 4॥ परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति । कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥ 5॥ तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥ 6॥ न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥ 7॥ यजुर्वेद के 17वें अध्याय में उसका 24वां महत्वपूर्ण मन्त्र विश्वकर्मन् हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम् । तस्मै विशः समनमन्त दैवीरयमुग्रो विहव्यो यथासत् ॥ 24॥ हे विश्व के रचयिता परमेश्वर ! हवि द्वारा वृद्धि को प्राप्त होने वाले आपने इन्द्रदेव को विश्व का रक्षक और अपराजेय बनाया है । पूर्वकाल के ऋषियों के तुल्य हम भी उन इन्द्रदेव को झुककर नमन करते हैं । ये पराक्रमी इन्द्रदेव आपकी शक्ति से ही सब प्रकार समर्थ हुए हैं । हम उनका आवाहन करते हैं ॥ 24॥ यजुर्वेद के 17वें अध्याय का 32वां महत्वपुर्ण मन्त्र विश्वकर्मा ह्याजनिष्ट deva.Adidgandharvo.abhavad द्वितीयः । तृतीयः पिता जानितौषधीनामपां गर्भं व्यदधात्पुरुत्रा ॥ 32॥ सृष्टि क्रम में सर्वप्रथम ब्रह्माण्ड के संचालक देवगण आविर्भूत हुए\, इसके पश्चात् पृथ्वी को धारण करने वाले (अग्नि\-सूर्य) देव प्रकट हुए । तृतीय क्रम में ओषधियों के उत्पादक और पालक प्राण\- पर्जन्य उत्पन्न हुए । वह (विश्वसृजेता) सभी जल के गर्भ को विविध रूपों में धारण करता hai ॥ 32॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}